________________ गहण 863 - अभिधानराजेन्द्रः - भाग 3 गहणेसणा चिट्ठइ / तं जहा-पढमाए पढमं भागं० जाव पण्णरसेसु पव्वेत्यादि / वायालीसाए मासाणं) सार्द्धस्य वर्षत्रयोस्योपरि चन्द्रस्य पण्णरसमं भागं चरमसमए चंदे रत्ते भवइ, अवसेसे समए चदे लेश्यामावृत्य तिष्ठतीति गम्यं, सूर्यस्याप्येवंमुत्कृष्टयाऽष्ट-चत्वारिंशता रते वा विरते वा भवइ / तत्थ णं जे से पय्वराहू से जहण्णेणं संवत्सराणामिति / भ०१२ श०६ उ० स० म०1"ससिणो वा रविणो छण्हं मासाणं उक्कोसेणं वायालीसाए मासाणं चंदस्स, वा, जइआ गहणं तु होइं एगस्स / तइआ तं सव्वेसिं, ताणं नेयं अडयालीसाए संवच्छराण सूरस्सा। मणुअलोए'७८|| मं० निर्जलस्थाने, दे० ना०२ वर्ग। (कइविहे णमित्यादि) यश्चन्द्रस्य सदैव सन्निहित: सञ्चरतिसध्रुवराहुः। गहणकप्प पुं०(ग्रहणकल्प) सूत्रार्थोभयग्रहणप्रकारे, नि०चू०। आह च-"किण्हं राहुविमाणं, निचं चंदेणं होइ अविरहियं / इदाणी गहणकप्पो-- चउरंगुलमप्पत्तं, हेहा चंदस्स तं चरइ ति"||१|| यस्तु पर्वणि सुतऽत्थतदुभयाणं, भत्ती बहुमाण विणयमच्छेरं। पौर्णमास्यमावस्ययोश्चन्द्रादित्ययोरुपरागं करोति स पराहुरिति / / उकुमुणिसेजअंजलि, गहितागहिताणि य पणामो // 358| (तत्थणं जेसे धुपराहम इत्यादि)(पाडिवए ति) प्रतिपद आरभ्येति शेषः। "सुत्तं अत्थं उभयं वा गेण्हते भत्ती बहुमाणा अब्भुट्ठाणाति, विणओ पञ्चदशभागेनस्वकीयेन करणभूतेन पञ्चदशभागम् (चंदस्सलेस्सं ति) पउंजियव्वो (अच्छेरं ति) आश्चर्यं मन्यते-अहो ! इमेसु सुतत्थपदेसु विभक्तिव्यत्ययाञ्चन्द्रस्य लेश्यायाश्चन्द्रबिम्ब सम्बन्धिनमित्यर्थः / एरिसा अविकला भावा णज्जंति / अह वा-आश्चर्यं भूत विनयं करोति आवृण्वन् 2 प्रत्यहं तिति / / (पढमाए त्ति) प्रथमतिथौ (पण्णरसेसु त्ति) तिव्वभावसंपन्नो भण्णेसि पि संदेगं जणंतो अत्थे णियमा संणिसिज्जं पञ्चदशसु दिनेषु अमावस्यायामित्यर्थः। “पण्णरसमं भागं आवरित्ताण करेति, सुत्ते वि करेति / वायणायरियइच्छाए वा सुणेति / उकुडजित्ता चिट्ठइत्ति" वाक्यशेषः / एवं च यद्भवति तदाह-(चरिमेत्यादि) चरमसमये / रयहरणणिसेजाए वा कयंजली एवं पुच्छमाणे वि सुत्तं पुणं कयकच्छभो पञ्चदशभागोपेतस्य कृष्णपक्षस्यान्तिमे काले कालविशेषे वा चन्द्रो रक्तो पढ़ति। जया पुण आलावयं मगति तदा कयंजलि कयप्पणामो य। किं भवति, राहुणोपरक्तो भवति, सर्वथाऽऽप्याच्छादित इत्यर्थः। अवशेषे / च-अंगं सुयखधं अज्झयणं उद्देसगा अच्छिहिकारा सुत्तवक्के य गुरुणो समये प्रतिपदादिकाले चन्द्रो रक्तो वा, विरक्तो वा भवति; अंशेन दिण्णे समत्ते वा (गहिए त्ति) अवधारिएण अवधारिते वा सिस्सेण पणामो राहुणापरक्तों ऽशान्तरेण चानुपरक्तः,विरक्तो वा भवति; अंशेन कायव्यो"। नि०चू०१८ उ०। राहुणापरक्तोऽशान्तारेण चानुपरक्तः, आच्छादितानाच्छादित इत्यर्थः गहणगुण पुं०(ग्रहणगुण) ग्रहणमौदारिकशरीरादितया ग्रह्यता वा (तामेव त्ति) तमेव चन्द्रलेश्यापञ्चदशभागं शूक्लपक्षस्य, वर्णादिमत्वात् परस्परसम्बन्धलक्षणं वा तद्गुणो धर्मो यस्य स तथा। प्रतिपदादिष्विति गम्यते, उपदर्शयन् 2 पञ्चदशभागेन स्वयमपसरणतः गुणतः पुद्गलास्तिकाये, "गुणओ गहणगुणे" स्था०५ ठा०३ उ०। भ०/ प्रकटयंस्तिष्ठति। (चरिमसमये त्ति) पौर्णमास्यां चन्द्रो विरक्तो भवति, गहणजाय०(ग्रहणजात) श्रोत्रेन्द्रियेणगृह्यमाणे भषाद्रव्ये, आचा०२ श्रु०३ सर्वथैच शुक्लीभवतीत्यर्थः, सर्वथाऽनाच्छादितत्वादिति / इह चायं अ०३ उ०। ('जाय' शब्देऽस्य व्याख्या) भावार्थ:-षोडशभागीकृतस्य चन्द्रस्य षोडशां भागोऽवस्थित एवास्ते। गहणदव्व न० (ग्रहणद्रव्य) ग्रहणप्रायोग्यकर्मदलिके, क०प्र०) ये चान्ये भागास्तत्र राहुः प्रतितिथ्येकैकं भागं कृष्णपक्षे आवृणोति, शुक्ले गहणता स्त्री०(ग्रहणता) शिक्षणे,स्था०५ ठा० तुविमुञ्चतीति। उक्तञ्चज्योतिष्करण्डके-"सोलसभागे काऊण, उडुवई गहणप्पगार पुं०(ग्रहणप्रकार) परिच्छेदे, "परिच्छेद त्ति वा गहणप्पगारे हाययेत्थ पण्णरस। तत्तियमेत्ते भागे, पुणो वि परिचडई जाण्हं'' ति // 1 // त्ति वा एगट्ठा" आ०चू०१ अ०) इह तु षाडशभागकल्पना न कृता, व्यवहारिणां षांडशभागस्याव गहणवग्गणा स्त्री०(ग्रहणवर्गणा ग्रहणप्रायोग्यायां वर्गणाम्, पं०सं०५ द्वार। स्थितस्यानुपलक्षणादिति संभावयाम इति / ननु चन्द्रविमानस्य | वग्गणा'शब्टेऽस्यव्याख्या पञ्चैकषष्टिभागन्यूनयोजनप्रमाणत्वात् राहुविमानस्य च ग्रहविमान- गहणविजुग्ग पुं०(गहनविदुर्ग) पर्वतैकदेशावस्थितवृक्षवल्ली समुदाये, त्वेनार्द्धयोजनप्रमाणत्वात्कथं पञ्चदशे दिने चन्द्रविमानस्य महत्वेनेतरस्य सूत्र०२ श्रु०२ अाभला "एमोपव्वतो बहुएहिं पव्वतेहिं विदुग्गं" नि०चू०१ च लघुत्वेन सर्वावरणं स्यात् ? इति अत्रोच्यतेयदिदं ग्रहविमानानाम उ०। आचा। योजनमिति प्रमाणं तत्प्रायिकम्, ततश्च राहोहस्योक्ताधिकप्रमाण- गहणसिक्खा स्त्री०(ग्रहणशिक्षा) "विशुद्धमुपधानेन, प्राप्त कालक्रमेण च / मपि विमानं सम्भाव्यते। अन्ये पुनराहुः-लघीयसासेऽपि राहुविमानस्य | योग्याय गुरुणा सूत्र, सम्यग्गदेयं महात्मना"||१॥ इत्युक्तलक्षणे महता तमिस्ररश्मिजालेन तदावियत इति / ननु कतिपयान् दिवसान् / ('सिक्खा' शब्देऽस्य व्याख्या) ध०३ अधिol यावद् वराहुविमानं वृत्तमुपलभ्यते ग्रहण इव कतिपयांश्चनतर्थत किमत्र | गहणी स्त्री०(ग्रहणी) गुदाशये, तं०। औ० जी०। हठहृतस्त्रियाम्, कारणम् ? अत्रोच्यते-येषु दिवसेषु अत्यर्थं तमसाऽभिभूयते शशी, तेषु | देना०२ वर्ग। तद्विमानं वृत्तमाभाति, येषु पुनर्नाभिभूयतेऽसौ विशुद्ध्यमानत्त्वात्तेषु न | गहणेसणा स्त्री०(ग्रहणैषणा) आहारग्रहणरूपे एषणाभेदे, नि०चू०१ उ०। वृत्तमाभाति / तथाचोक्तं विशेषणत्याम्-"वदृच्छेओ कइवय-दिवसे पिं० ओघा पञ्चा०। (द्वारैहणैषणा 'एसणा'शब्दे अस्मिन्नेव भागे 53 धुवराहुणो विमाणस्स। दीसइपरंनदीसइ,जह गहणे पळराहुस्स"॥१॥ | पृष्ठ दृष्टव्या) आचार्या आह-"अञ्चत्थं न हितमसा-ऽभिभूयते जंससी विसुज्झंतोः | गहणोग्गह पुं०(ग्रहणावग्रह) अपरिग्रहस्य साधोः पिण्डवसतिवस्त्र तेण न वट्टच्छेओ, गहणे उ तमो तमोबहुलो ति"||१! (तत्थ णं जे से / पात्रग्रहणपरिणामे, आचा०२ श्रु०७ अ०१ उ०