________________ गहण 862 - अमिधानराजेन्द्रः - भाग 3 गहण वाक्यालङ्कारे, एते अनन्तरोदितः पञ्चदश भेदाः कृत्स्ना: समस्ता: वा०४ जाव पारयारमाण वा चंदलेस्स अहे सपक्खि सपडिदिसिं पुद्गला: (सया इति) सदा सातत्सेन इत्यर्थः। चन्द्रस्य वा सूर्यस्य वा आवरेत्ता णं चिट्ठइ, तया ण मणुस्सलोए मणुस्सा वदंति-एव लेश्यानुबन्धचारिण: चन्द्रसूर्यविम्बगतप्रभानुचारिणो भवन्ति / तदा खलु राहुणा चंदे घत्थे, एवं खलु राहुणा चंदे घत्थे। मनुष्यलाके मनुष्या वदन्ति यथा एवं खलु राहुश्चन्द्रं वा सूर्यं वा (मिच्छं ते एवमाहंसु त्ति) इह तद्वचनमिथ्यात्वम्, अप्रामाणिकत्वागृह्णातीति / च०प्रा०२० पाहु०॥ त्कुप्रवचनसंस्कारोपनीतत्वाच्च / ग्रहणं हि राहुचन्द्रयोर्विमानापेक्षं, न च रायगिहे जाव एवं वयासी-बहुजणे णं भंते ! अण्णमण्णस्स विमानयोग्रसिकग्रसनीयसंभवोऽस्ति, आश्रयमात्रत्वान्नरभावनानामिव / एवमाइक्खइ० जाव एवं परूवेइ-एवं खलु राहू चंदं गेण्हइ एवं अथेदंगृहमनेनग्रस्तमिति दृष्टस्तावहार:, सत्य,सखल्वाच्छाद्याच्छाख०२, से कहमेयं भंते ! एवं ? गोयमा ! जण्णं से बहुजणे दकभवे सति, नान्यथा, आच्छादनभावेन च ग्रासविवक्षायामिहापि न अण्णमण्णस्स० जाव मिच्छं ते एवमाहंसु / अहं पुण गोयमा ! विरोध इति / अथ यदत्र सम्यक् तदर्शयितुमाह (अहं पुणैत्यादि) एवमाइक्खामि० जाव परूवेमि-एवं खलु राहुदेवे महिडीए० (खंजणवण्णाभे त्ति) खञ्जनं दीपमल्लिकामलस्तस्य यौ वर्णस्तद्वदाभा जाव महेसक्खे वरवत्यधरे वरमल्लधरे वरगंधरे वराभरण- यस्य तत्तथा (लाउयवण्णाभ त्ति) (लाउवं ति) तुम्बकं, तोहापक्वावस्थं धारी,राहुस्स णं देवस्स णव णामधेञ्जा पण्णत्ता / तं जहा- ग्राह्यमिति / (भासरासिवण्णाभं त्ति) भस्मराशिवर्णाभं, ततश्च सिंघाडए जडिलए खत्तएं खरए दगुरे मगरे मच्छे कच्छभे किमित्याह-(जदाणमिज्यादि) (आगच्छमाणेव त्ति) गत्वाऽतिचारेण कण्हसप्पे। राहुस्सणं देवस्स पंच विमाणा पण्णत्ता। तं जहा ततः प्रतिनिवर्तमानः कृष्णवर्णादिनो विमानेनेति शेष: / (गच्छमाणे व कण्हा नीला लोहिया हालिद्दा सुकिल्ला / अत्थि कालए त्ति) स्वभावचारेण चरन्, एतेन च पदद्वयेन स्वाभाविकी गतिरुक्ता। राहुविमाणे खंजणवण्णाभे पण्णत्ते, अत्थि नीलए राहुविमाणे (विउव्वमाणे व त्ति) विकुळणां कुर्वन् (परियारेमाणे वत्ति) परिचारयन् लाउयवण्णाभे पण्णत्ते, अत्थि णं लोहिए राहुविमाणे कामक्रीडां कुर्वन्, एतस्मिन्वयेऽतित्वरया प्रवर्त्तमानां विसंस्थुलचेष्टया मंजिट्ठवण्णाभे पण्णत्ते, अत्थि पीतए राइविमाणे हालिहवण्णाभे स्वविमानमसमञ्जसं चलयति, एतच द्वयमस्वाभाविक विमानगतिपण्णत्ते, अस्थि सूकिल्लए राहुविमाणे भासरासिवण्णाभे ग्रहणायोक्तमिति। (चंदलेस्सं पुरच्छिमेणं आवरेत्ता णं ति) स्वविमानेन पण्णत्ते / जदाणं राहू आगच्छमाणे वा गच्छमाणे वा विउध्वमाणे चन्द्रविमानावरणे चन्द्रदीप्तेगवृत्तत्वाञ्चन्द्रलेश्यां पुरस्तादावृत्य (पञ्चच्छिमे वा परियारेमाणे वा चंदलेस्सं पुरच्छिमेणं आवरेत्ता णं णं वीईवयइत्ति)चन्द्रापेक्षया परेण याति इत्यर्थः। (पुरच्छिमेणं उवदंसेइ, पञ्चच्छिमेणं वीईवयति, तदा णं पुरच्छिमेणं चंदे अवदंसेति, पञ्चच्छिमेणं राहुत्ति) राह्नपेक्षया पूर्वस्यां दिशि चन्द्र आत्मानमुपदर्शयति, पचच्छिमेणं राहू, जदाणं राहू आगच्छमाणे वा गच्छमाणे वा चन्द्रपेक्षया च पश्चिमायां राहुरात्मानमुदर्शयतीत्यर्थः। एवं विधास्वविउव्वमाणे वा परियारेमाणे वा चंदलेस्सं पचच्छिमेणं आवरेत्ता भावतायां च राहोश्चन्द्रस्य यद्भवति तदाह-(जया णमित्यादि) णं पुरच्छिमेणं वीईवयइ, तदा णं पचच्छिमेणं चंदे उवदंसेति, "आवरेमाणे' इत्यत्र द्विवचनं तिष्ठतीति क्रियाविशेषणत्वात्। (चंदे णं पुरच्छिमेणं राहू / एवं जहा पुरच्छिमेणं पञ्चच्छिमेण य दो राहुस्स कुच्छी भिण्ण त्ति) राहोरंशस्य मध्येन चन्द्रो गत इति वाच्ये आलावगा भणिया तहा दाहिणेण य उत्तरेण य दो आलावगा चन्द्रण राहोः कुक्षिभिन्ना इति व्यपदिशन्तीति / पचोसक्कइ त्ति) भाणियव्वा / एवं उत्तरपुरच्छिमेणं दाहिणषचच्छिमेण य दो प्रत्यवसपतिव्यावर्त्तते (वंतेत्ति) वान्तः परित्यक्तः (सपक्खिंसपडिदिस आलावगा भाणियव्वा। एवं दाहिणपुरच्छिमेणं उत्तरपच्छिमेण ति) सपक्षं समानदिक् यथा भवति, सप्रतिदिक् यथाभवतीत्येवं य दो आलावगा भाणियध्वा / एवं चेव० जाव तदा णं चन्द्रलेश्यामावृत्या- वष्टभ्य तिष्ठतीत्येवं योगः। अत आवरणमात्रमेवेदं उत्तरपञ्चच्छिमेणं चंदे उवदंसेति, दाहिणपुरच्छिमेणं राहु, जदा वैनसिकं चन्द्रस्य राहुणा ग्रसनम्, न तु कार्मणमिति। णं राहू आगच्छमाणे वागच्छमाणे वा विउव्वमाणे वा परियारेमाणे अथराहार्भेदमाहवा चंदलेस्सं आवरमाणे 2 चिहइ, तदाणं मणुस्सलोए मणुस्सा कतिविहे ण मंते ! राहू पण्णते ? गोयमा! दुविहे राहू पण्णत्ते। वदंति एवं खलु राहू चंदं गिण्हइ। एवं जदाणं राहू आगच्छमाणे तं जहा-धुवराहू य, पव्वराहू य / तत्थ णं जे से धुवराहू, से वा०४चंदलेस्सं आवरेत्ता णं पासेणं वीईवयइ, तया णं णं वहुलस्स पक्खस्स पाडिवर पण्णरसतिमागे णं पण्णरसमणुस्सलोए मणुस्स वदंतिएवं खलु चंदेणं राहुस्स कुच्छी भागं चंदलेस्सं आवरेमाणे 2 चिट्ठइ / तं जहा-पढमाए पढम मिण्णाए / एवं जदा णं राहू आगच्छमाणे वा०४ चंदलेस्सं मार्ग, वितियाए वितियं भागं० जाव पण्णरसेसु पण्णरसम आवरेत्ता णं पचोसकाइ, तदा ण मणुस्सलोए मणुस्सा वदात- भार्ग, चरमसमए चंदे रत्ते भवइ, अवसेसे समए चंदे रत्ते. एवं खलु राहुस्स धं चंदे वंते , एवं जया णं राहू आगच्छमाण | वा विरत्ते वा भवइ / तामेव सुक्कपक्खस्स उवदंसेमाणे 2