________________ गहण 161 - अभिधानराजेन्द्रः - भाग 3 गहण च भावो मैथुनाभिलाष उत्पद्येत, मिथ्यात्वं वा तत् दृष्ट्वा कश्चिच्छेत्। एते / नावुदके निर्ग्रन्थी गृह्णतो दोषा: उक्ताः। अथ नावुदके लेपोपरि वा तारयतो दोषानाहअंतो जले वि एवं, गुज्झंगफास इच्छऽणिच्छंते। मुचेन्ज व आपन्ना, जा होउ करेजवा हावे॥ अर्जले अपि जलाभ्यन्तरेऽपि गच्छन्तीं गृहतएवमेव दोषा: मन्तव्या:, तथा गुह्याङ्गस्पर्श मोह उदियात्। उदिते च मोहे यदीच्छति, नेच्छतिवा तत उभयथा दोषाः / यद्वा स उदीर्णमोह: तां जलमध्ये मुञ्चेत्। आपन्ना यस्माद्भवेद् करोतुवा हावान्मुखविकारानिति। कारणेतुनौवुदके लेपोपरि वा अवतारणम्, उत्तारणं वा कुर्वन् यतनया गृह्णीयादवलम्बेत। अथ ग्रहणालम्बनपदेव्यख्यातिसव्वंगियं तु गहणं, करें ति अवलंवणेगदेसम्मि। जह सुत्तं तासु कयं, तहेव वतिणो विवतिणीए॥ ग्रहणं नाम सर्वाङ्गीणं कराभ्यां यद् गृह्यते, अवलम्बनं तु तदुच्यते-- यदेकस्मिन् देशे बाहादौ ग्रहणं क्रियते। तदेवं यथा तासु निर्ग्रन्थीषु सूत्रं सूत्रत्रयं कृतम् / किमुक्तं भवति ? यथा निर्ग्रन्थो निर्ग्रन्थ्या: कारणे ग्रहणमवलम्बनंवा कुर्वन्नाज्ञामतिक्रामतीति सूत्रत्रयेऽपि भणितंतथैवार्थत इदं द्रष्टव्यम्, वव्रतिनोऽपि साधोरपि दुर्गादौ पङ्कादौ नावुदकादौ वा प्रपतन्त्या वतिन्या: कारणे बगगहणमवलम्बनं वा कर्त्तव्यम्। कया पुनर्यतनयेत्यत आहजुगलं गिलाणगं वा, असहुं अण्णेण वा वि अतरंतं। गोवालकंदुमादी, संरक्खण णालवद्धादी। युगलं नाम-बालो वृद्धश्च, तद्धा, अपरं ग्लानम्, अत एवासहिष्णुं दुर्गादिषु गन्तुमशक्नुवन्तम; अन्येन ग्लानत्ववर्जनकारणेन अतरन्तमशक्तं, गोपालं कम्बुकादिपरिधानपुरस्सरं, नालदद्धा, संयति, आदिग्रहणादनालवद्धाऽपि संरक्षति गृह्णाति, अवलम्बते वा इत्यर्थः। बृ०६ 3이 이 निग्गंथे निग्गंथिंणावं आरहमाणे वा ओरहमाणे वाणाइकमइ। खेत्तइत्तं दित्तइत्तं जक्खाइटुं उम्मायपत्तं उवसग्गपत्तं साहिगरणं सपायच्छित्तं भत्तपाणपडियाइक्खित्तं अट्ठजायं निग्गंथे निग्गंथिं गिण्हमाणे वा अवलंबमाणे वा णाइक्कमइ। (नावमारुहमाणे त्ति) आरोहयन् (ओरुहमाणे त्ति) अवरोहयन्नुत्तारयनित्यर्थो नातिक्रमतीति / तथा क्षिप्तं नष्टं रागभयापमानैश्चित्तं यस्याः सा। स्था०५ ठा०२ उ01 (क्षित्तचित्तादीनां व्याख्या स्वस्वस्थाने) चन्द्रसूर्योपरागे, दश०४ उ०1 आ०चू ता कहं ते राहुकम्मे आहिता ति वदेशा। तत्थ खलु इमातो दोपडिवत्तीतो पण्णत्तातो। तत्थेगे एवमाइंसु-ता अस्थि णं ये राहुदेवे, जे णं चंदिडं सूरं च गेण्हति 1 / एगे पुण एवमाहंसुता त्थि णं से राहुदेवे, जे णं चंदं सूरं च गेण्हति / तत्थ जे ते एवमाहंसु-ता अस्थि णं से राहुदेवे जे णं चंदं सूरं च गिण्हति, ते एवमाहंसु-ता राहू णं देवे चंदं सूरं च गेण्हमाणे वुद्धतेणं गिण्हित्ता बुद्धतेणं मुयति, वुद्धंतेणं गिण्हित्ता मुद्धंतणं मुण्ड, मुद्धतेणं गिण्हित्ता बुद्धतेणं मुयइ, मुद्धतेणं गिण्हत्ता मुद्धतेणं मुयति, वामभुयंतेणं गेण्हित्ता वामुभुयंतेणं मुयति, वामभुयंतेणं गिण्हित्ता दाहिणभुयंतेणं मुयति, दाहिणभुयंतेणं गेण्हित्ता वामभुयंतेणं मुयति, दाहिणभुयंतेणं गेण्हित्ता दाहिणभुयंतेणं मुयति / तत्थ जे ते एवमाहंसु-ता त्थि णं से राहुदेवे जेणं चंदं सूरं च गेण्हति ते णं एवमाहंसुतत्थ णं खलु इमे पणरस कसिणाा पोग्गला पण्णत्ता / तं जहा-सिंघाडए 1 जडिलए 2 खतए 3 खरए अंजणे 5 खंजणे 6 सीलए 7 हिमसीअले 5 केलासे 1 अरुणप्पभे 10 पणेज्जए 11 तरपवरए 12 कविलए 13 पिंगलए 14 राहुए 15 / ता जता णं एए पण्णरस कसिणा पोग्गलासया चंदस्स वा सूरस्स वा लेसाणुबंधचारिणो भवंति, तयाणं मणुस्सलोगे मधुस्सा वयंति-एवं खलु राहू चंदं वा सूरं वा गेण्हति। कथं केन प्रकारेण भगवन् ! त्वया राहुकर्त राहुक्रिया आख्याता इति वदेत् ? एवमुक्ते भगवान् तद्विषये द्वे परतीर्थिकप्रतिपत्ती, ते उपदर्शयति(तत्थेत्यादि) तत्र राहुकर्मविषये खल्विमे द्वे प्रतिपत्ती प्रज्ञप्ते"तत्थेगेत्यादि" तत्र तेषां द्वयानांपरतीथिकानां मध्ये एके परतीथिका एवमाहुः-'ता' इति पूर्ववत्। अस्ति, मिति वाक्यालंकारे। सराहुनामा देवो, य: चन्द्र सूर्यं वा गृह्णाति॥१॥ अत्रोपसंहार: (एगे पुण एवमाहंसु) एके पुनरेवामाहुस्ता इति पूर्ववत्। नास्ति सराहुनामादेवो यश्चन्द्र सूर्य वा गृह्णाति / तदेवं प्रतिपत्तिद्रयमुपदर्थ्य संप्रत्येतद्भावनार्थमाह(तत्थेत्यादि) तत्र येते वादिन एवा माहुः अस्ति सराहुनामा देवो यश्चद्रं सूर्यं वा गृह्णाति त एवमाहुः त एवं स्वमतभावनिकां कुर्वन्ति-(ता राहू णमित्यादि) ता इति पूर्ववत् राहुर्देवश्चन्द्रं सूर्य वा गृह्णन् कदाचित् वुध्नान्तेन गृहीत्वा बुध्नान्तेनैवमुञ्चति; अधोभागेन गृहीत्वा अधोभागेनैव मृञ्चतीति भावः / कदाचित् बुध्नान्तेन गृहीत्वा मूर्धान्तेन मुञ्चति, अधोभागेन गृहीत्वा उपरिभागेन मृञ्चतीत्यर्थः। अथवाकदाचित् मूर्द्धन्तेन गृहीत्वा वुध्नान्तेन मुञ्चति / यदि वा-मूर्धान्तेन गृहीत्वा मुर्धान्तेनैव मुञ्चति / भावार्थः प्राग्वत् भावनीयः / अथवा कदाचित् वामभुजान्तेन गृहीत्वा वामभुजान्तेन मुञ्चति। किमुक्तं भवति?-वामपार्श्वन गृहीत्वा वामपाश्वेनैव मुञ्चति। यदि वा–वामभुजान्तेन गृहीत्वा दक्षिणभुजान्तेन मुञ्चति / अथवा-कदाचित् दक्षिणभुजान्तेन गृहीत्वा वामभुजान्तेन मुश्चति, यदा-दक्षिणभुजान्तेन गृहीत्वा दक्षिणभुजान्तेन मुञ्चति इति / भावार्थः सुगमः। तत्थ जे ते इत्यादि) तत्र तेषां द्वयानां परतीर्शिकानां मध्ये येते वादिन एवमाहुः यथा नास्ति स राहुदेवो यः चन्द्र सुर्य वा गृह्णाति, ते एव माहु:-"तत्थ णं" इत्यादि / तत्र जगति णमिति वाक्यालङ्कारे, इमे वक्ष्यमाणस्वरूपाः पञ्चदश भेदा: कृत्स्ना: पुद्गला: प्रज्ञप्ताः / तद्यथेत्यादिना तानेव दर्शयति - एते यथा संप्रदायवैविक्तयेन प्रतिपत्तव्या:--"ताजताणं" इत्यादितितस्तदाणमिति