________________ गवेसणा 555 - अभिधानराजेन्द्रः - भाग 3 गहण लवनानी स्वाभाविकानि, किं त्वस्माकं बन्धनाय केनापिधूर्तेन कृतानि | गर्वितद्वारम्।बृ०१ उ०। कुटानि, यत एवं नलवनान्यतिप्ररूढान सरस्योवाऽतोवजलसंभृता गवित त्रि०(गर्ववत्) "आल्विल्लोल्लाल-वन्त-मन्ते-तेर-मणा वर्षासु संभवन्ति, नेदानीं ग्रीष्मकाले / अथ बुवीरन्-प्रत्यासन्न- मतो:"||२२१५६। इति मतो: स्थाने इरादेश:। नर्वयुक्ते, प्रा०२ पाद। विन्ध्यपर्वतनिर्झरण प्रवाहत एवं सरस्यो भृता नलवनानि चाति | गस धा०(ग्रस) अदने,"ग्रसेर्धिस:"||२०१॥ ग्रसेर्घिस इत्यादेशो वा प्रतिरूढानि, ततो नामूनि कूटानि / तदयुक्तम् / अन्यदाऽपि हि खलु | भवति। 'घिसइ, गसइ' ग्रसति। प्रा०१ पाद। निर्झरणान्यायीरन्, नचैवं कदाचनाप्यतिजलभृता: सरस्योभूवन्। तथा गह पुं०(ग्रह) ग्रह अच्। अनुग्रहे, निर्वन्धे, आदाने, ग्रहणे, स्वीकारे, अनेक च तदर्थसंग्राहिकामेव नियुक्तिकारोगाथां पठति रणोद्यमे, मलबन्धे, वाचा गीतस्य उत्क्षेपारम्भरसविशेषे, दश०२ अ० विइयमेयं गयकुलाणं, जयारोहंति नलवणा। गायें, तात्पर्ये, आचा०१ श्रु०३ अ०३ दवा "गहाणुमेओ सरीरमिति" अन्नया वि ज्झरंति दहा , न पण एवं वहूदगा / / स्था०१ ठा०१ उ०। कर्मणो बन्धे, दश० अ०|ज्योतिष्कभेदे राहादौ, प्रश्न०२ आश्र० द्वार / स्था०। (ग्रहाणां सर्वोऽप्यधिकारो विदितमेतत् गजकुलानां यदारोहन्ति अतिशयेन प्ररूढानि भवन्ति 'जोइसिय' शब्दे(अङ्गारकादया भावा: केत्वन्ता अष्टाशीत्यन्ता महाग्रहा: नलवनानि तस्मान्नामूनि स्वाभाविकानि / अथ निर्झरणवशादेवं स्वस्थाने) प्ररूढानि / तत आह अन्यदाऽपि हृदा झरन्ति, न त्वेवं कदाचनापि गहकल्लोल राहौ, दे०ना०२ वर्ग! बहूदका: सरस्योऽभवन, तस्माद्धूर्तेन केनाप्यमूनि कूतानि कूटानीति गहगलिय न०(ग्रहगर्जित) ग्रहसंचालनादौ गर्जितानि स्तनितानि मात्र यूयं यासिष्ट / एवमुक्ते यैस्तद्वचः प्रतिपन्नं ते दीर्घकालं वने ग्रहगर्जितानि। भ०३ श०६ उ० ग्रहचारहेतुकेषु गर्जितेषु, जी०३ प्रतिका स्वेच्छाविहारसुखभोगिनोजाता, यैस्तु न वृत्तं ते बन्धबुभुक्षादिदुः गहगण त्रि०(ग्रहगण) ग्रहसमूहे, "गहगयदिप्पंतरिक्खतारागणाण खभागिनः / इहापि गजयूथाधिपतेर्नलवनसदोष निर्दोषरूपतया मज्झे'कल्प०३ क्षण। परिभाविता द्रव्यगवेषणा, दान्तिकयोजना तु पूर्ववत् स्वयमेव गहगणोराणायग पुं०(ग्रहगणोरुनायक) ग्रहगणस्य ग्रहसमूहस्योरु महान् भावनीया / तदेवमुक्ता द्रव्यगवेषणा सांप्रतं भावगवेषणा कर्तव्या, सा नायको य: स तथा / सूर्ये, कल्प०३ क्षण / चोद्गमोत्पादनाशुद्धाऽऽहारविषया। पिं। एवणागवेषणाशब्दावेकार्थी। पञ्चा गहचरिय न०(ग्रहचरित) ज्योतिष्कं ज्योति:शास्त्र, व्य०४ उ०। 13 विवाओघ०। पं००चूला व्यतिरेकधर्मालोचने, और तत्परिज्ञनि, स०७३ समा गव्व पुं०(गर्व) अनुशये, अनु०। माने, प्रव०२१६ द्वार।शौण्मीये, भ०१५ गहजुद्ध न०(ग्रहयुद्ध) अन्यस्य ग्रहस्य मध्येनैकस्य गमने,जी०३ प्रतिका श०१ उ०। आचा० तदात्मके गौणमोहनीयकर्मणि, स०५२ सम०) ग्रहयोरेकनक्षत्रे दक्षिणोत्तरेण समश्रेणितयाऽवस्थाने, भ००३ श०६ उ० गटिवय त्रि०(गर्वित्) अभिमानिनि, कल्प०३ क्षण। गहण न०(गहन) गह-ल्युट् "कृच्छगहनयोः कष:'७।२।२२। इति अथगर्वितमाह (पाणि०) सूत्रनिर्देशात्, पृषो० वा हस्व:। 'गह' गहने, ल्युट् वा / पुरिसम्मि दुविणीए, विणयविहाणं न किंचि आइक्खे। निर्जलप्रदेशे, अरण्यक्षेत्रे, आचा०२ श्रु०३ अ,३ उ० धवादिवृक्षैः न वि दिइ आभरणं, पलियत्तियकन्नहत्थस्स। कटिसंस्थानीये, सूत्र०१ श्रु०३ अ०३ उ०।अतिशयेनगुपिले, न आव० इह यः श्रुतमधीयानः तदवलेपादेवच दुर्विनीतो भक्नुपलभ्यते, तादृशे स्थाका व्यावुक्षगहरे, विपा / प्रश्न०। ओध०। वननिकुञ्ज, दश०८ पुरुषे विनयविधानं कर्म विनयनोपाय आचारादिश्रुतजातं, किञ्चिदपि अ० वृक्षवल्लीलतावितानवीरुत्समुदाये, भ०१ श० उ०। सूत्र०। स्तोकमपि नाऽऽचक्षीत, यतो नापि नैव दीयते आभरणं कुण्डमल गहनमिव गहनम् / परव्यामोहनाय वचनजाले, भ०१२ श०५ उ०। कङ्कणादिकं परिकर्तितकर्णहस्तस्य पुरुषस्य / एवं श्रुतभरणमपि तदात्मके गौणमोहनीयकर्मणि, स०५२ सम०ा गहनमिव गहनं विनयविकलाङ्गस्य जिनवचनवेदिना न दातव्यम्। दुर्लक्ष्यान्तस्तन्त्रत्वात् विंशतितमे गौणालोके, प्रश्न०२ आश्र० द्वार। __ अथाऽस्यैव सविशेषमपात्रताख्यापनार्थमाह ग्रहण न०पुं०ा गृह्यतेऽवगम्यते शब्दादिरर्थोऽनेनेति ग्रहणम्।दर्शन, स्था०२ ठा०१ उ०। गृह्यते इति ग्रहणम् / कृत् "बहुलम् ५।१।इति (हैम० महवकरणं नाणं, तेणेव उजे मदं समुवहति / वचनात् कर्मण्यनट् / शब्दद्रव्यसमुहे, आ०म०प्र० / वाग्द्रव्यनिकुरम्बे, ऊणगभायणसरिसा, अगदो वि विसायते तेसिं। विशे०। गृह्यते अनैनेति ग्रहणम् / आक्षेपके, गृह्याति इति ग्रहणम् / मार्दवं माननिग्रहस्तत्करणं तत्कारकं ज्ञानं तेनैव ज्ञानेन ये दुर्विदग्धा / बहुलवचनात्कर्तरि ल्युट् / ग्राहके, गृह्यते इति ग्रहणम् / कर्मणि ल्युट्। मदमहङ्कारं समुद्रहन्तिाकथंभूताऊँनकभाजनसदृशा असंपूर्णमृद्धटादि- गृह्ये, उत्त०३२ अ०।"रूवस्स चक्खू गहणं वयंति" विशिष्टन हि रूपेण भाजनतुल्या:, यथा किल तत् भडभडायते तथैतेऽपि दुरधीतविद्याल- चक्षुराक्षिप्यतेतद्वदन्त्यभिदधतितीर्थकृतः, अनेन रूपचक्षुषोर्गह्महकवतया निजपाण्डित्यगर्वाधमाता यदपि तदपि लपन्तस्तिष्ठन्ति भाव उक्तः / तथा च न ग्राहकत्वं विना ग्रह्यत्वम्, नापि ग्राह्यत्वं विना तेषामगदोऽपिविषापहारमप्यौषधं विषायते विषरूपतया परिणमते / गतं ग्राहाकत्वम्। उत्त०३ अ० ग्रह' भावेल्युट्। आलोचने, विशे आत्मनो