SearchBrowseAboutContactDonate
Page Preview
Page 876
Loading...
Download File
Download File
Page Text
________________ गरिहा 952 - अभिधानराजेन्द्रः - भाग 3 गल एताणिय अण्णापि य, विप्परिणामणपदाणि सेहस्स। गरुआअइप०३ पाद! उवहिणियइप्पहाणा, कुव्वंति अणिक्षुया केई॥ गरुई स्त्री०(गुर्वी) उतो मुकुलादिष्वत् ||1107 / इत्यादेरुतोऽत्वम्। एतानि चाऽनन्तरोक्तानि अन्यानि च द्रव्यक्षेत्रकालभावाः शैअस्य प्रा०१ पाद! ज्येष्ठायाम्, पञ्चा०६ विव० 'जाजस्स' वा गरुगीयते, जा विपरिणामनपदानि भवन्ति / तत्र द्रव्यतोझमनोज्ञाहारादि ददाति / इत्थीजस्स्साहुस्स। माउलदुहियादिया भव्या सा गरुगी भण्णति।नि० क्षेत्रतः-प्रकातनिवाते मनोऽनुकूले प्रदेशे तं स्थापयति / कालतो चू०१ उ01 वेलायामेव भोजयति। भावतःतस्याकर्षणार्थं हितमधुरमुपदेशं ददाति। गरुय पुं०(गुरूक) 'गरुअ' शब्दार्थे, प्रा०१ पाद। एवं केचिदनृजुकाः शठा उपधिः परवञ्चनाऽभिप्रायो, निकृतिः कैतवार्थ गरायणिवइय न०(गुरुकनिपतित) 'गरुअणिवइय' शब्दार्थे, प्रश्न०३ प्रयुक्त वचनाकाराच्छादनं, ते प्रधाने येषां ते तथा विद्या आश्र० द्वार। विपरिणामनपदानि कुर्वन्ति। गरुयत्त न०(गुरुकत्व) गरुअत्त' शब्दार्थे,भ०१ श०६ उ०) उपसंग्ररन्नाह गरवी स्त्री०(गुर्वी)"तन्वीतुल्येषु"पा।११३॥ इति अन्त्यत्यञ्जन स्योकारः / प्रा०२ पाद। गुरुत्वविशिष्टायां, गर्भवत्याम, वाच०। एएसामग्णयरं, कप्पं जो अतिचरे अलोभेण। गरुल पुं०(गरुम) "मो लः"||१।२०५। इति मस्य लः। प्रा०१ पाद। थेरे कुलगणसंघे, चाउम्मासा भवे गुरुगा। वेणुदेवापरनामके गरुत्मनि पक्षिराजे,"पक्खीसु वा गरुले वेणुदेवे" एतेषामव्याहतादिद्वारकलापप्रतिपादितानां कल्पनानामन्यतर-कल्पं सूत्र०१ श्रु०६अ। पञ्चकूटशाल्मलीषु, पञ्च गरुडा: वेणुदेवा: / स्था०१० विधाय आचार्यादिलोभदोषतोऽतिचरेत् अतितक्रामेत्, तं सम्यग्ज्ञात्वा ठा० / मानुषोत्तरपर्वतस्य "दक्खिणपुटवेणं रयणकूडा गरुलस्स कुलगणस्थिविरं कुलादिसमवायेन वा तस्य पात् तं शैक्षमाकृव्य वेणुदेवस्स" द्वी० गरुडलाञ्छनत्वात् सुपर्णकुमारे भवनपतिविशेषे, चत्वारो मासा गुरुकास्तस्य प्रायश्चित्तं दातव्यम् / अथ स्थविरैः स०५२ सम०। औला तं० भ०। कल्प०। जं० प्रश्न०। राधा ज्ञाol समवायेन वा भणितोऽपि तं शैक्षं न समर्पयति ततः कुलगणसंघबाह्यः "गरुलायतज्जुतुंगनासा' गरुमस्येवायता दीर्घा ऋज्वी अकुटिलातुङ्गा क्रि यते / वृ०३ उ०। नि०चू०। (गर्हासंयमोऽगहसिंयम इति उन्नता नासा नासिका येषां ते गरुडायतदीर्घतुङ्गनासा: : प्रज्ञा०२ पद। 'कालासवे सिय' शब्देऽस्मिन्नेव भागे 467 पृष्ठे उक्तः) जी०। स्था०। 'महापउमरुक्खस्स' अरिष्टोत्तरदेवे, स्था०२ ठा०३ उ०/ शल्योद्धरणे, "णिंदा गरह विउट्टा, सल्लुद्धरणं च एगट्ठा''। ओघा गरुलकेउ पुं०(गरूडकेतु) गरुडध्वजे वासूदेवे, स०। मृषावादभेदे, गर्हा तु त्रिधा / एका सावधव्यापारप्रवर्तिनी। यथा-क्षेत्रं गरुलगोविंदवाइ (ण) पुं०(गरुडगोविन्दवादिन्) इन्द्रभूतिना समं कृषेत्यादि। द्वितीया अप्रियाकाणं काणं वदतः / तृतीया आक्रोशरूपा। वीरान्तिकं गते वादिभेदे, कल्प०६ क्षण। यथा-अरे वान्ध किनेय ! इत्यादि। म०२ अधि०। दशा गरुलत्झय पुं०(गरुडध्वज:) गरुडालेख्यरूपविहडोपेतेध्वजे, "अट्ठसय गरुअ पुं०(गुरुक) "गुरौ के वा"१८/१:१०६ / गुरौ स्वार्थे के सति गरुलज्झयाणं" रा०ा वासुदेवे, आ०म०प्र० सुपर्णकुमारे देवे,स०। आदेरुतोऽद् वा भवति / 'गरुआ ! गुरुओ' प्रा०१ पाद / / गरलव्यूह न०(गरुडव्यूह) गरुडाकृतिसैन्यपचनायाम, जं०२ वक्षः अध:पतनहेतावयोगोलकादिगते स्पर्श, अनु०। वजादिवद् प्रश्न गुरुकस्पर्शपरिणते, प्रज्ञा०१ पद / गरीयसि, पञ्चा०६ विव०। गरुलावास पुं०(गरुडावास)देवकुरुषु गरुडजातीयस्य वेणुदेवाऽभिशानमहाशिलादिके, ज्ञा०१ श्रु०१ अ० "गुरुयं भण्णति'' गुरुकं वादरं स्वस्य स्याऽऽवासे, स०८ समा जिह्वाछेदनाद्यर्थकम् / प्रश्न०३ आश्र०द्वार / ('अगरुलहुय' शब्दे गरुलासण न०(गरुडासन) आसनभेदे, जी०३ प्रति० ज०। प्रथमभागे 158 पृष्ठेऽस्यदण्डकः। येषामासनानामधो गरुडा व्यवस्थिताः / रा०। गरुअणिवझ्य न०(गुरुकनिपतित) विद्युदादिगुरुकव्यनिपातजनित गरलोववाय पुं०(गरुडोपपात) अङ्गबाह्यश्रुतविशेषे,पाला यत्परावर्तकस्य ध्वनौ, प्रश्न०३ आश्र० द्वार। साधोर्गरुडो देव उपतिष्ठते: स्था०१० ठा०ाव्या गरुअत्तन०(गुरुकत्व) अधस्तानमनहेतुभूते अशुभकर्मोपचये,भ० "कह | गलपं०(गल) कण्ठे, प्रश्न०१आश्रद्वार। ज्ञा०ा सर्जरसे, वाद्यभेदे, वाचन णं भंते ! जीवा गरुयत्तं हव्वमाच्छंति? गोयमा ! पाणाइवाएणं मुसवाएणं वमिशे, ना ज्ञा०१ श्रु०१० अ० विपा० प्र० दशा "गलकालअदिण्ण-मेहुण-परीसह-कोहमाण-माया-लोह-पेज-दोस-कलह- कलोहदंडउरउदरवत्थिपट्ठीपरिपीलिया' तथा गल इव वडिशमिव अब्भक्खाण-पेसुन्न-रति-अरति--परपरिवाय-माया मोस घातकत्वेन य: सगल:, स चासौ कालकलोहदण्डश्च कालायसयष्टिः, मिच्छादसणसल्लेणं एवं खलु गोयमा! जीवा गरुयत्तं हव्वमागच्छंति" तेन उरसि वक्षसि उदरे च जठरे वस्तौ च गुह्यदेशे पृष्ठौ च पृष्ठे परिपीडिता भ०१ श०६ उ01 आ०म०। (कथं गुरुकत्वं कथं वा लघुकत्वं जीवा येते तथा। प्रश्न०३ आश्र०द्वार। "गलगवलावलणमारणाणि' गलस्य गच्छन्तीति 'कम्म' शब्दे अस्मिन्नेव भागे 244 पृष्ठे उक्तम्) कण्ठस्य गवलस्य शृङ्गास्यावलनं च मोटनम् / अथवा-गलस्य गराआअ धा०(गुरुकाय)अगुरुगुरुर्भवति, गुरु-क्यङ् / अगुरोर्गुरोरि वलादावलनं मारणं चेति तानि च / प्रश्न०१ आज्ञ०द्वार। नाशे, विघ्ने वाचरणे, "क्यडोयलुक्|८/३३१३०।क्यडन्तस्य यलोपः। 'गरुआइ। च / आचा०१ श्रु०१ अ०१ उ०। विशे० आ०म०1
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy