________________ गरहणया 850- अभिधानराजेन्द्रः - भाग 3 गरिहा धर्मध्यानोपगतः, पाठान्तरतः प्रशस्तध्यानध्यायी सुखं सुखेन सुखपरम्परावप्त्याप्तया विहरति इहपरलोकयोरवतिष्ठते, इहेव जीवन्मुक्तावाप्तेरिति भावः / / 12 / / एवमप्यशुद्ध्यमाने प्रत्याख्यानं विधेयमिति तदाह-(पचक्खाणेणं ति)|१३|| उत्त०२ अ०) गरहणिज त्रि०(गर्हणीय) निन्दनीये, प्रश्न०२ आश्र० द्वार। गरहितए अव्य०(गर्हितुम्) गुरुसमक्षमतीचारान् जुगुप्सितुमित्यर्थे, स्था०२ ठा०३ उ०। गरहित्ता अव्य०(गर्हित्वा) समक्षं निन्दित्वेत्यर्थे, आचा०३ चू० गरहिय त्रि०(गर्हित) निन्दिते, दश०६ अ० सूत्रा कुत्साऽऽस्पदे, पं०सृ०१ सूत्र / निन्द्ये गालीप्रदाने, पञ्चा०६ विव०। जुगुप्सिते मिथ्यात्वाविरतिप्रमादकषाययोगे कर्मबन्धहेतौ, सूत्र०१ श्रु०१३ अ० लोकलोकोत्तरयोरनादरणीयतया निन्दनीये मद्यमांससेवनपररामाऽभिगमनादिपापस्थाने, ध०१ अधिा अवद्ये, आ०चू०१ अ०। गरहियकुल न०(गर्हाकुल) दास्यादिकुले, आचा०२ श्रु०१अ०२ उ०। गरहियमिच्छायार त्रि०(गर्हितमिथ्याचार) गर्हिता निन्दिता मिथ्याचारा अमोक्षमार्गसमाचारा मिथ्यात्वाविरतिकषायदुष्ट योगलक्षणाः अतीतकालासेविता येते तथा। आसेवितमिथ्यात्वादिदुष्टयोगे, पञ्चा०२ विव० गरहिव्व त्रि०(गर्हितव्य) परसमक्षं निन्दितव्ये, प्रश्न०१ सम्ब० द्वार। गरिमा पुं०स्त्री०(गरिमन्) गुरुत्वप्राप्तौ, द्वा०२६ द्वा०। गुरोर्भाव इमनिच, गरादेशः।"वेमाचल्याद्याः स्त्रियाम्"1१1३५॥ एसागरिमा''एस गरिमा' प्रा०१ पादा वज्रवद्दुरुत्वाप्तौयोगे सिद्धिभेदे,द्रा०२६ द्वा०। सूत्र०। गुरुत्वागुणे च। वाचन गिरिहा स्त्री०(गर्हा) 'गर्ह' 'गल्ह' कुत्सायाम / 'गुरोश्च हल:३ 1103 (पाणि०) इत्याकारः। टाप् / आव०४ अ०1"श्रीहीकृत्स्नक्रियादिल्यास्वित्"।२।१०।इत्यन्त्यव्यञ्जनात्पूर्व इकारः। प्रा०२ पाद / प्राकाश्ये, आ०चू०४ अ01 परसमक्षं दोषोद्घाटने, आतृ० आ०चूला दशगुरुसमक्षमात्मनो निन्दायाम्, स्था०४ ठा०२ उ०। पा०) आ०म०ा प्रतिका "सचरित्तपच्छ्यावो जिंदा गरिहा गुरुसमक्खं' पा० स्था०। ज्ञा० सा च नामादिभे दात् षाढा भवति / तथ चाह-"नामं ठवणा दविए, खित्ते काले य भावे य / एसो खलु गरिहाए, णिक्खेवो छव्विहो होइ'' || तत्र नामस्थापने क्षुण्णे, द्रव्यगर्दा तापसादीनां स्वगुर्वालोचनाद्यनुपयुक्तस्य सम्यग्दृष्टरुपयुक्तस्य वा निह्नवस्येत्यादि भावार्थो वक्तव्यो यावत् प्रशस्तयेहाधिकारः। आव०४ अ० पा०। सूत्र० द्रव्यगर्हायां पतिमारिकादृष्टान्त:"एकत्राऽध्यापको विप्र-स्तस्यासीत् तरुणी प्रिया। ऊचे भा बलिं देहि, काकेभ्य: साऽप्यवोचत्।।१।। विभेभ्यहमिति च्छात्रा:, उपाध्यायनिदेशतः। रक्षन्ति वारकैणैतां, तत्रैकोऽचिन्तयत्प्रधीः / / 2 / / न मुग्धा किंत्वसत्येषा, स तचरितमीक्षते। नर्मदाऽपरकूल च, गोपेन सममस्ति सा / / 3 / / नर्मदा निशि कुम्भेनो-तरन्तीचास्तिसाऽन्यदा। सन्त्युत्तरन्तश्चोराश्च,तेष्वेको जलजन्तुना।।४।। आत्तोस्टैस्तया प्रोचे, पिधेह्यस्याक्षि मुच्यसे। मुक्तस्तथाकृतेऽथोचे, कुतीर्थेऽततार किम् ?||5|| स तच्छुत् वा निवृत्तोऽथ, द्वितीयोऽहनि खण्डिकः। बलिं ददानां रास्तां, मन्दस्वरमवोचत्॥६॥ दिवा विभेषि काकेभ्यो, रात्रौ तरसि नर्मदाम्। कुतीर्थानि च जानासि, जलतन्त्वक्षिरोधनम् / / 7 / / साऽवदत् किं करोम्यत्र, यन्नेच्छन्ति भवादशा:। उपाचचार तं साऽथ, सऊचेऽध्यापकात् त्रपे।।८।। सा दध्यौ मारयाम्येनं, भर्ताऽसौ स्याद् यथा मम / विनाश्य पिटके क्षिप्तवा, गताइटव्वयां तमुज्झितुम् / / 6 / / व्यन्तर्याऽस्तम्भि पिटकं, मूर्जा साऽथ वनेऽभ्रमत्। गलत्युपरि मांसं ताध्यमानाऽथा सा क्षुधा / / 10 / / उद्विग्ना स्वचरित्रेण, गर्हते स्वं गृहे गृहे। व्रतं साऽयाऽग्रहीदेवं, कार्या दुष्कृतगर्हणा''|११|| आ०का द्रव्यनिन्दायां निदानां चित्रकसुता उदाहरणम् -''सा जहा रण्णा परिणीया अप्पाणं निदियादया तहा कहेयव्वा, हेट्ठा कहाणगं कहियं ति पुणो न भन्नइ // " भावनिन्दाणं सुबहून्युदाहरणानि योगसंग्रहे वक्ष्यन्ते। लक्षणं पुनरिदम् - "हा दुटु कयं हा दु-टुं कारियं अणुमयं हत्ति। अंतो अंतो दज्झाइ, वच्छातावेण वेवंतो॥ गरिहा वि तहा जाई-यमेव नवरं परप्पगोसणया। दव्वम्मि य मरुयाणं, भावेलु बहू उदाहरणा''। गर्हाऽपि तथाजातीयैव निन्दाजातीयैव, नवरमेतावान् विशेषः, प्रकाशनया गाँ भवति। किमुक्तं भवति? या गुरोः प्रत्यक्षं जुगुप्सा सा गर्हतिवचनात् / साऽपि नामादिभेदाच्चतुर्विधा / तत्र नामस्थापने अनादृत्याह-द्रव्ये द्रव्यगर्भायां मरुकोदाहरणम् / तचेदम्-"आणंदपुरे मरुओ ण्हुसाए समं संवासं काऊण उवज्झयस्स कहेइ। जहा-सुमिणए ण्हुसाए समं वासं गतो मित्ति।" भावगर्हायां साधुरुदहरणम्। ''गंतूण गुरुसमीवं, काऊणय अंजलिं विणयमूलं। अहमप्पणा तह परे, जाणावि ण एस गरिहाओ"||१|| आ०म०दिवा पा०। विशेष द्वगर्हेदुविहा गरिहा पण्णत्ता / तं जहा-मणसा वेगे गरिहह, वयसा वेगे गरिहइ / अहवा गरिहा दुविहा पण्णत्ता / तं जहा-दीहं एगे अद्धं, हस्सं एगे अद्धं॥ विधानं विधा, द्वे विधे भेदौ यस्याः सा द्विविधा, गहणं गर्दा, दुश्चरितं प्रति कुत्सा। सा च स्वपरविषयत्वेन द्विविधा / साऽपि मिथ्यादृष्ट रनुपयुक्ता, सम्यग्दृष्टे श्च द्रव्यगा, अप्रधानगर्हेत्यर्थः। द्रव्यशब्दस्याप्रधानार्थत्वात् / उक्तं च-"अप्पाहन्ने वि इहं, कत्थइ दिट्ठो हुदव्वसद्दो त्ति / अंगारभद्दओ जह-दव्वायरिओ सया