________________ गयसुकुममाल 846 - अभिधानराजेन्द्रः - भाग 3 गयसुकुमाल उद्धवमाणीहिं वारवतीए णयरीए मज्झं मज्झेण अरहो अरिष्टनेमिस्स पायवंदए, निग्गच्छमाणे सोमं दारियं पासति, पासतित्ता सोमाए दारियाए रूवेण यजोवणेण य लावण्णेण य० जाव विम्हिए, तए णं कण्हे वासुदेवे कामुवियपुरिसे सहावेत्ति, सहावेतित्ता एवं वयासी-गच्छहणं तुज्झे देवाणुप्पिया! सोमिलं माहणं जाचित्ता सोमदारिया गिण्हह, तं कण्णंऽतेउरंसि पक्खिवह, ततै णं से एसा गय सुकुमालस्स कुमारस्स भारिया भविस्सति, ते कोडुविय० जाव पक्खिवंति, तए णं से कण्हे वासुदेवे वारववतीए नयरीए मज्झं मज्झेणं निग्गच्छति, निम्गच्छतित्ता जेणेव सहसंबवणे० जाव पञ्जुवासति, तते णं अरहा अरिहनेमि कण्हस्स वासुदेवस्स गयसुकुमालस्स कुमारस्स तीसे य धम्मकहा कण्णे पडिगते, तते णं से गयसुकुमाले अरहा अरिट्टनेमिस्स अंतियं धम्मं सोचा० जाव णवरं देवाणु प्पिया ! अम्मापियरं आपुच्छति जहा मेहो महोलियावत्थं० जीव वट्टियकुल, तते णं से कण्हे वासुदेवे इमीसे कहाए लद्धढे समाणे जेणेव गयसुकुमाले कुमारे तणेव उवागच्छति, उवागच्छतित्ता गयसुकुमालं आलिंगति, उच्छंग निवेसति, उच्छंग निवेसतित्ता तुमं देवाणुप्पिया ! इयाणं अरहओ मुंडे० जाव पव्वयाहि, अहे णं तुमे वारवतीए णयरीए महया 2 रायाभिसे एणं अभिसिंचिस्सामि, तते णं से गयसुकुमालेणं कण्हेणं वासुदेवेणं एवं वुत्ते समाणे तुसिणीए संचिट्ठति, तं से गयसुकुमाले कण्हे वासुदेवे अम्मापियरो य दोचं तचं पि एवं त्रयासी एवं खलु देवाणुप्पिए! माणुसयाकामा खेलासवा पीतासवा० जाव विप्पजहियव्वा भविस्संति, तं इच्डामि णं देवाणुप्पिया ! तुज्झहिं अब्भणुण्णाए समाणे अरहओ अरिष्टनेमिस्स अंतिए० जाव पव्वइत्तए, तते णं ते गयसुकुमाले कण्हे वासुदेवस्स अम्मापिअरो य जाहे नो संचाएति, बहुयाहिं अणुलोमाहि० जाव आघवित्तएवापण्णवित्तए वा सन्नवित्तए वा ताहे अकामाइं चेव एवं वयासी-तं इच्छामो ए जाया ! एगदिवसमवि रजसिरिं पासित्ता ते निक्खमणं जहा महावलस्स० जाव तमाणाते तहा० जाव संजमति / तते णं से गयसुकुमाले कुमारे अणगारे जाते इरियासमिइए० जाव गुत्तवंभचारी, सते णं से गयसुकुमाले जं चेव दिवसं पव्वतिए तस्सेव दिवसस्स पचावरण्डं कालसमयं सिजेणेव अरहा अरिट्टनेमि तेणेव उवागच्छति, उवागच्छतित्ता अरहं अरिहनेतिं तिक्खुत्तो आयहिणपयाहिणं वंदति, णमंसति, इच्दामिणं भंते ! तुज्झेहिं अब्भणुण्णाते समाणे महाकालंसि सुसाणंसि एगराइयं महापडिमं उवसं पग्नित्ताणं विहरति, ते अहासुहं देवाणुप्पिए! तते णं गय० अणगारे अरहा अरिहनेमिस्स अब्भणुण्णाया समाणे अरहं अरिहअनेमिं वंदति,नमंसति, नमसतित्ता अरहतो अरिहने मिस्स अंतियाओ सहसंवणाओ उज्जाणातो पडिनिक्खमति, पकडनिक्खमतित्ता जेणेव महोकाले सुसाणे तेणेव उवागच्छिति, उवागच्छतित्ता थंडिल्लं पडिलेहेति, उचारपासवणभूमि पडिलेहेति, इसिं पन्भरगतेणं० जाव दो वि पाए साहट्ट एगराइयं महापणिमं उवसंपञ्जित्तसणं विहारति, इमं चणं सेमिले माहणे सानिधेयस्स अट्ठांए वारवतीओ नगरीओ वहिया पुटवं निग्गते समिहाओ य दन्भे य कुसे य पत्तामोमंच गेण्हति, गेण्हमित्ता तओ पडि नियत्तइ, पडि नियत्तइत्ता महाकालस्स सुसाणस्स अदूरसामंते णं वीयीवयमाणे 2 संझाकालसमयंसि पविरलमणुस्संसि गयसुकुमालं अणणारं पासति, पासतित्तातंवयरंसरति, सरतित्ता आसुराते एवं वयासी एस णं भो गयसुकुमाले कुमारे ! अपत्थिए० जाव परिवजिते जेण ममं धूअं सोमसिरीए भारियाए अत्तए सोमं दारियं अदिह्रदोसपतितं कलावत्तिणिं विप्पजहित्ता मुण्डे० जाव पवाए तं सयं खलु ममं गयसुकुमालस्स कुमारस्स वरणिज्जा तण्णं करेतते एवं संपेहति, संपेहतित्ता दिसापडिलेहणं करेति, करेतित्ता सरसं मट्टियं गिण्हति, जेणेव गयसुकुमाले अणगारे तेणेव उवागच्छति, गयसुकुमालस्स अणगारस्स मत्थए मट्टियापालि वहति, वहतित्ता जिलंती नो चिय गाऊ फुल्लियकिंसुयसमाणे खयरंगारे कभल्लेणं गेण्हति, गेण्हतित्ता गयसुकुमालस्स अणगारस्स मत्थए पक्खिवति, पक्खिवतित्ता भीहते। ततो खिप्पमेव अवक्कमति, अवक्कमतित्ता जामेव दिसं पाउन्भूते तामेव दिसं पडिगए, तते णं से गयसुकुमालस्स अणगारस्स सरीरगंसि वेयणा पाउम्भूया उज्जला० जावदुरहियासातं से गये अणगारे सोमिलस्समाहणस्समणसा वि अप्पदुस्समाणे तं उज्जलं जाव दुरुअहियासेति, तते णं से गयसुकुमाले अणगारे तं उज्जलं० जाव अहियासेति, सुभेणं परिणामेणं पसत्थअज्झवंसाणेणं तयावरणिजाण कम्माणं कम्मरविकिरणकरं अपुवकरणं अणुप्पविट्ठस्स अण्णते अणुत्तरे० जाव केवलवरणाणदसणे समुप्पन्ने, तओ पच्छा सिद्धे० जाव सव्वदुक्खपहीणे तत्थ णं अहासन्निहं तेहिं देवेहिं समं आराहित त्ति कटु दिवे सुरभिगंधोदए वढे दसद्धवणे कुसुमे निवामिते चेलुक्खे वेकते दिव्वे गीयं गंधव्वानिनाएयावि होत्था। तते णं से कण्हे वासुदेवे कल्लं पाउप्पभाए० जाव जलंते ण्हाए० जाव विभूसितेहत्थिखधवरगतेसकोरंटमल्लदामेणं छत्तेणं धरिजमाणे