SearchBrowseAboutContactDonate
Page Preview
Page 871
Loading...
Download File
Download File
Page Text
________________ गयसुकुमाल 547 - अभिधानराजेन्द्रः - भाग 3 गयसुकुमाल सेयवरचमाराहिं उद्धवमाणीहिं 2 महया भडचडगपहकरचंद- वासुदेवे अरहं अरिहनेमिं एवं वयासीसे णं भंते ! पुरिसे मए हिं परिक्खत्ते वारवतिं नगरि मज्झं मज्झेणं जेणेव अरहा जाणियटवे ? तए णं अरहा अरिहनेमि सकण्हं वासुदेवं एवं अरिट्टनेमि तेणेव पहा रथगमणाए, तते णं से कण्हे वासुदेवे | वयासी-जयाणं कण्हा! तुमंवारवतीएण्यरीए अणुपविसमाणे वारवतीए नगरीए मज्झंमज्झेणं निजेणं निग्गच्छमाणे एगं पुरिसं पासित्ता ठितए चेव ठितिभेएणं कालं करिस्सइ, तंभे तुम पासति जुण्णं जराजजरियदेहं० जाव किलेतं महइमहालयाओ जाणेजासि, एस णं पुरिसे तते णं से कण्हे वासुदेवे अरहं अट्ठगरासीओ एगमेगं इट्टगं गहाय वहिया रत्थापहातो अंतोगिह अरिहनेमिं वंदति,नमंसति, जेणेव आभिसेयं हत्थिरयणं तेणेव अणुप्पविसेमाणं पासति, पासतित्तातं से कण्हे वासुदेवे तस्स उवागते, हत्थिं ओरुहति, ओरहतित्ता जेणेव वारवती णयरी पुरिसस्स अणुकं पणट्ठाए हथिखंधवरगते चेव एग इट्ठगं जेणेव सए गिहे तेणेव पहारत्थगमणाते तं तस्स सोमलस्स गेण्हति, गेण्हतित्ता वहिया रत्थपहाओ अंतोगिहं अणुपविसति, माहणस्स कल्लं जाव जलंते अयमेयारूवे अज्झत्थिते / तते णं कण्हेण वासुदेवेण एगाए इट्ठगाए गहियाए समाणीए | समुप्पण्णे / एवं खलु कण्हे वासुदेवे अरहं अरिट्टनेमिं पायं अणेगेहिं पुरिसएहिं से महालते इहरासिं वहिया रत्थपहातो वंदते निग्गए, तंणायमेयं अरहा, विण्णायमेयं अरहा, सुतमेयं अंतोघरसिं अणुप्पविसिए, ततेणं से कण्हे वासुदेवे वारवतीए अरहा, सिद्धमेयं अरहा भविस्सति, कण्हस्स वासुदेवस्सतंन नयरीए मज्झं मझेणं निग्गच्छति, निगच्छहतित्ताजेणेव अरहा नजति णं कण्हे वासुदेवे ममं केण वि कुमारेणं मारिस्सति ति अरिहनेमि तेणेव उवागच्छति, उवागच्छतित्ता० जाव वंदति, कह भीतो सयातो गिहातोपडिनिक्खमति, पडिनिक्खमतित्ता नमंसति, नमसतित्ता गयसुकुमालं अणगारं अण्णेसमाणे अरहं कण्हस्सवासुदेवस्स वारवर्तिणयरिं अणुपविस्समाणस्स पुरतो अरिट्टनेमि वंदति, नमसति, एवं वयासी-कहिणं मंते! से ममं | सियपक्खि सपडिदिसिं हव्वमागते, तते णं से सोमले माहणे महोदरे कणीयसे भाया गजसुकुमाले अणगारे, जं णं अहं कण्ह वासुदेव सहसा पासित्ता भीता ठितिए चेव ठितिभेदेण वंदामि, नमसमि, तते णं अरहा अरिट्ठनेमी कण्हं वासुदेवं एवं कालं करेति, धरणितलंसि सव्वंगेहिं धसति सन्निवडिते / तते वयासी-साहिते णं कण्हा गयसुकुमालेणं अणगारेणं अप्पणो णं से कण्हे वासुदेवे सोमलं माहणं पासति, पासतित्ता एवं अहो, तते णं से कण्हे वासुदेवे अरहं अरिहनेमिं एवं क्यासी- वयासी-एस णं भो देवाणु प्पिया ! सोमले माहणे कहणं भंते ! गयसुकुमाले अणगारेणं साहितो अप्पण्णो अट्ठो? अपत्थियपत्थितेजाव परिवजिते, जेणं ममं सहोदरे कणीयसे तते णं अरहा अरिहनेमि केण्डं वासुदेवं० एवं खलु कण्हा! | भायागयसुकुमाले अणगारे अकाले चेव जीविताओ ववरोविउ गयसुकुमालेणं अणगारेणं मम कल्लं पचावरणहकालसमयंसि त्ति कह सोमिलं माहणं पाणेहिं कडावेति, तं भूमिपाणएणं वंदति, नमसति, नमसतित्ता एवं वयासी-इच्छा० जाव अभुक्खावे ति, जेणेव सए गेहे तेणेव उवागच्छति, उवसंपत्तिाणं विहरति, तते णं तंगयसकुमालं अणगारं एगे उवागच्छतित्ता सयं गेहं अणुप्पवितु ।एवं खलु जंबू ! तेणं कालेण पुरिसे पासति, पासतित्ता आसुरुत्ते०जाव सिद्धेः तं एवं खलु तेणं समएणं वारवतीए नगरीए जहा पढमए० जाव विहरति। कण्हा ! गयसुकुमालेणं अणगारेणं साहितो अप्पणो अट्ठो; तते "तंसि तारिसयंसि' इत्यादौ यावत्करणात् शयनसिंहस्य वर्णको णं से कण्हे वासुदेवे अरहं अरिटनेमि एवं वयासी-से केणं साद्यन्तौ (सुमिणे पासित्ता णं पडिवुद्ध० जाव इति) इतो यावत्करणात् भंते ! से पुरिसे अप्पत्थिय० जाव परिवजेते, जेषां ममं सहोदरं दृष्टतुष्टा स्वप्नावग्रहं करोति, शयनीयात् पादपीठाचावरोहति, राज्ञं कणीयसं भायं गयसुकुमालं अणगारं अकाले चेव जीवियाओ निवेदयति। सतुपुत्रजन्म तत्फलमादिशति पाठग त्ति' स्वप्रपाठकशववरोविति, तते णं अरहा अरिहनेमि कण्डं वासुदेवं एवं कुनिकानाकारयति, तेऽपितदेवाऽऽदिशन्ति, ततोराज्ञी तदादिष्टमुपश्रुत्य वयासी-मा णं कण्हा ! तुम तस्स पुरिसस्स पदोसमापजाहि, (परिवहइ त्ति) सुखं सुखेन गर्भ परिवहतीति द्रष्टव्यमिति / एवं खलु कण्हा ! तेणं पुरिसेणं गयसुकुमालस्स अणगारस्स (जवसुमिणेत्यादि) जपा वनस्पतिविशेष:, तस्य सुमनस: पुष्पाणि, साहिज्जे दिण्णे / कहं णं भंते ! तेणं पुरिसेणं गयसुकुमालस्स रक्तबन्धुजीवकं लोहितबन्धुकं, तद्धि पञ्चवर्णमपि भवतीति रक्तग्रहणम्, साहिजे दिण्णे ? तं अरहाअरिहनेमी कण्हं वासुदेवं एवं वयासी लाक्षारसोयावकरस:,सरसपारिजातकम्, अम्लानसुरद्रुमविशेषकुसुमं, -से णूणं कण्हा! तुम ममं पायं वंदिउंहय्वमागच्छमाणे वारवईए तरुणदिवाकर उदयदिनकरः, एतैः समा एतत्प्रभातुल्येत्यर्थः; प्रभा वर्णो णयरीएएगपुरिसं पासति० जाव अणुप्पविसति,जहाणं कण्हा। यस्य स तथा, रक्त इत्यर्थः / तं सर्वस्य जनस्य नयनानां कान्तः तुमे तस्स पुरिस्स साहले दिण्णे एवामेव कण्हा ! तेणं पुरिसेणं | कमनायोऽभिलशणीय इत्यर्थः / सर्वनयनकान्तस्तं (सुकुमाल त्ति) गयसुकुमालस्स अणगारस्स अणेगभ्वसयसहस्स संचियं कम्म 'सुकुमालपाणिपायमित्यादि' वर्णको दृश्यः यावत् सुरूपमिति / उदीरमाणे बहुकम्मणिरत्थं साहज्जे दिण्णे / तते णं से कण्हे (गयतालुयमानं) कोमलत्वरक्तवाभ्यां (रिउव्वेय इत्यादि) ऋग्वेद
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy