________________ गयसुकुमाल 545 - अभिधानराजेन्द्रः - भाग 3 गयसुकुमाल अरहो अरिहनेमिस्स अंतियं मुंडे० जाव पव्वइस्सति, कण्हं वासुदेवं दोचं पितचं पि एवं वयासी-जामेव दिसं पाउन्मए तामेव दिसं पडिगए, तते णं से कण्हे वासुदेवे पोसहसालातो पडि निग्गता जेणेव देवती देवी तेणेव उवागच्छति, उवागच्छतित्ता देवतीए देवीए पायग्गहणं करेति, करेतित्ता एवं वयासी-होहिति णं अम्मो ! मम सहोदरे कणीयसे भाउ त्ति कह देवतिं देविं तार्हि इहाहिं० जाव आसासेति, आसासेतित्ता जामेव दिसं पाउन्भूते तामेव दिसं पडिगते॥ (जइ उक्खेवो त्ति) "जइ ण भंते ! अंतगडदसाणं तच्चस्स वग्गस सत्तमस्स अज्झयणस्स अयमढे पण्णत्ते" (अट्ठमस्स त्ति)"अट्ठमस्स णं भंते ! के अटे पण्णत्ते / अट्ठमस्सणं अयमढे पन्नत्ते' इत्युपक्षेपः। तत ‘एवं खलु' इत्यादिनिर्वचनम् (सरिसय त्ति) सदृशा: समाना: (सरितय ति) सद्गुच: / (सरिवय त्ति) सदृग्वयस:, नीलोत्पलगवलगुलिकाऽतसीकुसुमप्रकाशा:, गवलं माहिषं श्रृङ्गम्, अतसी धान्यविशेष:, श्रीवत्सातिवक्षस: (कुसुमकुंडुलय त्ति) कुसुमकुन्दुलं हृत्पूरकपुष्पसमानाकृतिकर्णाभरणं, तेन भद्रकाः शोभना येते तथा, बालावस्थाश्रयं विशेषणं न पुनरगारावस्थाश्रयमिदमित्येके / अन्ये पुनराहु:दर्भकुसुमवद्भद्रा: सुकुमाकारा इत्यर्थः। तत्त्वं तु बहुश्रुतगम्यम् / नलकूवरसमाना वैश्रवणपुत्रतुल्या:, इदं च लोकरूढ्या व्यख्यातं, यतो देवानां पुत्रा न सन्ति। (जंचेव दिवस) यत्रैव दिवसे मुण्डो भूत्वा अगाराद् अनागारिता प्रव्रजिताः (तंचेव दिवसं ति) तत्रैव दिवसे (कुलाइं ति) गृहाणि (भुजो 2 ति) भूयो भूयः, पुन:पुनरित्यर्थः (लघुकरणेत्ति) लघुकरणेत्यादिवर्णकयुक्तं यानप्रवरमुपस्थापयन्ति / (जहा देवाणंदाए ति) भगवत्यभिहिता यथा देवानन्दा भगवन्महावीरपथाममाता गता तथेयमपि भणनीया (निंदु त्ति) मृतप्रसविनी, ते यत्र षडप्यनगारा: तत्रोमागच्छति, तांश्च सा वन्दत (आगायपण्हय त्ति) आगतप्रसवा पुत्रस्नेहेन स्तनागतस्तन्या (पप्फुल्ललोयण त्ति) प्रफुल्ले आनन्दजलेन लोचने यस्याः सा तथा (कंचुकपरिक्खितय त्ति) परिक्षिप्तो विक्षिप्तो, विस्तारित इत्यर्थः। कञ्चको वारवाण: हर्षातिरेकस्थूलीभूतशरीरतया यया सातथा। (दरियवलयवाहि त्ति) दीर्घवलयौ हर्षरोमाञ्चस्थूलत्वात् स्फुटितकटको बाहुभुजौ यस्याः सा प्राकृतत्वेन 'दस्थिवलयवाहा" (धाराहयकलंवपुप्फगं पि व समुसरियरोमकूवा) धराभिर्मेघजलधाराभिराहमत् यत् कदंम्बपुष्पं तदिव समुच्छ्रितानि रोमाणि कूपकेषु यस्याः सा तथा (अयमभत्थिए त्ति) इहैवं दृश्यम् (अयमेयारूवे अब्भत्थिए चिंतितेपत्थितेमणोगए संकप्पे समुप्पञ्जिया) तत्रायमेतत्प अभ्यर्थितः चिन्तितः स्मरणरूप: प्रार्थितोऽभिलाषरूपी मनोगतो / मनोविकाररूप: संकल्पो विकल्प: समुत्पन्नः / 'धन्नाओ णं ताओ" इत्यादि / धन्या धनमर्हन्ति लप्स्यन्ते वा यास्ता धन्या: ता इति यासामित्यपेक्षया अम्बा: स्त्रिय: पुण्या पवित्राः कृतपुण्याः कृतसुकृताः / कृतार्थाः कृतप्रयोजना: कृमलक्षणा: सफलीकृतलक्षणा: (जासिं ति) | यासां मन्ये इतितबितार्थो निपातः, निजकुक्षिसंभूतानि डिम्भरूपाणीत्यर्थः। स्तनदुग्धे लुब्धानि यानि तानि तथा, मधुरा: समुल्लापा: येषां तानि तथा, मन्मनमव्यक्तमीषत् संवलितं प्रजल्पितं येषां तानि तथा, स्तनमूला तकक्षादेशभागमभिसरन्ति, मुग्धकान्यव्यक्तविज्ञातानि भवन्तीति गम्यजे / पुनश्च कोमलकमलोपमाभ्यां हस्ताभ्यां गृहीत्वा उत्सङ्गनिवेशितानि सन्ति ददति समुल्लापकान् सुमधुरान् पुनः पुनः मञ्जुलप्रभाणितान् मञ्जुलं मधुरंप्रमाणिते भणिति: येषु ते तथा तान, इह सुमधुरानित्यभिधाय यन्मञ्जुलप्रभणितानीत्युक्तं तत् पुनरुक्तमपि न दुष्टं, सम्भ्रमभणितत्वादस्येति / (एत्तो त्ति) विभक्तिपरिणामादेषामुक्तविशेषणवतां मिम्भाना मध्यात् एकतरमपि अन्यतराविशेषणमपि डिम्भं न प्राप्ता इत्युपहतमनःसङ्कल्पा भूमिगतदृष्टिका करतलपर्यस्तितमुखी ध्यायति (तहा वत्तिस्सामि ति) वर्तिष्ये (कणियसे त्ति) कनीयान् कनिष्ठो, लघुरित्यर्थः। (जहा अभओ त्ति) यथा प्रथमे ज्ञाते अभयकुमारोऽष्टमं कृतवानेवमयमपीति, नवरं केवलमयं विशेष:-अयं हरिणेगमेषिण आराधनाय अष्टमं कृतवान्, स तु पूर्वसम्मतिकस्य देवस्येति। (वितिण्णं ति) विस्तीर्ण दत्तं, युष्माभिरिति गम्यते। अन्त०४ वर्ग। तंसा देवई देवी अण्णया कयाइतंसि तारिसगंसि० जाव सीहं, समिणे पासित्ता णं पडिवुद्धा० जाव हहतुट्ठहियया गब्भ परिवहति / तते णं सा देवती देवी णवण्डं मासाणं० जाव सुतमण रत्तवं घु जीवियलक्खारससरसपारिजातकतरुणदिवाकरसमप्पमं सव्वणयणकंतं सुकुमाले०जाव सरूवं गयतालुयसमाणं दारयं पयाया, जमणं जहा मेहकुतमारे० जाव, जम्हाण अम्हंइमेदारए गयतालुयसयाणे तं होऊणं अम्हं एयस्स दारगस्स नामधेजे गयसुकुमाले, तते णं ते सदारगस्स अम्मापिअरो नाम कयं गयसुकुमालो त्ति, सेसं जहा मेहे०जाव अलं भोगसमत्थे जाते यावि होत्था / तते णं वारवतीएणयरीए सोमले नामं माहणे परिवसति, अड्डे रिउटवेय० जमव सुपरिनिहिते यावि होत्थ, तस्स सोमिलस्स माहणस्स सोमसिरीणामंमाहणी होत्था, सुकुमाल०तस्सणं सोमिलस्स धूया सोमसिरीए माहणीए अत्ताया सोमा नाम दारिया होत्था, सुकुमाल जाव सुरूवा, रूवेणय जोवणेण य० जाव लावण्णेण य उकिट्ठा उकिसरीरे यावि होत्था, तते णं सा सोमा दारिया अण्णया कयाइण्हाया०जाव विभूसिया बहुहिं खुजाहिं० जाव पक्खिख्ता सयाओ गिहातो पडिनिक्खमति, पडिनिक्खमतित्ता जेणेव रायमग्गे तेणेव उवागच्छति, उवागच्छतित्ता रायमग्गंसि कणगए उसएणं कीलमाणी 2 चिट्ठति, तेणं कालेणं अरहा रिट्ठने मि समोसढे, परिसा निग्गया, तते णं से कण्हे वासुदेव इमीसे कहाए लद्धटे समाणे बहाए जा विभूसिते गयसुकुमालेणं कु मारेणं सद्धिं हत्थिकं धवरगते सकोरंटमल्लदामेणं छत्तेणं धरित्रमाणेणं सेयवरचामराहिं