SearchBrowseAboutContactDonate
Page Preview
Page 868
Loading...
Download File
Download File
Page Text
________________ गयसुकुमाल 844- अभिधानराजेन्द्रः - भाग 3 गयसुकुमाल जाव पुत्ते पयायाओ, तं गच्छामिणं अरहं अरिष्टनेमि वंदामि, णमंसामि इमं च णं एयारूवं वागरेणं पुच्छिस्सामि त्ति कट्ट एवं संपेहेति, संपेहेतित्ता कोडं वियपुरिसे सहावेति, सहा वेमित्ता एवं वयासी हुकरणजाणपवरं० जाव उवट्ठवेति,जहादेवाणंदाए० जाव पञ्जुवासति, तं अरहा अरिहनेमी देवइं देविं एवं वयासीसे णूणं तव देवई इमे छ अणगारे पासंति, अयं अब्भत्थि / एवं खलु अहं पालसपुरे णयरे अतिमुत्तेणं तं चेव० जाव णिग्गच्छित्ताजेणेव ममे अंतिए तेणेव हटवमागया, सेणणं देवई अत्थे समत्थे। हंता अत्थिा एवं खलु देवाणुप्पिए! तेणं कालेणं तेणं समएणं भद्दलपुरेणगरे णागे णामं माहावती परिवसइ, अडे तस्सणं णागस्स गाहावती सुलसाणामं भारिया होत्था। तं सा सुलसा गाहावती वालत्तेण चेव निमित्तिएणं वागरिया, एस णं दारियाणि दुभविस्सति, तते णं सा सुलसा वालप्पमिति चेव हरिणेगमेसिं देवभत्ती यावि होत्था, हरिणेगमेसिस्स देवस्स पणामं करेति, करेतित्ता कल्लाकल्लिंण्हाया० जाव पायच्छित्ता उल्लनपडसाडया महरिहं पुप्फचणं करेति, जाणुपायपडिया पणामं करेति, करेतित्ता ततो पच्छा आहारं ति वाणीहारं ति वा करेइ, करेतित्ता तेणं तीसे सुलसाए गाहावइणीए भत्तिबहुमाणसुस्सूसाए हरिणेगमेसि देवे आराहिए यावि होत्था। ततेणं से हरिणेगमेसी देवे सुलसाए गाहावतिणीए अणुकंपणट्ठाए सुलसं गाहावइणी तुमं च णं दोषिण वि सममेव सगन्भयाओ करेति, तते णं तुझे दो वि सममेव गढमे गिण्हेह, गिलहइत्ता सममेव गम्भे परिवहह, सममेवदारए पयाया, ततेणं सासुलसा गाहावइणी विणिहायमावण्णे दारए पयाविति, तते णं से हरिणेगमेसी देवे सुलसाए गाहावइणीए अणुकं पणट्ठाए विणिहायमाणे दारए करयलसुपुठं गेण्डइ, गेहइत्ता तव अंतियं साहरए, साहरएत्ता तं समयं च णं तुम पि णवण्हं मासाणं सुकुमालदारए पसवसि, जे वि अणं देवाणुप्पियाए ! तव पुत्ता ते वियतव अंतियातो करयलपुडेणं गेहंति, गेण्हइत्ता सुलसाए गाहावइणीए अंतिए साहरइ, तव चेव णं देवतीए ते पुत्ता नो सुलसाए गाहावइणीए पुत्ता, तते णं सा देवई देवी अरहओ अरिहनेमिस्स अंतिए एयमहूं सोचा निसम्म हहतु० जाव हियया अरहं अरिद्वनेमिं वंदति, नमसति, नमसइत्ता जेणेव ते छ अणागारा तेणेव उवागच्छति, उवागच्छइत्ता ते छप्पि य अणगाराणं वंदति, नमसति, नमसइत्ता आगयपझेया पप्फुल्ललोयणा कंचुयपडिक्खित्तिया दरितवलियवाहा धाराहतकलंवपुप्फगं पि व समुसियरोमकूवा ते छप्पि य अण्णगारा अणिमिसाए दिहिए पेहमाणा, पेहमाणित्ता सुचिरं निरिक्खति, निरिक्खइत्ता वंदति, नमसति, नमसइत्ता जेणेव अरहा अरिडुनेमिस्स तेणेव उवागच्छति, उवागच्छतित्ता अरहं अरिद्वनेमिं तिक्खुत्तो आयाहिणपयाहिणं करेति, क रेतित्ता वंदति,णमंसति, तमेव धम्मियजाणपवरं ओरुहति, ओरुहतित्ता जेणेव वारवती णगरी तेणेव उवागच्छति, उवागच्छइत्ता वारवतिं णयरिं अणुप्पविसंति, अणुप्पविसतित्ता जेणेव सए गिहे जेणेव वा हरिया उवट्ठाण साला तेणेव उवागता, धम्मियाओ जाणपवराओ पचोरुहति, पचोरहतित्ता जेणेव सए वासघरए जेणेव सयणिजे तेणेव उवागच्छति, उवागच्छतित्ता सयंसि सयणिज्जंसि नीसियंति, तीसे णं तते देवतीय देवीए अयं अब्भत्थिते / समुप्पण्णे एवं खलु अहं सरिसए० जाव णलकूवरसमाणे सत्तपुत्ते पयाया, नो चेव णं मए एगस्स वि वालत्तणए समुम्भूए, एस वियणं कण्हे वासुदेवे छण्हं 2 मासाणं मम अतीयं पायं वंदति, हव्वमागच्छति, ते धण्णाओ णं ताओ अम्मा० 4 जी से मण्णे णियगुच्छिसंभूयाइ थणदुद्धलुद्धयाई महुरसमुल्लावयाइ मम्मयणजंपियाइ थणमूलकक्खदेसमागं अभिसरमाणाइ मुद्धंयाति, पुणो य कोमलकमलोवमेहि हत्थेहि गिण्हतीओ णं उच्छंगनिवेसियाइं दंति, समुल्लावते सुमहुरे पुणो पुणो मंजुलप्पमाणिते, अह णं अधण्णा अपुण्णा अकयपुण्णा एत्ता एकतरमविन यता उवहय० जाव झियायति, इम च णं कण्हे वासुदेवे पहाते० जाव विमूसिते देवतीए देवीए पायं वंदति, हवामागच्छति, तते णं से कण्हे वासुदेवे देवति देविं पासति, उवहत० जाव पासित्ता देवतीए देवीए पायग्गहणं करें ति, करेंतित्तादेवतिं देवि एवं वयासी-अण्णाया णं अम्मो! तुम्हे ममं पासित्ता हट्ठ० जाव भवह, किं णं अम्मो ! अज्ज तुम्हे ओहय० जाव ज्झियायह? तते णं सा देवती देवी कण्हं वासु देवं एवं वयासी-एवं खलु अहं पुत्ता ! सरिसए० जाव नलकूवरसमाणा सत्तपुत्ते पयाया,नो चेवणंमए एगमविवालत्तणे अणुभूते, तुम पिय णं पुत्ता ममं छहं 2 मासाणं अंतियं पायं वंदए, हय्वमागच्छसि, तंधण्णाओणं ताओ अम्मयाओ० जाव झियामि, तं से कण्हे वासुदेवे देवतिं देवि एवं वयासी ताणं तुम्मे अम्मो ! ओहय० जाव झियायह, अहणं तहा वत्तिस्सामि जहाणं ममं सहोदरं कणीयसे माउए भविस्सति त्ति कट्ट देवति देविं ताहिं इट्ठाहिं वग्गेहि समासासेति, समासासित्ता तओ पडिनिक्खमति, पडिनिक्खमतित्ता जेणेव पोसहसाला तेणेव उवागच्छति, उवागच्छतित्ता जहा अमओ / णवरं हरिणेगमेसियस्सअट्ठमभत्तं पगिण्हति० जाव अंजलिंक?एवंवयासी-अच्छामि णं देवाणुप्पिया ! सहोदरं कणीयसं भाउयं विदिण्णं, तते णं हरिणेगमेसी वासुदेवं कण्हं एवं वयासीहोहिति ण देवाणु० तव देवलोयचुएसहोदरए कणीयसे भाउए सेणं उम्मुक०जाव अणुपत्तो
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy