SearchBrowseAboutContactDonate
Page Preview
Page 867
Loading...
Download File
Download File
Page Text
________________ गयसंघाड 843 - अभिधानराजेन्द्रः - भाग 3 गयसुकुमाल गयबीही स्त्री०(गजवीथी) गजसंज्ञके त्रिभिर्नक्षत्रैरुपलक्षिते शुक्रादिमहाग्रहचारकक्षेत्रभागे, स्था०८ ठा०) गयसंघाडपुं०(गतसङ्घाट) हस्तियुग्मे, जं०१ वक्ष०ा मयससण पुं०(गजश्वसन) हस्तिशुण्डादण्डे, "गयससणसुजाय-- सन्निभोरू' गजश्वसनस्य हस्तिनासिकाया: सुजातस्य सुनिष्पन्नस्य सन्निभेसदृशो ऊरू जड्ने यस्यसतथा।"समुगणिमग्गगूढजाणू" समुद्रः समुद काख्यभाजनविशेष्य, तत्पिशानस्य च सन्धिः, तद्वनिमनगूढे अत्यन्तनिगूढ मांसलत्वादनुन्नते जानुनी अष्ठीवती यस्य सतथा। औ०। गयसाल न०(गजशाल) हस्तिशालायाम् नि०चू०८ उ०। गयसिरिय त्रि०(गतश्रीक) नि:शोभे, भ०६श०३३ उ०। गयसीहवाइ(ण) पुं०(गजसिंहवादिन्) अन्द्रभूतिना सह वीरप्रभोरन्तिकं गते वादिनि, कल्प०६ क्षण। गण्संकुमाल पुं०(गजसुकुमार) विष्णोर्लघुभ्रातरि, स हि भगवतोऽरिष्टनेमिजिननाथस्यान्तिके प्रव्रज्यां प्रतिपद्य श्मशाने कृतकायोत्सर्गलक्षणमहातपाः शिरोनिहितजाज्वल्यमानाङ्गारजनितात्यन्तवेदनोऽल्पेनैव पर्यायेण सिद्धिमाप्तवानिति स्था०४ ठा०१ उ०। तद्वक्तव्यता चैवम्जति उक्खेवो अट्ठमस्स 2 एवं खलु जंबू ! तेणं कालेणं तेणं समएणं वारवतीए णयरीए जहा पढमे० जाव अरहा अरिहनेमी समोसढे / तेणं कालेणं तेणं समएणं अरहा अरिष्टनेमिस्स अंतेवासी छ अणगारे भायरो सहोदरा होत्था, सरिसया सरितया सरिक्या नीलुप्पलगवलगुलियअयसीकुसुमप्पगासा सिरिवच्छंकियवच्छा कुसुकुंडलभद्दलया नलकूवरसमाणा, तते णं से छ अणगारा जंचेव दिवसं मुंडा भवित्ता अगारातो अणागारिया पव्वइया तं चेव दिवसं अरहं अरिष्टनेमि वंदंति, नमसंति, नमंसित्ता एवं वयासी-इच्छामो णं मंते! तुज्झहिं अब्भणुण्णाया समाना जवजीवाए छ8 छट्टेणं अणिक्खितेणं तवोकम्मेणं संजमेणं तवसा अप्पाणं भावेमाणे विहरित्तए। अहासुह देवाणुप्पिया ! मा पडिल। तते णं ते छ अणा गारा अरहा अरिडुनेमिणा अब्भणुण्णाता समाणा जावजीवाए छटुं छट्टेणं अणिक्खितेणं तवोकम्मेणं० जाव विहरंतितते णं तेछ अणगारा अण्णाया कयाती छट्ठखमणस्स पारणयंसि पढमाए पोरसीए सज्झाये करें ति / जहा गोयमो० जाव दच्छामो णं छट्टक्खमणस्स पारणए तुज्झेहिं अब्मणुण्णाया समाणा तहिं संघाडएहिं वारवजीएणयरीए० जाव अडत्तए अहासुह, ततेणं ते छ अणगारा अरहतो अरिहनेमिणा अब्मणुण्णाया समाणा अरहं अरिष्टनेमिं वंदंति, नमसंति, अरहतो अरिहनेमिस्स अंतियाओ सहस्संववणाओ पडिनिक्खमंति, परिनिक्खमित्ता तिहिं संघडएहिं अतुरिता० जाव अडंति, तत्थ णं एगे संघाडए वारवतीए णयरीए उचनीचमज्झिमाई कुलाई घरसमुदाणस्स भिक्खायरियाए अडमाणे वसुदेवस्स रण्णो देवतीए देवीए गिहिं अणुपविहे, तते णं सा देवी एते अणगारे एजमाणे पासति, पासित्ता हट्ठ० जाव हियया आसणाओ अन्मुट्ठति, अन्भुढेत्ता सत्तऽट्ठपयातिं तिक्खुत्तो आयाहिणपयाहिणं करेति, करेतित्ता वंदति, णमंसति, वंदित्ता नमंसित्ता जेणेव भत्तघरे तेणेव उवागच्छति, उवागच्छतित्तासीहकेसराणं मोयगाण थालं भरेति, थालंभरेतित्ता ते अणगारे पडिलामेति, पडिलाभेतित्ता वंदति, णमंसति, वंदित्ता णमंसित्ता पडिविस ति, तदाणंतरं च णंदोचे संघाडए वारवतीए णयरीए उच० जाव विसजेति, विस तित्ता तदाणंतरं च णं दोचे संघाडए वारवतीएणयरीए उच्चनीच० एवं वयासी-किं णं देवाणुप्पिया ! कण्हस्स वासुदेवस्स इमीसे वारवजीए णयरीए णव जोयणओ० जाव पचक्खदेवलोयभूया यसमणा निगंथा उचनीच० जाव अडमाणा भत्तपाणंणोलमंति, तेण ताई चेव कुलाई भत्तपाणाए भूओ 2 अणुप्पविसंति, तते णं ते अणगारे देवतिं देवि एवं वयासी-णो खलु देवा० ! कण्हस्स वासुदेवस्स इमीसे वारवतीए णयरीए० जाव देवलोयभूयाणं समणा णिग्गंथा उचनीच० जाव अडमाणा भत्तपाणं णो लभंति, णो चेव णं ताई चेव कुलाइ दोघं पि तचं पि भत्तपाणाए अणुप्पविसंति / एवं खलु देवाणुप्पिया! अम्ह भद्दलपुरे णगरे णागस्स गाहावतिस्स पुत्ता सुलसाए भारियाए अत्तयाए उभायरो सहोदरा सरिसया० जाव नलकूवरसमाणा अरहो अरिष्टनेमिस्स अंतिए धम्मं सोचा संसारभउव्विग्गा भीया जम्मणमरणाणं मुंडा० जाव पव्वइया, तते णं अम्हे जं चेव दिवसं पव्वतिता तं चेव दिवसं अरहं अरिष्टनेमि वंदामो, णमसामो, इमं एतारूवं अभिग्गहओ गेण्हामो, इच्छामो, तुज्झे अन्मणुण्णाया समाणा० जाव अहासुहं,तते णं अम्हे अरहो अरिष्टनेमिस्स अब्मणुण्णाया समाणा जावजीवए छटुं छ?णं० जाव विहरामो,तं अम्हे अज्ज छट्ठक्खमण पारणयंसि पढमाए पोरिसीए स० जाव अडमाणे तव गेहं अणुप्पविट्ठा, ते णो खलु देवाणुप्पिया! तवणं अम्हे अम्हेणं अने एवं निंदेति, एवं वदंति, वदंतित्ता जामेव दिसं पाउन्भूया तामेव दिसं पडिगया, तते णं से देवतीए देवीए अयमेयारूवे अन्भत्थीए समुप्पण्णे, एवं खलु अहं पालासपुरे णगरे अतिमुत्तेणं कुमारसमणेणं वालत्तणे वागरिया अम्हं देवाणु प्पिया / अट्ठपुत्रो पयाइस्स सिरिसए० जाव णलकवरसमाणे णो चेवणं मारहे वासे अणाउअं मयाओ तारिसए पुत्तेयाइ पोस्संति,तं णं मिच्छा इमेणं पचक्खमेव दिस्सती भारहे वासे अणाउवि मयाओ खलु सरिसए०
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy