________________ गमेप्पिण 842- अभिधानराजेन्द्रः - भाग 3 गयविक्कम सादा लुग्वा"|| 2|| अपभ्रंशे गमेर्धातोः परयोरेप्पिणु-एप्पि स०। "अण्णे य गयचलणमलणणिम्महिया कीरंति"प्रश्न०३ इत्यादिशयोरेकारस्य लुग वा भवति। इति लोपाभावपक्षे "गंगगमेप्पिणु आश्र०द्वार। जो मुअइ, जो सित्रतित्थ गमेप्यि।" प्रा०४ पाद। गयजहियड्डाण न०(गजजूथिकस्थान) गजजूथं यत्र तिष्ठति तादृशे गमेस धा०(गवेष) अन्वेषणे, अच् चुरा० आत्म० सेट् / “गदेषेदुल्ल- __ स्थाने, आचा०२ श्रु००११ उ०! ढंढोल गमेस धत्ता:।८।१८६॥ इति गवेषेर्गमेसाऽऽदेशः / गमेसइ- गयजोव्वण त्रि०(गतयौवन) अतिक्रान्तद्वितीयवयसि, वृद्धप्राय गवेषयते' प्रा०४ पाद। इत्यर्थः। पं०व०१ द्वार। गम्मधम्म पुं०(गम्यधर्म) लौकिकधर्मभेदे, स च यथा दक्षिणापथे गयणगइपुं०(गगनगति) बहूत्सवनगरपतिगमनमण्डलनृपपुत्रे, दर्श०। मातुलकन्या गम्या, उत्तरापथे पुनरगम्या / दश०१ अ० ग्राम्यधर्म पुं०] गयणमण्डल पुं०(गगनमण्डल) स्वनामख्याते बहूत्सवनगरराजे, ग्राम्यस्य प्राकृतम्य हालिकदिर्धमः। व्यवारो, मैथुने, वाचा दर्शन गम्ममाण त्रि०(गम्यमान) गम्-कर्मणि यक्, शानच्। 'गमादीनां द्वित्वम्" | गयदंत पुं०(गजदन्त) करिदन्ते, राधा ज्येष्ठाया गजदन्तसंस्थानम्। 4 / 246 / इति कर्मणि अन्त्यस्य द्विरवम्।प्राप्यमाणे, प्रा०४ पाद। / जं०१ वक्ष०। गम्मागम्मविभाग पुं०(गम्यागम्यविभाग) गम्यागम्ये लोकप्रतीते। | गयदंतसमाण त्रि०(गजदन्तसमान) गजदन्ताकारे, रा० तयोविभागः आसेवनपरिहाररुप: / विषयनियमने, 'गम्यागम्यविभाग, गयपंति स्त्री० (गजपङ्क्ति) क्रमव्यवस्थितहस्तिसमूहे, भ०१६ त्यक्त्वा सर्वत्र वर्तते जन्तुः" षो०४ विव०॥ श०६ उ० गय स्त्री०(गज) गजभेदे, अच् / हस्तिनि, तं० दश०। पिं०। प्रव०। औ० | गयपतिया स्त्री०(गतपतिका) विधवायाम् औ०। "णेसायं सत्तमंगओ" अनु०। गजसुकुमाले, अन्त०३ वर्ग०। गयपुर न०(गजपुर)कुरुदेशप्रधाननगरे हस्तिनापुरे, प्रज्ञा०१ पद। गत त्रि० व्यवस्थिते, स्था०१०१० औ०। स्थिते, मनोगतं मनसि प्रव०। आo! कुरुजनपदप्रधाने नगरे, यत्र बाहुबलिपुत्रसोमप्रभसुतः स्थितमिति। उत्त०१ अ०। ज्ञा० आ०म०। प्राप्ते, उत्त०१६ अ० सूत्रा श्रेयानासीत।आ०म०प्र० प्रज्ञा०ागयपुरं च कुरु" सूत्र०१ श्रु०५ अ० उ०/ आतु०। प्रवृत्ते, सूत्र०१ श्रु०१ अ०१ उ०। प्रविष्टे, स्था०४ मा०१ उ०॥ "आकरः सर्ववस्तूनां, देशोऽस्ति कुरुनामकः। अतीते, समासे, पतिते, वाचा भावेक्तः / गमने, आचा०१ श्रु०३ अ०॥ चं०प्र००। रा०। सविलाससंक्रमणे, चं० प्र०२० पाहु० जी०। गद पुंग। समुद्र इव रत्नानां, गुणानामिव सज्जन / 1 // अच। रोगे, मेघध्वनौ, कुष्टे, विषभेदे, न० वाच०। पुरं गजपुरंतत्र, क्षरद्रजमदोर्मिभिः। गयंक पुं०(गजाक) दिकुमारेषु, औ०। तदैव नर्मदाजज्ञे, नूनं या दृश्यतेऽधूना / / 2 / / गयकण्ण पुं०(गजकर्ण) आभाषिकद्वीपस्य परतोऽन्ती पे, तद्वास्तव्ये तत्र बाहुबले:पुत्रः, साम्य: सोमप्रभो मृपः / मनुष्ये च / जी०३ प्रति / प्रव०। उत्त०। स्था०। नं०। कर्म०। प्रज्ञा०। चित्रंपद्माहितानन्दः, शूरस्तीव्रः प्रतापवान् / / 3 / / (अन्तरदीव शब्दे प्र०भा०८६ पृष्ठे प्रदर्शितं चैतत्) अनार्यक्क्षेत्रभेदे, तजे श्रेयांसस्तनयतस्य, यौवराज्यपदाऽऽस्पदम्। मनुष्ये चा सूत्र०२ श्रु०१ अ० प्रव०। क्रीडत्यद्यापि विश्वश्री-क्रोडन्तर्यद्यश: शिशुः ||4|| गयकरेणु (गजकरेणु) गजकलभिकायाम्, त०। गयकलम पुं०(गजकलभ) हस्तिशावके, रा०। आ०क०। ('हत्थिणाउर' शब्दे तत्कल्पो वक्ष्यते) गजमय त्रि०(गजगत) हस्त्यारुदे,औ०। गयमाइ त्रि०(गजादि) हस्तिप्रभृतौ, उत्त०३६ अ०। गयग्गपय न०(गजाग्रपद) स्वाभिधेयतां प्राप्ते दशार्णकूटे, आचा०२ गयमारिणी स्त्री०(गजमारिणी) गुच्छभेदे, प्रज्ञा०१ पद। श्रु०३ चून गयमुह पुं०(गजमुख) शष्कुलीकर्णस्य परतोऽप्तीपे, उत्त०३६ अ० "गजाग्रपदतोत्पत्तिः, शैलस्यैवमभून्मुने। ('अंतरदीव' श्ब्दे प्र० भागे 86 पृष्ठे निरूपित:) अनार्यदेशभेदे, तद्रासिनि मनुष्ये च / प्रव०१४८ द्वार। गर्व दशार्णभद्रस्य, हर्तुं शकः समागतः॥१८|| गयलक्खण न०(गजलक्षण) हस्तिलक्षणपरिज्ञानात्मिकायां पञ्चत्रिंशत्कगजेन्द्रारुढ एवाथ, त्रिः प्रादक्षिणयत्प्रभुम्। लायाम,०२ वक्ष०ा सूत्र०। ज्ञा०। कल्प० स०) ततो दशार्णकूटाख्ये, तत्पदान्युत्थितान्यगे // 16 // गयवर पुं०(गजवर) गजेन्द्रे, "गयवरकरसरिसपीवरोरु'" कल्प०२ क्षण। देवानुभावात् ख्यातोऽथ, गजेन्द्रपद इत्यसौ। गयवरपत्थंत त्रि०(गजवरप्रार्थयमान) मतङ्गजान्प्रार्थयमाने, हन्तुमारोदु तस्मिन्नहामुनिर्भक्तं, प्रत्याख्याय दिवं ययौ"॥२०॥ आ०क०। वाऽभिलाषिमाणे, तत्र शक्ते, तच्छीले वा। प्रश्न०३ आश्र० द्वार। आ०चू०। आच०। आ०म० गयविक्कम पुं०(गजविक्रम) मत्तगजक्रीडायाए, पूर्वाषाढाया: गजविक्रमः गयचरणमलणन०(गजचरणमलन) हस्तिपादैः पीडयित्वा प्राणनाशने, | स्थानम्। जं०१ वक्षा