SearchBrowseAboutContactDonate
Page Preview
Page 865
Loading...
Download File
Download File
Page Text
________________ गन्भसाहरण 541 - अभिधानराजेन्द्रः - भाग 3 गमेप्पिण रिन्द्रः तत्संबन्धित्वाद् हरिनैगमेवेषीति नाम (सक्कदूए ति) शक्रदूतः, काण्ड। हंसगत्या चक्रमणे, ज्ञा०१ श्रु० अ० अन्यतोऽन्यत्र (दश०५ शक्रादेशकारी पदात्यनीकाधिपति:, येन शक्रादेशाभ पदात्यनीकाधि- अ०) परिभ्रमणे, स०। (विहार शब्दे गमनविधिं साधूनां वक्ष्यामि) पतिः, येन शक्रादेशाद्भगवान्महावीरो देवानन्दागर्भात् त्रिशलागर्भ संहृत | गमननक्षाणि-" पुस्सऽस्सिणि मिगसिर बे-इंदि य हत्थो तहेव चित्ता इति / (इत्थीगब्भं ति) स्त्रिया: संबन्धी गर्भः सजीबपुगलपिण्डकः य। अणुराह जिट्ठ मूला, नव नक्खत्ता गमणसिद्धा"|११|| द०प०८५० स्त्रीगर्भस्तं (साहरमाणे त्ति) अन्यत्र नयन्। इह चतुर्भङ्गिका-तत्रगर्भाद् "गतं न गम्यते तावदगतं नैव गम्यते / गतागतविनिर्मुक्तं, गम्यमानं तु गर्भाशयादवधेगर्भे गर्भाशयान्तरं संहरति प्रवेशयति, गर्भ सजीवपुगल- गम्यते"||१॥ विशे० सूत्र० स्वाध्यायादिनिमित्तं वसतेनिष्क्रमणे, पिण्डलक्षणमिति प्रकृतमित्येका 1aa तथा गर्भादवधेर्योनि गर्भनिर्गमद्वार "गमणागमणे पाणक्कमणे वीयक्कमणे" आव०४ अ० जिगीषोः प्रयाणे, संहरति, योन्योदरान्तरं प्रवेशयतीत्यर्थः / तथा योनितो योनिद्वारेण वाचा ध० व्याख्याने, विशेष वेदने, नं० आ०म०। प्राप्तौ च / ज्ञा०१ गर्भ संहरति, गर्भाशयं प्रवेशयतीत्यर्थः 3 तथा योनितोयोनेः सकाशाद् श्रु०१०। योनि संहरति नयति, योन्योदरान्निष्काश्य योनिद्वारेणैवोदरान्तरं गमणगुण पुं०(गमनगुण) गमनं गति:, तद्गुणो गतिपरिणामपरिणतानां प्रवेशयतीत्यर्थः / एतेषु शेषनिषेधेन तृतीयमनुजानन्नाह (परामुसि- जीवद्गलानां सहकारिकारणभावतः कार्यमत्स्यानांजलस्येव यस्यासौ येत्यादि) परामृश्य परामृश्य तथाविधकरणव्यापारेण संस्पृश्य संस्पृश्य गमनगुणः / गमने वा गुण उपकारोजीबादीनां यस्मादसौ गमनगुण इति / स्त्रीगर्भमव्याबाधमष्याबाधेन सुखं सुखेनेत्यर्थः, योनितो योनिद्वारेण स्था०८ ठा०। मत्स्यानां जल इव जीवपृद्गलानां गत्युपष्टम्भहेतौ गुणतः निष्काश्य गर्भे गर्भाशयं संहरति। गर्भमिति प्रकृतं यच्चेह योनितो निर्गमनं पुद्गलास्तिकाये, भ०२ श०१० उ०। स्त्रीगर्भस्योक्तं तल्लोकव्यवहारानुवर्तनात्। तथाहि-निष्पन्नोऽनिष्पन्नो | गमणमंडल न०(गमनमण्डल) सूर्यस्य गमनयोग्ये मएडले, ज्यो०४ पाहु०। वा गर्भ: स्वभावाद्योन्यैव निर्गच्छतीति। अयं च तस्य गर्भस्य संहरणे गमणया स्वी०(गमनमा)स्वार्थिकस्तुमर्थे ताप्रत्ययः। "गमणे लोगंतगमआचार उक्तः / अथ तत्सामर्थ्य दर्शयन्नाह-पभू णं इत्यादि / | णयाए" गमनतायै, गमनाय, गन्तुमित्यर्थः। गमनतायै गन्ममिति (बीदस्तिए)नखाग्रे (साहरित्तपत्ति) संहर्त प्रवेशयितुं (नीहरित्तए त्ति) छन्दसत्वेन तुमर्थे युट् प्रत्ययः। स्था०४ ठा०३ उ०॥ विभक्तिपरिणामेन नखशिरसो रोमकूपा द्वा निर्हर्तुनिष्काशयितुं (आवाह गमणसञ्ज त्रि०(गमनसज्ज) गमनप्रवणे, रा०) ति) ईषदबाधां (विवाहं ति) विशिष्टबाधां (छविच्छेदं ति) शरीरच्छेदं गमणागमण न०(गमनागमन) प्रज्ञापकं प्रतीत्याऽन्यस्थाना-द्रमनमागमनं पुनः कुर्यात्, गर्भस्य हि छविच्छेदमकृत्वा नखाग्रादौ प्रवेशयितुम- गन्तुं प्रत्यागतस्य, गमनं चागमनं च गमनागमनम् / नि०चू०११ उ०। शक्यत्वात्। (ए सुहुडं च णं ति) इति सूक्ष्ममित्येवं लध्विति / भ०५ हस्तशताद् बहिर्गमनादौ, जीतका 'गमणागमणाए पडिक्कमइ त्ति'' श०४ उन ईपिथिकी प्रतिक्रामतीत्यर्थः भ०१२ श०१ उ०। गम्भाइदिण न०(गर्भादिदिन) गर्भनिष्कमणज्ञाननिर्वाणदिवसेषु, पु० ] गमणागमणाविहार न०(गमनागमनविहार) गमनं च भक्ताद्यर्थमालयापञ्चा०६ विव०। निर्गमः, आगमनं च प्रत्यावृत्तिर्विहारश्च नामान्तर्गमनं स्वाध्यायादिनिगरिमा त्रि०(गार्भेय) गर्भ भवा गार्भेयाः / नौमध्ये उचावचकर्मकारिषु, मित्तं वसत्यन्तर्गमः / समाहारद्वन्द्वः / गमनादित्रिके ईर्यापथिकीप्रतिक्रा०१ श्रु०८ अ० क्रमणविषये, पञ्चा०१७ विव०) गदिमण त्रि०(गर्भित) गमितातिमुक्ते ण: 1811 / 208 / इति तस्य णः। | गमणिया स्त्री०(गमनिका) संज्ञिप्तब्याख्याने, स्था०१० ठा०। जातगर्भ, प्रा०१ पाद। गमणी स्त्री०(गमनी) गमनप्रकर्षसाधिकायां विद्याधरविद्यायाम, ज्ञा०१ गदिमय त्रि०(गर्भित) अनिर्गतशीर्षके, दश०७ अ० जातगर्भे, डोडकिते, श्रु०१६ अ०1 वृक्षादौ, ज्ञा०१ श्रु०७ अ० आचा० गमय पुं०(गमक) गमक शब्दार्थाथै, विशे०। गमेज त्रि०(गार्भेय) गम्भिज शब्दार्थे, ज्ञा०१ श्रु००८ अ०) गमिय न०(गमिक) गम-अस्त्यर्थे इक्प्रत्ययः / भङ्गयुक्ते, श्रुतविशेषे, गम पुं०(गम) वस्तुध्यवच्छेदे, अनु०। सूत्र०। बोधे, विशे०। आ०चू०१ अग अभिधानाभिधेयवशतोऽर्थपरिच्छेदे, नं०। स्था० स० व्याख्याने, भंग-गणियाइगमियं,जं सरिसगमंच कारणवसेण। विशे०। गणितादिविशेष, विशेला आ० मा सदृशपाठे, विशेला आ०म० गाहाइ अगमियं खलु, कालियसुय दिट्ठिवाए वा / / 546 / / चतुर्विशतिदण्डकादौ, आव०५ अ० वाचनाविशेषे ज्ञा०१ श्रु०१ अ०। गमा: भङ्गका: गणितादिविशेषाश्चतद्हुलं तत्संकुलंगमिकम्। अथवापथिनि, स्था०७ ठा०। जिगीषोर्यात्रायाम्, द्यूतभेदे, वाचा गमने च / गमा: सदृशपाठास्तेच कारणवशेन यत्र बहवो भवन्ति तद्गमिकंतचैवंविधं आचा। प्रायो दृष्टिवादे इत्येवंपर्यन्ते ! दृष्टिबादपदमत्र संबध्यते / यत्र प्रायो गमग त्रि०(गमक) गमयति गम् णिच् ण्वुल ! गमयितरि वोधके, वाचा | गाथाश्लोकवेष्टकाद्यसदृशपाठात्मकं तदगमिकम् / तचैवंविधं प्राय: प्रापके, विशेष कालिकश्रुतमिति गाथार्थः / / 456 // विशे० आ०म०। वृक्षा गमण न०(गमन) गम् ल्युट् / गतौ, ज्ञा०१ श्रु०१ अ०। आचा०) | गमित त्रि०ा प्रदर्शिते, उपनीते, अर्पिते, आ०चू०१ अ० अनियतदिग्देशैः संयेगबिभागकारणे नैयायिसम्मततर्कभेदे, सम्म०२ | गमेप्पिण अव्य०(गत्वा) अपभ्रंशेयात्वेत्यर्थे, "गमरेप्पिण्देप्प्यो- रे
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy