________________ गब्भट्ठि 840- अभिधानराजेन्द्रः - भाग 3 गब्भसाहरण थाया सप्तमस्थाने शेषजिनग्रहणं कृतमस्ति, तेन'मासा अड नव' इत्यत्र गढममास पुं०(गर्भमास) कार्तिकादौ यावद् माघमासे, यत्र उदकगर्भा षण्णामष्टौ मासाः,शेषजिनानां च नव मासा उक्ता: सन्ति, तैन भवन्ति / व्य०७ उ०। गर्भस्य तदारम्भस्य मासस्तत्सहितो मासः / सप्तमजिनस्य नव मासा एकोनविंशतिदिनानि गर्भस्थितिरितिबोध्यम् | गर्भारम्भमासे, गर्भसहिते मासे च / वाच०। 114 प्र०। सेनप्र०२ उल्ला०। (तित्थयरशब्दे विस्तरोऽस्य द्रष्टव्यः) | गब्मर त्रि०(गहर) गहने, आव०४ अ०। दम्भे, बने,निकुञ्ज, पुं०। रोदने, मत्स्यकच्छपवृषमहिषशसारसादिजलचरस्थलचरखचरतिरश्चामायुषो विषमस्थाने, अनेकार्थासङ्कले चान०। गुहायाम्, न० स्वी०। वाच०। गर्भे स्थितिश्च कियती परमितिहरिति प्रश्ने, उत्तरम्-जलचरस्थल- | गन्भय त्रि०(गर्भज) स्वीगर्भोत्पन्ने गर्भव्युत्रान्तिके, अनु०॥ रक्चर्रतरश्चामायुमनिं 'गब्भभुअजलयरोभय' इत्यासंग्रहणीगाथातो गम्भवक्कंति स्त्री०(गर्भव्युत्क्रान्ति) गर्भाशये उत्पत्ती, स्थाo! "मणुआऊ समगयाई हयाइ चउरंसजाउअट्ठस्स / गोमहिसुट्टखराई, दोण्हं गब्भवक्कं ती पण्णत्ता / तं जहा-मणुस्साणं चेव, पणस साणाइ दस मंस''||१।। इति "वीरं जय सेहरपय, इति पंचेदियतिरिक्खजोणियाणं चेव।। क्षेत्रविचारगाथातश्चावसेयम् / तेषां गर्भस्थितिमानं तु जघन्यतोऽ- तेषां गर्भे गर्भाशये व्युत्क्रान्तिरुत्पत्तिर्गर्भव्युत्क्रान्ति:, मनोरपत्यानि न्तर्मुहूर्त्तत्कर्षतश्चाष्टौ वर्षाणीति भगवत्यादौ प्रतिपादितमस्तीति / " मनुष्यास्तेषां, तिरोऽञ्चन्ति गच्छन्तीति तिर्यञ्चस्तेषां संबन्धिनी ४१०प्र० सेनप्र०३ उल्ला० यौनिरुत्पत्तिस्थानं येषां ते विर्यग्योनिका: ते चैकेन्द्रियादयोऽपि भवन्ति गम्मत्थपुं०(गर्भस्थ) मनुष्ये, तिर्यग्योनिकेच गर्भव्युत्क्रान्तिके, स्था०२ इति विशिष्यन्ते, पञ्चेन्द्रियाश्च तिर्यग्योनिकाश्चेति पञ्चेन्द्रियतिर्यग्यौनिठा०२ उ० कास्तेषाम्। स्था०२ ठा०३ उ०। दोण्हं गब्भत्थाणं आहारे पन्नत्ते / तं जहा-मणुस्साणं चेव, गम्भवक्कं तिय पुं०(गर्भव्युत्क्रान्तिक) गर्भे व्युत्कान्तिरुत्पत्तिर्येषां पंचिंदियतिरिक्खजोणियाणं चेव / दोण्हं गब्भत्याणं वुड्डी व्युत्क्रान्तिशब्दोऽत्रोत्पत्तिवाची, तथा पूर्वाचार्यप्रसिद्धेः / यदि वा गर्भाद पण्णत्ता। तं जहा-मनुस्साणं चेव, पंचें दियतिरिक्खजोणियाणं गर्भावासाद् व्युत्क्रान्तिनिष्क्रमणं येषां ते गर्भव्युत्क्रान्तिकाः। शेषाद्वा चेव / एवं निवुड्डी विगुटवणा गइपरियाए समुग्धाइ कालसंयोगे 7 / 3.175 / इति कच् समासान्तः / प्रज्ञा०१पद / नं० जी०। गर्भजे आयाइ मरणे। मनुष्ये, तिरश्चि च / अनु०। स्था०। गर्भव्युत्क्रान्तिकमानुष्याद्वयोरेव. गर्भस्थयोराहारोऽन्येषां गर्भस्यैवाभावादिति, वृद्धिः स्त्रिधाकर्मभूमिजा अकर्मभूमिजा अन्तर्दीपजाश्चेति। स०। प्रज्ञा०। शरीरोपचय: निर्वृद्धिस्तद्धानिर्वातपित्तादिभिः, नि:शब्दस्या- गम्भवासवसहि स्त्री०(गर्भवासवसति) गर्भाश्रयनिवासे, औ०। भावार्थत्वात्, निरुदरा कन्येत्यादिवत् / वैक्रियलब्धिमतां विकुर्वणा। गन्मसाहरण न०(गर्भसंहरण) गर्भस्य उदरसत्त्वस्य संहरणमुदरान्तरगतिपर्यायश्चलनं, मृत्वा वा गत्यन्तरंगमनलक्षणो यश्च वैक्रियलब्धिमान् संक्रामणं गर्भसंहरणम्। भगवतो महावीरस्य पुरन्दरादिष्टेन हरिनैगमेषिगर्भान्निर्गत्य प्रदेशतो वहिः संग्रामयति स वा गतिपर्याय: / उक्तञ्च देवेन देवानन्दाभिधाननब्राह्मण्युदरात् त्रिशलाभिधानाया राजपत्ल्या भगवत्याम्-"जहवे णं भंते ! गब्भगए समाणे नेरइएसु उववज्जेज्जा ? उदरान्तरे संक्रामणे, स्थ०१० ठा० (वीर शब्दे चैत्स्पष्टीभविष्यति) गोयमा ! अत्थेगइए उववज्जेज्जा अत्थेगइएनो उवज्जेज्जा। सेकेणटेणं। गर्भान्तरसंक्रमणमात्रे च / भला केणतुणं / गोयमा ! से णं सन्निपंचिंदिए सव्वाहिं पज्जत्तीहिं पज्जत्तए अत्र प्रश्नोत्तरेवीरियलद्धिए वेउटिवयलद्धिए पराणीयमागयं सोचा निसम्म पएसे हरीणं मंते ! हरिणेगमेसी सकदूए इत्थीगन्भं साहरमाणे किं निच्छुभइ, निच्छुभइत्ता वेलव्वियसमुग्घाएणं समोहणइ, चाउरंगिणिं सिन्नं गब्माओ गम्भं साहरइ, 1 गब्भाओ जाणिं साहरइ 2, जोणीओ विउव्वइ, विउव्वइत्ता चाउरंगिणीए सेणाए पराणीएणं सद्धिं संगाम गल्भं साहरइ 3, जोणीओ जोणिं साहरइ ? गोयमा ! नो संगामेइ" इत्यादि समुद्धातो मारणान्तिकादिः कालसंयोगः गन्माओ गम्भं साहरइ 1, नो गम्भाओ जोणिं साहरइ 2, नो कालकृतावस्था, आयातिर्गर्भान्निश्रमं / मरणं प्राणत्यागः / स्था०२ जाणिओ जोणिं परामुसिय परामुसिय अव्वावाहेणं अव्वावाह ठा०३ उ०। जोणीओ गन्भं साहरइ / पभू ! णं मंते ! हरिणेगमेसी सक्कस्स गर्भार्थ पुं० हृदयगतार्थे भावार्थे, षो०१६ विवा णंदुए इत्थीए गम नहसिरंसि वा रोमकुवंसि वा साहरित्तए वा गब्भदंसि (ण) त्रि०(गर्भदर्शिन) गर्भद्रष्टरि गर्भवासिनि, आचा०। नीहरित्तए वा ? हंता / पभू ! नो चेव णं तस्स गब्मस्स किंचि जे मोहदंसी से गम्भदंसी, (जे गन्भदंसी से जम्मदंसी)। आवाहं वा विवाह वा उप्पाएज्जा छविच्छेदं पुण करेज्जा ए सुहुमं यो हि मोहं रूपतो वेत्त्यर्थपरित्यागंरूपत्वात् ज्ञानस्य परिहरति वेति, चणं साहरिज वा नीहरिज वा।। यदि वा यो मोहं पश्यत्याचरति स गर्भमपि पश्यति, गर्भ वसतीत्यर्थः।। इहच यद्यपिमहावीरसंविधानाभिधायकंपदंन दृश्यते, तथापि हरिनैगमेषीति आचा०१ श्रु०३ अ००४ उ०। वचनात् तदेवानुमीयते, हरिनैगमेषिणा भगवतो गर्भान्तरे नयनात्। यदि पुनः गम्भपोसण न०(गर्भपोषण) गर्भपोषके, भ०११ 2011 उ०। सामान्यतोगर्भहरणविवक्षाऽभविष्यत्तदा देवेणं भंते! इत्यवक्ष्यदिति। तत्रहरि