________________ गन्भ 536 - अभिधानराजेन्द्रः - भाग 3 गन्मदिट्ट 'तए णं सा' इत्यादितः 'परिवहे' इति यावत् / तत्र ततः सा त्रिशला प्रतिरिक्ता अन्यजनापेक्षया निर्जना अत एव सुखा सुखकारिणी तया, क्षत्रियाणी (व्हाया कयबलिकम्मा)स्नाना, कृतं बलिकर्म पूजा यया मनोऽनुकूलया मनःप्रमोददायिन्या एवंविधया विहारभूम्या (कयकोउयमंगलपायच्छिता) कृतानि कौतुक मङ्गलान्येव प्रायश्चित्तानि चङ्कमणासनादिभूम्या कृत्वा / अथ सा त्रिशला किंविशिष्टा सती तं यया सा, तथा सर्वलङ्कारैर्भूषिता सती, तं गर्भ नातिशीतैत्युिष्णः गर्भ परिवहति ? प्रशस्ता दोहदा गर्भप्रभावोद्भूता मनोरथा यस्याः सा नातितिक्कै तिकटुकैः नामिकषायै त्यम्लै तिमधुरैः नातिस्नि- तथा। ग्धै तिरुक्षैः (नाइउल्लेहिं ति) नात्याट्टै नातिशुष्कैः, सर्वर्तुषु ऋतौ ते चैवम्ऋतौभज्यमाना सेव्यमाना य सुखहेतवो गुणकारिणः, तैः। तदुक्तम् "जानात्यमारिपटहं पटु घोषयामि, "वर्षासुलवणममृतं, शरदिजलं गोपयश्च हेमन्ते। शिशिरे चामलकरसौ, घृतं वसन्ते गुडश्चान्ते' / / 1 / / एवविधैर्भोजनाच्छादनगन्धमाल्यैः, तत्र दानं ददामि सुगुरून् परिपूजयामि। भोजनं प्रतीतम्, आच्छादनं वस्त्रं, गन्धः पटवासादयः, माल्यानि तिर्थेश्वरार्चनमहं रचयामि सङ्के, पुष्पमाला:,तैर्गर्भ पोषयतीति शेषः। तत्र नातिशीतलादय एव आहारादयो वात्सल्यमुत्सवभृतं बहुधा करोमि / / 1 / / गर्भस्य हिता:, न तु अतिशीतलादयः, ते हि केचिद्वातिका:, केचित् सिंहासने समुपविश्य वरातपत्रा, पैत्तिकाः, केचित् श्लेष्मकराश्च, ते च अहिताः। यदुक्तं वाग्भट्टे संवीज्यमानसविधा सितचामराभ्याम्। "वातलैश्च भवेद् गर्भः, कुब्जान्धजडवामनः। आज्ञेश्वरत्वमुदिताऽनुभवामि सम्यग्, पित्तलैः स्खलतिः पिङ्गः, श्वित्री पाण्डुः कफात्मभिः ||1|| भूपालमौलिमणिलालितपादपीठा // 2 // तथा आरुह्य कुञ्जरशिर: प्रचलत्पताका, "अतिलवणं नेत्रहर--मतिशीतं मारुतं प्रकोपयति। वादिननादपरिपूरितदिग्विभागा। अत्युष्णं हरति बलं अतिकामं जीवितं हरति ||1|| लोकैः स्तुता जयजयेति रवैः प्रमोदाअन्यच्च-मैथुन-यान-वाहन-मार्गगमन-प्रस्खलन-प्रपातन-- दुधानकेलिमनघां कलयामि जाने"।।३।। इत्यादि। प्रपीडन-प्रधावना-ऽभिघात-विषमशयन-विषमासनो-पवासवेगविधाताऽतिरूक्षाऽतितिक्ता-ऽतिकटुका -ऽतिभोजना-ऽतिरोगा पुनः सा किंविशिष्टा ? संपूर्णदोहदा सिद्धार्थराजेन सर्वमनोरथपूरणात्, ऽतिशोका-ऽतिक्षार-सेवा--ऽतीसार-वमन-विरेचन-प्रेतोलना--- अत एव संमानितदोहदा पूर्णीकृत्य तेषां निर्वर्तितत्वात् तत एवं ऽजीर्णप्रभृतिभिर्गर्भो बन्धनान्मुच्यते, ततो नातिशीतलाचैराहाराद्यैस्तं अविमानितदोहदा, कस्यापि दोहदस्य अवगणनाऽभावात् / पुनः गर्भ सा पोषयतीति युक्तम् / अथ सा त्रिशला कथं भूता? किं विशिष्टा ? व्युच्छिन्न दोहदा पूर्णवाञ्छितत्वात्, अत एवं (ववगयरोगसोगमोहभयपरिस्सम त्ति) रोगा ज्वराद्याः,शोक व्यपनीतदोहदा, सर्वथा असद्दोहदा (सुहं सुहेण ति) सुखं सुखेन इष्टवियोगादिजनितः, मोहो मूर्छा, भयं भतिः, परिश्रमो व्यायामः, एते गर्भानाबाधया (आसइत्ति) आश्रयति आश्रयणीयं स्तम्भादिकमवलम्बते व्यपगता यस्याः सा तथा रोगादिरहिता इतिभाव: / यत एते गर्भस्य (सयइ त्ति) शेते निद्रां करोति (चिट्ठइ त्ति) ऊर्ध्वं तिष्ठति (निसीयइ अहितकारिणस्तदुक्तंसुश्रुते-"दिवा स्वपत्या: स्त्रिया: स्वापशीलो गर्भः, त्ति) निषीदति आसने उपविशति (तुयट्टइ त्ति) न्यग् वर्तयति निद्रां विना अञ्जनादन्धः, रोदनाद्विकृतदृष्टिः, मानानुलेपनाद् दुःशील:, शय्यायां शेते इत्यर्थः। विहरइ त्ति) विहरति कुट्टिमतले विचरति, अनेन तैलाभ्यङ्गात् कुष्ठी, नखापकर्तनात् कुनखी, प्रधावनाच्चञ्चल:, हसनात् प्रकारेण च सुखं सुखेन तं गर्भ परिवहतीति / / 65 / / कल्प०४ क्षण भ०। श्याममदन्तौष्ठतालुजिह्वः, अतिकथनाच प्रलापी, अतिशब्दश्रवणाद् "गर्भे वातप्रकोपेण, दौर्हदे चावमानिते। भवेत्कृब्जः कुणि: पङ्गः, मूको बधिरः, अवलेखनात् स्खलति:, व्यञ्जनक्षेपणादिमारुतायाससेवना मिन्मिन एव वा"||१|| आचा०१ श्रु०६ अ०१ उ०।('कायट्टिइ' दुन्मत: स्यात्। शब्देऽस्मिन्नेव भागे 461 पृष्ठे उदक दीनां कायस्थितिर्निरूपिता) तथा च कुलवृद्धाः स्त्रियस्त्रिशला शिक्षयन्ति कुक्षौ, नाटकसन्धिभेदे, पनसकण्टके, अपवरके, "भाद्रकृष्णधतुर्दश्यां, "मन्दं संचर मन्दमेव निगद व्यामुञ्च कोपक्रम, यावदाप्लवतेजलम्। तावद् गर्भ विजानीयात्' उक्ते भाद्रकृष्णचतुर्दश्यां गङ्गाजलप्लावनस्थाने, अन्ने, अग्नौ, पुत्रे च वाचा पथ्यं भुङ्गव बधान नीविमनघां मा माऽट्टहासं कृथाः / गढमकरा स्त्री०(गर्भकरी) गर्भाधानविधायिन्यां विद्यायाम्सूत्र०२ श्रु०२ अ01 आकाशे भव मा सुशेष्व शयने नपचैर्बहिर्गच्छ मा, गभगरा (गर्भकरी) 'गडभकरा' शब्दार्थार्थे, सूत्र०२ श्रु०२ अ०। देवी गभरालसा निजसखीवर्गेण सा शिक्ष्यते // 1 // गम्मघरका न०(गर्भगृहक) गर्भगृहाकारे, रा० ज० जी०। मोहनगृहस्य अथ सा त्रिशला पुन: किंकुर्वती ?(जं तस्स गब्भस्सेत्यादि) यत्तस्य रतिगृहस्य मोहजनकगृहस्य वाऽन्तर्भवने, ज्ञा०१ श्रु०८ अ०। गर्भस्य हितं तदपि मितंनतुन्यूनम्, अधिकं वा, पथ्यं आरोग्यकारणम्, गन्मघरग (गर्भागृहक) 'गडभघरक' शब्दार्थार्थ, ज्ञा०१ श्रु०८ अ०॥ अत एव गर्भपोषक, तदपि देशे उचितस्थाने न तु आकाशादौ,तदपि गम्भाष्टिइ स्त्री०(गर्भस्थिति) गर्भस्थितिविचारे 'दुचउछत्ति' काले भोजनसमये न तु अकाले आहारम् आहारयन्ती (विवित्तमउएहिं गाथाधिकारे सप्तमजिनस्याष्ट मासा एकोनविंशतिदिनानि च, सयणासणेहिं ति) विविक्तानि दोषरहिमानि मृदुकानि कोमलानि यानि तत्कथं घटते ?'दुघउछ' गाथायां षण्णां जिनानामष्ट मासादि शयनासनानि, तैः, तथा(पअरिक्कसुहाए मणाणूलू ए विवहारभूमिए त्ति) / कथितमस्त्येवं तु सप्त ज्ञायत इति प्रश्ने, उत्तरम्-'दुचउछ' गा