________________ गब्म 837- अभिधानराजेन्द्रः - भाग 3 गब्भ म्बं गर्भाकृतिरार्तवपरिणामो, नतुगर्भ एव / एते कथं जायन्त इति आह(अप्पं०) अल्पशुक्रम् (बहुय ति) बहुकं प्रभूतं (ओयं ति) ऋतुरातयं, स्त्री तत्र गर्भाशये जायते उत्पद्यते 1, अल्पमार्तवं बहुशुक्रं, पुरुषस्तत्र जायते 2, द्वयोरपि रक्तशुक्रयोरुधिरवीर्ययोः तुल्यभावे समत्वे सति नपुंसको जायते 3, (इत्थि त्ति) स्त्रिया नार्याः (ओय त्ति) ओजसा (समाओगे त्ति) समायोगा वातवशेन तत्स्थिरीभवनलक्षणं स्त्र्योजः समायोगस्तस्मिन् सति बिम्बं तत्र गर्भाशये प्रजायते / तं०। कथं स्वपितिअहणं पसवणकालसमयं सि सीसेण वा पाएहिं वा आगच्छइ, सममागच्छद, तिरियमागच्छइ, विणघायमावजइ। "कोइ पुण पावकारी, वारस संवच्छराइ उक्कोसं। अत्थइ उगब्भवासे, असुइप्पभवे असुइयम्मि"||१|| (अहणं इत्यादि) अथानन्तरं 'ण' वाक्यालंकारे, प्रसवकालसमये जन्मकालावसरे शीर्षेण वा मस्तकेन वा पादाभ्यां चरणाभ्यां वा आगच्छति, समागच्छति इति सममविषममागच्छति। "सम्मं आगच्छइ त्ति" पाठे सम्यग् अनुपघातहेतुत्वादागच्छति, मातुरुदराद् योन्या निष्क्रामति (तिरियमागच्छइत्ति) तिरश्चीनो भृत्वा जठरान्निर्गन्तुं प्रवर्तते यदि तदा विपिघातं मरणमापद्यते, निर्गमाभावादिति / (कोइ पुण०) कोऽपि पुनः पापकारी ग्रामघातरामाजठरविदारणजिनमुनिमहाशातनाविधायी, वातपित्तादिदूषिता, देवादिस्तम्भितो वेति शेषः / द्वादश संवत्सराणि उत्कृष्टतः (अत्थइ त्ति तिष्ठति। तुशब्दाद् गर्भोक्तं प्रबलं दुःखं सहमानोऽवतिष्ठते गर्भवासे गर्भगृहे, किंभूते ? अशुचिप्रभवे अशुचिके अशुच्यात्मके इति। तं०। स्था० गर्भान्निर्गतस्यच यत्स्यात्तदाहवण्णवजाणि य से कम्माइं बद्धाई पुट्ठाई णिहित्ताई कडाई पट्टवियाई अभिनिविट्ठाई अमिसमण्णागयाइं उदिण्णाई णो उवसंताई भवंति, तओ भवइ दुरूवे दुय्यण्णे दुग्गंधे दुरसे दुप्फासे अणिटे अकंते अप्पिअप्पिए असुभे अमणुण्णे अमणामे हीणस्सरे दीणस्सरे अणिड्डस्सरे अकंतस्सरे अप्पियस्सरे असुभस्सरे अमणुण्णस्सरे अमणामस्सरे अणाएज्जवयणं पञ्चायाए विभवइ, वण्णवज्झाणिय से कम्माइनो बधाई पसत्थं नेयव्वं० जाव आदेजपवयणं पञ्चायाए वि भवइ सेवं भंते भंते। (वण्णवज्झाणि य त्ति) वर्णः श्लाघा, वध्यो हन्तव्यो येषां तानि वर्णवध्यानि, अथवा वर्णाद्वाह्यानिवर्णबाह्यानि, अशुभानीत्यर्थः / चशब्दो वाक्यान्तरत्वद्योतनार्थः। (से त्ति) तस्य गर्भनिर्गतस्य (वद्धाई ति) सामान्यतो बद्धानि (पुट्ठाई ति) पोषितानि गाढतरबन्धतो निधत्तानि उद्वर्तनाऽपवर्तनकरणवर्जशेषकरणयोग्त्वेन व्यवस्थापितानीत्यर्थः / अथवा बद्धानि, कथं, यतः पूर्व स्पृष्टानीति (कडाइं ति) निकाचितानि, सर्वकरणायोग्यत्वेन व्यवस्थापितानीत्यर्थः। (पट्टवियाइंति) मनुष्यगतिपञ्चेन्द्रियजातित्रसादिनामकर्मादिना सहोदयत्वेन व्यवस्थापितानीत्यर्थः। (अभिनिविद्वाइंति) तीव्रानुभावतया निविष्टानि (अभिसमन्नागयइंति) उदयाभिमुखीभूतानि, ततश्च (उदिण्णाई ति) उदीर्णानि स्वत उदीरणाकरणेन वोदितानि / व्यतिरैकमाह-(णो उवसंताई ति) अनिष्टादीनि व्याख्यातान्येवैकार्थानि वा (हीणस्सरे त्ति) अल्पस्वरः (दीणस्सरे त्ति) दीनस्येव दुःस्थितस्येव स्वरो यस्य स दीनस्वरः (अणादेयवयणपञ्चायाए वित्ति) इहैवमक्षरघटना प्रत्याजातश्चापि समुत्पन्नोऽपि चाऽनादेयवचनो भवति। भ०१ श०७ उ० ननु-नवमासमात्रान्तरितमपि प्राक्तनं भवं सामान्यजीवः किं न स्मरतीत्याहजायमाणस्स जं दुक्खं, मरमाणस्स वा पुणो। तेण दुक्खेण संमूढो, जाइसरइं न अप्पाणो // 2 // वीसरसरं रसंतो, सो जोणिमुहाउ निप्फिडइ जीवो माऊऍ अप्पणो विय, वेयणमउलं जणेमाणो ||3|| जायमानस्य गर्भान्नि:सरमाणस्थ उत्पद्यमानस्य वा दुःखं भवति, वा अथवा पुनर्भियमाणस्य पञ्चत्वं कुर्वाणस्य च दुःखं भवति, तेन दारुणदुःखेन संमूढो महामासेहभावं प्राप्तः जातिप्राक्तनभवमात्मीयं स्वकीयं मूढात्मा प्राणीन स्मरति-कोऽहं पूर्वभवे देवादिकाऽभवमिति न जानातीति / / 2 / / (वीसरत्ति) परमकरुणामयं (सरं ति) स्वरं ध्वनि (रसंतो त्ति) भृशं कुर्वन् स गर्भस्थो जीवो योनिनमुखात् (निप्फिडइ त्ति) निष्क्रामतिमातुरात्मनोऽपि च वेदनामतुलां जनयन् उत्पादयन् / / 3 / / तं०) महा० गम्भघरयम्मि जीवो, कुंभीपागम्मि नरयसंकासे। वुत्थो अमिज्झमज्झे, असुइप्पभवे असुइयम्मि।।। पित्तस्स य सिंभस्स य, सुक्कस्स य सोणियस्स वि य मझे। मुत्तस्स पुरीसस्स य, जायइ जह वचकिमिउ व्व // 5 // (गभघ०) गर्भगृहे जीवः कुम्भापाके कोठिकाकृतितप्तलोहभाजनसदृशे नरकसदृशे नारकोत्पत्तिस्थानतुल्ये (वुत्थो त्ति) उपस्थितः स्थितः, अमेध्यं गूथं, मध्ये यस्य गर्भस्य स अमेध्यमध्य:, तस्मिन् अशुचिप्रभवे जम्बालाजुद्भवे अशुचिके अपवित्रस्वरूपे // 4 / / (पित्त०) पित्तस्य 'सिम्भस्य श्लेष्मणः शुक्रस्य शोणितस्य मूत्रस्य पुरीषस्य विष्ठाया मध्ये मध्यभागे जायते उत्पद्यते। क इव ?(वचकिमिउ व्यत्ति) वर्चस्ककृमिक़वत् विष्ठानिलकुवतः / यथा कृमिीन्द्रियजन्तुविशेष उदरमध्यस्थविष्ठायामुत्पद्यते तथा जीवोऽपीति॥५॥ तंoा संथा०। शौचादि गर्भगतस्यतं दाणि सोयकरणं, केरिसय होइ तस्स जीवस्स? सुक्करहिरागराओ, जस्सुप्पत्ती सरीरस्स॥६|| एयारिसे सरीरे, कलमलभरिए अमिज्झसंभूए। निययं वि गणिजंतं, सोयमयं केरिसं तस्स ?||7|| (तंदा०) तत् (दाणि त्ति) इदानीं सांप्रतं शौचकरणं शरीरसंस्कारकरणं कीदृशं भवति तस्य गर्भनिर्गतस्य जीवस्य? यस्य भङ्गुरशरीरस्योत्पत्तिः प्रादुर्भाव: शुक्ररुधिराकरात् वीर्यखने: वर्तत इति / / 6 / / (एया०) एतादृशे शरीरे कलमलभृते उदरादिजलावटकर्मादिपूर्णे अमेध्यसंभूते विष्ठासंभवे 'निययं विगणिजंतं' इति पदद्वये 'सप्तम्या द्वितीया'