SearchBrowseAboutContactDonate
Page Preview
Page 860
Loading...
Download File
Download File
Page Text
________________ गब्भ 836 - अभिधानराजेन्द्रः - भाग 3 गब्भ कर्ण्य निशम्य मनसा अवधार्य (तउत्ति) तदनन्तरमेव स गर्भस्थजन्तुः भवति जायते (तिव्वसं०) तीव्रसंवेगेन भृशं दुःखलक्षाकुलभवभवेन संजाता सम्यगुत्पन्नना श्रद्धा श्रद्धानं धर्मादिषु यस्य स्व तीव्रसंवेगसंजातश्रद्धः (तिव्वध०) तीव्रो यो धर्मानुरागो धर्मबहूमानस्तेन रक्तव्य रज्जित इव य: स तीव्रधर्तानुरागरक्तःसगर्भस्थवैराग्वान्जीवः, णं वाक्यालंकारे / (धम्मकामए त्ति) धर्म श्रुतचारित्रलक्षणे कामो वाच्छामात्रं यस्य स्वधर्मकामकः 1 / पुण्ये तत्फलभूते शुभकर्मणि कामो यस्य स्वपुण्यकामकः। स्थानाङ्गे तु-अन्नपानवस्त्रालयशयनासगमने। वचनकायलक्षणं नवविधं पुण्यं प्रतिपादितं जगदीश्वरेण भगवतेति / स्वर्गे देवलोके कामो यस्य स स्वर्गकामकः३। मोक्षे शिवे अनन्नतानन्तसुखमये कामो यस्य स मोक्षकामकः / एवमयेऽपि, नवरं कासा गृद्धिरासक्तिरित्यर्थः। धर्मे काङ्गा संजातऽस्येति धर्मकाशितः 1, पुण्य कासितः 2, स्वर्गकाशितः 3, मोक्षकासितः 4, पिपासेव पिपासा प्राप्तेऽपि धर्मेऽतृप्तिः, धर्मपिपासा संजाताऽस्येति धर्मपिपासितः 1, पुण्यपिपासितः२, स्वर्गपिपासितः 3, मोक्षपिपासितः / तच्चित्ते इत्यादि सप्त विशेषणानिधर्मपुण्यस्वर्गमोक्षेशुभानि वाच्यानि।तचित्तः 1 तन्मनाः 2 तल्लेश्यः 3, तदध्यवलितः 4, तत्ती व्राध्यवसाय: 5, तदर्थोपयुक्तः 6, तदप्तिकरणः 7 तद्भावनामाश्रितः (एयसिणं ति) एतस्मिन् अन्तरे धर्मध्यानावसरे कालं मरणं (करिज त्ति) कुर्यात् तदा देवलोकेषु उत्पद्यते। (सं) अथ तेनार्थेन हे गौतम ! एवमस्माभिःप्रोच्यते अस्तिएककः कश्चित् स्वर्गे उत्पद्यते, अस्ति एककः कश्चिन्नोत्पद्यते इति।तं० भ०। गर्भाधिकारे पुनर्गौतमस्वामी वीरं प्रश्नयतिजीवे णं भंते ! गम्भगण समाणे उत्ताणए वा पासिल्लिए वा अंवरं कुन्जएवा, अत्थिज्ज वा, चिहिजवा, निसिइज वा, तुपट्टिज्ज वा, आसइज्ज वा, सइज्जवा, माउए सुयमाणीए सुयइजागरमाणीए जागरइ. सुहीयाए सुहीओ भवइ, उहियाए दुक्खिओ भवइ ? हंता गोयमा! जीवे णं गब्भगए समाणे उत्ताणए वा० जाव दुक्खिओ भवइ। "चिरजायं पिहु रक्खइ, सम्मं सा रक्खइ तओ जणणी। संवाहई तुयट्टइ, रक्खइ अप्पं च गम्भं च / / 1 / / अणुसुपइ सुयंतीए, जागरमाणीऍ जागरइ गम्भो। सुहियाइ होइ सुहिओ, दुहियाए दुक्खिओ होइ / / 2 / / उच्चारे पासवणे, खेलं संघाणओ व से नऽत्थि। अट्ठीयमिंजनहके - समंसुरोमेसु परिणामो // 3|| एवं बुदिमइगओ, गब्मे संवसइ दुक्खिओ जीवो। परमतमसंऽधकारे, अमिज्झभरिए पएसं ति"||४|| आउसो ! तओ नवमे मासे तीए वा पड़प्पन्ने वा अणागए वा चतुण्ह माया अण्णयरं पयायइ / तं जहा-इत्थिं वा इत्थीवेणं | 1, पुरिसंवा पुरिसरूवेणं 2, नपुंसगंवा नपुंसगरूवेणं 3, विवं वा विंवरूवेणं / अप्पं सुकं बहुअं ओयं इत्थी तत्थ जायइ 1, अप्पं ओयं बहु सुकं पुरिसो तत्थ जाएइ 2, दुण्हं पिरत्तसुक्काणं तुल्लभावे नपुंसओ.३, इत्थीओ यसमाओगे बिंब तत्थ जायइ॥ (जीवेण भंते!)जीवो हे भदन्त! गर्भगतः सन् (उत्ताणए वेति) उत्तानको वासुप्तोऽनुमुखो वेत्यर्थः। (पासिल्लिए वेति) पार्श्वशायी वा (अम्बरकुजए वेति) आत्मफलवत् कुब्ज इति (अत्थिन त्ति) आसीनः सामान्यतः / एतदेव विशेषत उच्यते (चिट्ठिज वेति) उर्ध्वस्थानेन (निसीइज्ज वेति) निषदनस्थानेन (तुयट्टिज वेति) शयीत निद्रयेति (आसइज्ज वेति) आश्रयति गर्भमध्यप्रदेश (सइज वेति) शेते निद्रा विना मात्रा मातरि वा (सुयमाणीए त्ति) शयनं कुर्वत्यां कुर्वत्वां वा (सुयइत्ति) स्वपिति निद्रा करोतीत्यर्थः, (जागरमाणीए त्ति) जागरणं कुर्वत्या कुर्वत्यां वा, जागर्ति निद्रानाशं कुरुत इत्यर्थः / सुखितया सुखितो भवति दुःखितया दुःखितो भवति (हंता ! गोयमा त्ति) हन्त इति कोमलामन्त्रणार्थः। दीर्घत्वं च मागधदेशीप्रभव्यमुभयत्रापि (जीवे णं गब्भगए समाणे इत्यादि) प्रत्युच्चारणं तु स्वानुमतत्व प्रदर्शनार्थम् / वृद्धाः पुनराहुः'हंता गोयमा !' इत्यत्र हन्त इति एवमेतदिति अभ्युपगमवचनं यदनुमत तत्प्रदर्शनार्थम् / म्जीवे णं गभगए' इत्यादि प्रत्युच्चारितमिति / हे गौतम ! जीवो गर्भगतः सन् उत्तानको वा यावद् दुःखितो भवति इति। अथ पूर्वोक्तं पद्येन गाथाचतुष्टयेन दर्शयति इत्याह-(थिरजायं०) स्थिरेण निर्विघ्नेनजात उत्पन्नो गर्भस्थिरजातस्तं (रक्खइत्ति) रक्षति सामान्येन पालयति। ततः सा जननी तं सम्यग्यत्नादिकरणेन रक्षति। (संवाहइ ति) संवहति गमनाऽऽगमनादिप्रकारेण (तुयदृइ त्ति) त्वष्वर्तयति, रक्षति आहारादिना पालयति आत्मानं, गर्भ च इति। (अणु०) अनुस्वापिति शेते। (सुयंतीए त्ति) स्वपत्यां सत्यां स्वपत्या सत्या वा जागत्यां जागरत्या वा जागर्ति, गर्भः उदरस्थजन्तुः। जनन्या सुखितया सुखितो भवति, दुःखितया दु:खितो भवति 2 / उचारो विष्टा, प्रस्रवणं मूत्रं, खेलो निष्ठीवनं सिंघाणं नासिकाश्लेष्मापि (से) तस्य गर्भसत्त्वस्य गर्भस्थस्य नास्तीति जननीजठरस्थो जीव आहारत्वेन तु यद् गृह्णाति तदस्थ्यस्थिमिञ्ज-नखकेशश्मश्रुरोमेषु पूर्व व्याख्यातेषु (परिणामो त्ति) परिणमतीत्यर्थः 3 (एवं) एवमुक्तप्रकारेण (बुदिम त्ति) शरीरमतिगतः प्राप्तः सन् गर्भ जननीकुक्षौ संवसति संतिष्ठते चारकगृहे चौरवत् / (दुक्खिओ जीवो त्ति) अग्निवर्णाभिः सूचीभिः भिद्यमानस्य जन्तोः यादृशं दुःखं जायते ततोऽप्यष्टगुणं यद् दुखं भवति तेन सदृशेन दुःखेन दुःखितो भवति जीवो गर्भे, किंभूते गर्ने ? तमसा अन्धकारो यत्र तत् तमसन्ध्कार, परमं च तत्तमसन्धकारं महान्धकारमित्यर्थः। तस्मिन् अमेध्यभृते विष्ठापूर्ण प्रदेशे जीववसनस्थानके 4 इति, (आउसो ! तओ इत्यादि) हे आयुष्मन् ! हे इन्द्रभूते ! ततोऽष्टमासानन्तरं नवमे मासे अतीते वा अतिक्रान्ते वा, प्रत्युत्पन्ने वा वर्तमाने वा अनागते० वा अप्राप्ते चतुर्णो स्त्र्यादिरुपाणां वक्ष्यमाणानां माता जननी अन्यतरं चतुर्णा मध्ये एकतरं (पयायइ ति) प्रसूते, प्रसवं करोतीत्यर्थः। (तं जी त्ति) तत्पूर्वोक्तं यथा स्त्रियं वा स्त्रीरूपेण स्त्र्याकारेण प्रसूते 1, पुरुष वा पुरुषरूपेण पुरुषाकारेण०२, नपुंसकंवा नपुंसकरूपेण नपुंसकाकारण०३, बिम्ब वा बिम्यरूपेण बिम्बाकारेण०४ बिम्बमिति गर्भप्रतिबि
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy