SearchBrowseAboutContactDonate
Page Preview
Page 859
Loading...
Download File
Download File
Page Text
________________ गन्भ 535 - अभिधानराजेन्द्रः - भाग 3 गब्भ 3 तदज्झवसिए 5 तत्तिवज्झवसाणे 5 तदहोवउत्ते 6 तदप्पियकरणे 7 तब्भावणाभाविए पाएयंसिचणं अंतरंसि कालं करिजा नेरइएसु उववजिज्ञा / से ए ए णं अटेणं एवं वुच्चइ गोयमा ! जीवेणं गब्भगए समाणे णेरइए अत्येगइए उववञ्जिज्जा, अत्थेगइए नो उववजिजा।। (जीवे णं गम्भ०) हे भदन्त ! जीवो गर्भगतः सन्, मृत्वेतिशेषः / नरकेषूत्पद्यते ? हे गौतम ! अस्ति विद्यते (एगइ त्ति) एककः कश्चित्स गर्भः राजदिगर्भरूप उत्पद्यते, अस्ति अयं पक्ष:यदुत एकक: कश्चिन्नोत्पद्यते, हे गौतम! अस्ति विद्यते (एगइए त्ति) एककः कश्चित्। (से) अथ केनार्थेन हे भदन्त ! एवं प्रोच्यते-जीवो गर्भगतः सन् नरकेषु अस्त्येकक उत्पद्यते, अस्त्येकको नोत्पद्यते? हे गौतम! (जे ण त्ति) यो जीवः णमितिवाक्याऽलङ्कारे, गर्भगतः सन्, आहारादिका संज्ञा विद्यते यस्य स संज्ञी, पञ्च इन्द्रियाणि श्रवण १घ्राण 2 रसन ४चक्षुः 4 स्पर्शन 5 लक्षणानि विद्यन्ते यस्य स पञ्चेन्द्रियः, सर्वाभिराहारशरीरेन्द्रियोच्छासभाषामनोलक्षणाभिः षड्भिः पर्याप्तिभिः पर्याप्तो, भासद्वयोपरिवर्तीत्यनुक्तमपि ज्ञेयम्। यतो मासद्वयमध्यवर्ती मनुष्यौ गर्भस्थो नरके देवलोकेऽपि न यातीत्युक्तं भगवत्याम् इति / पूर्वभविकवीर्यलब्ध्या पूर्वभविकविभङ्ग ज्ञानलब्ध्या पूर्वभविकवैक्रियलब्ध्या वैक्रियलब्धिं प्राप्तः सन् यदावीर्यलब्धिकः विभङ्ग ज्ञानलब्धिकः वैक्रि लब्धिक वैक्रियलब्धि प्राप्तः सन् परानीकं शत्रुसैन्यम् आगतं प्राप्तं (सुचे त्ति) श्रुत्वा (निसम्म त्ति) निशम्यमनसा अवधार्य (पएसे निच्छुभइ त्ति) स्वप्रदेशान् अनन्तानन्तकर्मस्कन्धानुविद्धाद् गर्भवासादहिः क्षिपति निष्काशयति, निष्काश्य विष्कत्भबाहल्याभ्यां शरीरप्रमाणम्, आयामतः संख्येययोजनप्रमाणजीवप्रदेशदण्ड निसृजति, वैक्रियसमुद्धातेन (समोहणइ त्ति) समवहन्ति समवहतो भवति / तथाविधपुगलग्रहणार्थं समवहत्य चत्वारि गजाश्वरथपदातिलक्षणानि अङ्गानि विद्यन्ते यस्याः यस्यां वा सा चतुरङ्गिणी (सिन्नं ति) सेना, कटकमित्यर्थः। (सन्नाहेइ त्ति) सज्जां करोतीत्यर्थः। सज्जां कृत्वा परामीकेन सार्द्ध संग्राम संग्रामयति, युद्धं करोत्यर्थः। (से णं जीवे त्ति) णमितिवाक्यालंकारे, स युद्धकर्ता जीवः (अत्थकामए त्ति) अर्थे द्रव्ये कामो वाञ्छामात्रं यस्यासावर्थकामः 1, एवमन्यान्यपि विशेषणानि / नवरं राज्यं नृपत्वं 2, भोगा गन्धरसस्पर्शाः 3, कामौ शब्देरूपे ४(अत्थकंखिए त्ति) कासा गृद्धिरासक्तिरित्यर्थः, अर्थे द्रव्ये काशा संजाता अस्येति अर्थकाशितः, एवमन्यानि 1 राज्यकाशिः 2 भोगकाशिः 3 कामकातिः४(अत्थपिवासिए त्ति) पिपासेव पिपासा प्राप्तेऽप्यर्थे अतृप्तिः, अर्थेऽर्थस्य वा पिपासा संजाताऽस्येति अर्थपिपासितः, एवमन्यानि 11 राज्यपिपासितः 2 भागपिपासित: 3 कामपिपासिसतः ४(तचित्ते त्ति) तथाऽर्थराज्यभोगकामे चित्तं सामान्योपयोगरूपं यस्यासौ तचित्तः 1 / (तम्मणे त्ति) तत्रैवार्थादौ मनो वेशेषोपयोगरूपं यस्य स तन्मनाः २(तल्लेस्से त्ति) तत्रैवार्थादौ लेश्या आत्मपरिणामविशेषो यस्यासौ तल्लेश्यः 3, (तदज्झवसिए त्ति) इहाध्यवसायोऽध्यवसितः 4 (तत्तिव्वज्झवसाणे ति) तस्मिन्नेवार्थादी तीव्रमारम्भकालादारभ्य प्रकर्षयापि अध्यवसानं प्रयत्नविशेषणलक्षणं यस्य स तत्तीव्राध्यवसान: ५।(तदह्रोवउत्ते ति) तदर्थमर्थादिनिमित्तम् उपयुक्तोऽवहितस्तदर्थोपयुक्तः ५(तदप्पियकरणे त्ति) तस्मिन्नेवार्थादौ अर्पितानि आहितानि इन्द्रियाणि कृतकारितानुमतिरूपाणि वा येन स तदप्तिकरणः 7 (तब्भावणाभाविए त्ति) असकृदनादौ संसारेतद्भावनया त्यक्त्या अर्थादिसंस्कारेण भावितो य: स तद्भावनाभावितः ८(एयंसि त्ति) एतास्मिन्, णमितिवाक्यालङ्कारे ! चेद्यदि (अंतरंसि त्ति) संग्रामकरणावसरे कालं मरणं कुर्यात्तदा नरकेषु गाढदुःखाकुलेषु उत्पद्यते, नरभवं त्यक्त्वा महारम्भी मिथ्यादृष्टिनरके यातीत्यर्थः / 'से' अर्थतेनार्थेनैव प्रोच्यते हे गौतम ! जीवो गर्भगतः सन् नरकेषु एककः कश्चिदुत्पद्यते, अस्ति एककः कश्चिन्नोत्पद्यते इति। पुनर्गीतमो वीरं प्रश्नयतीत्याहजीवे णं भंते ! गब्भगए समाणे देवलोगेसु उववजिज्जा ? गोयमा ! अत्थेगइए उववजिज्जा , अत्थेगइए नो उववजिज्जा / से केणद्वेणं भंते ! एवं वुच्चइ अत्थेगइए उववजिज्जा , अत्थेगइए नो उववजिजा? गोयमा ! जे णं जीवे गब्भगए समाणे सन्नी पंचिंदिए सव्वाहिं पज्जत्तीहिं पज्जत्तए वेउटिटाए य लद्धीए ओहिनाणलद्धीएतहारूवस्स समणस्स वा माहणस्स वा अंतिए एगमवि आयरियं धम्मियं सुवणयं सुचा निसम्म तओ से भवइ तिथ्वसं वेगसंजायसढे तिटवधम्माणुरायरत्ते से णं जीवे धम्मकामए 1 पुण्णकामए 2 सग्गकामए 3 मुक्खकामए 4, धम्मकंखिए 1 पुण्णकंखिए 2 सग्गकंखिए 3 मुक्खकंखिए 4, धम्मपिवासिए 1 पुण्णपिवासिए 2 सग्गपिवासिए 3 मुक्खपिवासिए, तच्चित्ते 1 तम्मणे 2 तल्लेस्से 3 तदज्झवसिए 5, तत्तिष्वज्झवसाणे 5 तदप्पियकरणे 6 तयट्ठोउत्ते 7 तब्मावणाभाविए / एयंसिणं अंतरं कालं करिजा देवलोएसु उववञ्जिज्जा / से एएण अटेणं गोयमा ! एवं वुच्चइ अत्थेगइए उववजिज्जा, अत्थेगइएनो उववजिजा।। (जीवे णं) जीवो हे भदन्त ! गर्भगतः सन् देवलोकेषु उत्पद्यते ? हे गौतम ! अस्ति एककः कश्चिदुत्पद्यते, अस्ति एककः कश्चिन्नोत्पद्यते। 'से' अथ केनार्थेन हे भदन्त ! एवं प्रोच्यते-कश्चिदुत्पद्यते ? हे गौतम ! यो जीवो गर्भगतः सन् संज्ञी पञ्चेन्द्रियः सर्वाभिः पर्याप्तिभिः पर्याप्तः मासद्वयोपरिवर्तीत्यवधार्य, मासद्वयमध्यवर्ती तु स्वर्गे न यातीति पूर्वभविकवैक्रियलब्धिकः पूर्वभविकावधिज्ञानलब्धिकः, तथारूपस्य तथाविधस्य उचितस्येत्यर्थः। श्रमणस्य साधोः, वाशब्दो देवलोकात्पादहे त्वं प्रतिश्रमणमाह, न वचनयोस्तुल्यत्वप्रकाशनार्थः / (माहणस्स त्ति) मा हन मा हन इत्येवमादिशति स्वय स्थूलप्राणातिपातादिनिवृत्तत्वादय: सिमाहनः, यद्वाब्राह्मणो ब्रह्मचर्यस्य देशतः सद्भवाद् ब्राह्मणो देशविरतः, तस्यवा, यद्वाश्रमणः साधुस्तस्य माहन: परमगीतार्थः, तस्य वा (अंतिएति) समीपेएकमप्यास्ताभनेकम् आर्यम् आराद्यातं पापकर्मेभ्य इत्यार्यः, अत एव धार्मिकमिति / सुवचनं शोभनवाक्यं श्रुत्या आ
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy