________________ गब्भ 535- अभिधानराजेन्द्रः - भाग 3 गम्भ पुत्तजीवफुडा तम्हा आहारेइ तम्हा परिणामेइ अवरा वि य णं द्रव्याणि थाहारयति / तत्र तिक्तानि निभ्यचर्भटादीनि 1, कटुकानि पुत्तजीवपडिवद्धा माउजीवफुडा तम्हा चिणाइ, तम्हा उवचिणाइ, आर्द्रकतीमनादीनि 2, कषायाणि वल्लादीनि ३,अम्लानि से एएणं अटेणं गोयमा! एवं वुचइ जीवे णं गब्भगए समाणे नो आरनालकादीनि 5, मधुराणि क्षीरदध्यादीनि ५.(तओ एगदेसेणं ति) पहू मुहेणं कावलियं आहारं आहारित्तए।जीवेणं गब्भगए समाणे तासां रसविकृत्यादीनामेकदेशस्तेन सह (ओयं ति) ओजसं किमाहारं आहारेइ ? गोयमा ! जं से माया नाणाविहाओ शुक्रशोणितसमुदायरूपमाहारयति। यद्वात्वगेकदेशेन मातुराहारमोजसा रसविगईओ तित्ततकडुयकसायं विलमहुराई दव्वाइं आहारेइ। मिश्रेण लोमभिर्वेति शेषमाहारयति। कथमित्याह-"तस्स फले इत्यादि तओ एगदेसेणं ओयमाहारेइ / "तस्स फलाविंटसरिसा, यावजीउ ति" तस्य गर्भस्थजीवस्य (जणणीए त्ति) जनन्या मातुः उप्पलनालोवमा हवइ नाभी॥ रसहरणी जणणीए, सयाऽऽइ नाभिरसहरणी नाभिनालमस्त किं भूजा ? फलवृन्तसदृशी, नाभीऍ पडिवद्धा" ||1|| नाभीए तीए गब्भो ओयं आईयइ उत्पलनालोपमा च। पुनः किंभूता ?(पडिवद्धा) गाढलग्ना, क्व-नाभौ, अण्हयंतीए ओयाए तीए गन्भो विवड्डइ० जाव जाउत्ति। कथं ? सदा 'आई' वाक्यालङ्कारे ।(तीए त्ति) तथा (नाभीए त्ति) (जीवे णं) हे भवत् हे भवान्त ! हे दयैकरस ! कृतवावृष्ट्याऽऽायित- जननीनाभिप्रतिबद्धया रसहरण्या (गठभोओयं ति) गर्भ उदरस्थजन्तुः, भव्यहृदयवसुन्धर ! जीवो गर्भगतः सन् प्रभुः समर्थः मुखेन वक्त्रेण ओजसं मातुराहारमिश्रंशुक्रशोणितरूपम् (आईयइ त्ति) आददाति कवलैर्भवं कावलिकम् आहारमशनादिकम् (आहारित्तएत्ति) आहर्तुमदनं गृह्णताति। (अण्हयंतीए ओयाए तीएत्ति) तस्यां तया वा भोजनं कुर्वत्यां कर्तुमिति? आह जगदीश्वरः-हे गौतम! नोऽयमर्थः समर्थः। श्री गौतमः सत्यां भेजनं कुर्वत्या वा ओजसा मातुराहारमिश्रेण शुक्रशोणितरूपेण प्राह-(से) अथ केनार्थेन एवं प्रोच्यते? विश्वकवत्सलो वीर: प्राह-हे ग विवर्धते वृद्धिं याति यावजाति इति। "भुजो भुंज--जिम-जेमगौतम ! जीवो गर्भगतः सन् (सव्व त्ति) सर्वात्मना सर्वप्रकारेण कम्माऽण्ह-समाण-चमढ चड्डा: "।८।४५११०इति प्राकृतसूत्रेण आहारयति, आहारतथा गृह्णातीत्यर्थः। सर्वतः सर्वात्मना परिणामयति, भुजधातो: 'अण्ह' इत्यादेशः। शरीरादितया गृह्णातीत्यर्थः। सर्वतः सर्वात्मना उच्छृसिति, सर्वप्रकारेण पुनर्गौतमो वीरदेवं प्रश्नयतिऊर्ध्वश्वासं गृह्णतीत्यर्थः। सर्वतः सर्वात्मना नि:श्वसिति, श्वासमोक्षणं कइ णं भंते ! माउअंगा पण्णता? गोयमा ! तओ माअंगा करोतीत्यर्थः। अभीक्ष्णं पुनःपुनराहारयति, अभीक्ष्णं परिणामयति, पण्णत्ता / तं जहा-मंसे सोणिए मत्युलिंगे। कइ णं मंते ! अभिक्ष्णमुच्छु सिति, अभीक्ष्णं नि:श्वसिति / (आहन्च त्ति) | पिउअंगा पण्णत्ता ? गोयमा ! तओ पिउअंगा पण्णत्ता। तं जहाकदाचिदाहारयति कदाचिन्नाहारयति, तथास्वभाववत्वात् / कदाचित् अहिअहिमिजाकेसमंसुरोमनहा। परिणामयति, कदाचिन्न परिणामयति, कदाचिदुच्छु सिति, (कइ णं भंते !) हे भदन्त ! णमिति वाक्यालङ्कारे, कति मातुरङ्गानि कदाचिन्नोसिति, कदाचिन्निःश्वसिति, कदाचिन्न नि:श्वसिति / अथ आर्तवबहुलानीत्यर्थः, प्रज्ञाप्तानि? जगदीश्वरो जगत्त्राता जगद्भावकथं सर्वत आहारयतीत्याह-(माउजीव०) रसो हियते आदीयते यया विज्ञाता वीर आह-हे गणधरगौतम ! त्रीणि मातुरङ्गानि प्रज्ञप्तानि सा रसहरणी, नाभिनालमित्यर्थः। मातृजीवस्य रसहरणी मयाऽन्यैश्च जगदीश्वरैः / तद्यथा-मांसं पललम् 1 शोणितं रुधिरम् मातृजीवरसहरणी / किमित्याह-पुत्रजीवरसहरणी पुत्रस्य रसोपादाने २(मत्थुलिंगेति)मस्तकं भेजकम् / अन्ये त्वाहुर्मेद पिप्फिसादि कारणत्वात् / कथमेवमित्याह-मातृजीवप्रतिबद्धा सती सा यतः मस्तुलिङ्गमिति / तं०। भग (पुत्तजीवफुडा ति) पुत्रजीवं स्पृष्टवती। इह च प्रतिबद्धता गाढसंबन्ध:, ___ गर्भादपि किं केचिञ्जीवा नरकं देवलोकं वा गच्छन्ति? तदंशत्वात्। स्पृष्टताच संबन्धमात्रं, तदंशत्वात्। अथा मातृजीवरसहरणी इतिगौतमो वीरं प्रश्नयति१पुत्रजीवरसहरणी 2 चेति द्वेनाङ्योस्तः, ततोश्चाद्या मातृजीवप्रतिबद्धा जीवे णं भंते ! गडभगए समाणे नरएसु उववद्धिज्जा ? गोयमा! पुत्रजीवस्पृष्टेति / (तम्ह त्ति) यस्मादेवं तस्मान्मातृजीवप्रतिबद्धया अत्थेगइए उवजिञ्जा, अत्थेगइएणो एववजिजा। सेकेणद्वेणं मंते ! रसहरण्या पुत्रजीवर्पर्शनात् आहारयति, तस्मात्परिणामयति। (अवरा एवं वुचइ जीवेणं गभगए समाणे नरएसु अत्थेगइए उववजिजा, वि य त्ति) पुत्रजीवरसहरण्यपि च पुत्रजीवप्रतिबद्धा सती मातृजीवं अत्थेगइएनो उववजिज्जा ?गोयमा! जेणं जीवेणं गडभगए समाणे स्पृष्टवती यस्मादेवं तस्माचिनोति शरीरम्। उक्तं च तन्त्रान्तरे "पुत्रस्य सन्नी पंचिंदिए सव्वाहिं पज्जत्तीहिं पज्जत्तए वीरियलद्धीए नाभौ मातुश्च, हृदि नाडी निबध्यते। ययाऽसौ पुष्टिमाप्नोति, केदार इव विभंगनाणलद्धीए विउव्वियलद्धिपत्ते पराणीयं आगयं सुच्चा कुल्यया"||१|| इति। (से) अथानेनार्थेन हे गौतम ! एवं प्रोच्यते जीवो निसम्म पएसे निच्छुहइ, वेउव्वियसमुग्घाएणं समोहणइ, गर्भगतः सन् न प्रभुः समर्थः मुखेन कावनिलकमाहारमाहर्तुमिति / समोहणित्ता चउरंगिणिसिन्नं सन्नाहेइ, सन्नाहइत्ता पराणीएण सद्धिं पुनर्गीतमो वीरं प्रयनयतिजीवो गर्भगतः सन् किमाहारमाहारयति? | संगाम संगामेइ, से णं जीवे अत्थकामए 1 रज्जकामए 2 गौतम! (जं से त्ति माया) से तस्य गर्भसत्त्वस्य माता गर्भधारिणी (नाणा) भोगकामए 3 कामकामए 4, अत्थकंखिए 1 रजकंखिए 2 नानाविधा विधिप्रकारा रसरूपा रसप्रधाना विकृतीर्दुग्धद्या भोगकंखिए 3 कामकंखिए४, अत्थपिवासिए 1 भोगपिवासिए रसविकारास्ता आहारयति। तथा यानि तिक्तकटुककषायाम्लमधुराणि | रजपिवासिए 3 कामपिदासिए४,तचित्ते 1 तम्मणे 2 तल्लेस्से