SearchBrowseAboutContactDonate
Page Preview
Page 856
Loading...
Download File
Download File
Page Text
________________ गब्भ 832- अभिधानराजेन्द्रः-भाग 3 गब्भ तृणां संख्या पितृसंख्या, तस्याः शतपृथक्त्वं भवति / अयमाशय:- भविस्थितिरुत्कृष्टतोऽष्टौ वर्षाणि, ततः परं विपत्तिः, प्रसबो वेति। उत्कृष्टतो नवानां पितृशतानामेक: पुत्रो जायते, एतदुक्तं भवति- जघन्यतोऽन्तर्मुहूर्तमाना भविस्थितिरिति // 16 // 20 // कस्याश्चिदृढसंहननाया: कामातुरायाश्च योषितो यदाद्वादशमुहूर्तमध्ये जीव: किं सेन्द्रिय: सशरीरो व्युत्कामति? उत्कर्षतोनवभिः पुरुषशतैः सह संगमो भवति तदा तद्वीजेयः पुत्रो भवति जीवेणं भंते ! गब्भं वक्कममाणे किं सइंदिए वक्कमइ, अणिदिए स नवानां पितृशतानां पुत्रो भवति / उपलक्षणत्वात्तिरश्चां च बीजं वक्कमइ ? गोयमा! सिय सइंदिए वकमइ, सिय अणिदिए वक्कमइ। से द्वादशमुहूर्तान् यावद्योनिभूतं भवति, ततश्च गवादीनां शतपृथक्त्वस्यापि केणगुणं ? गोयमा! दव्विंदियाइंपडुच्च अणिदिए वक्कमइ, भाविंदियाई बीजं गवादियोनिप्रविष्टं बीजमेव / तत्र च बीजसमुदाये एको जीव पडुच्च सइंदिए वक्कमइ, से तेण?णं। जीवेणं भंते ! गब्भं वक्कममाणे किं उत्पद्यमानस्तेषां बीजस्वामिनामुत्कर्षतः पुत्रो भवति / मत्स्यादीना- सरीरी वक्कमइ, असरीरी वक्कमइ ? गोयमा ! सिय ससरीरी वक्कमइ, मेकसंयोगेऽपि शतहस्रपृथक्त्वं गर्भ उत्पद्यते, निष्पद्यते चैकस्मिन्नपि गर्भ सिय असरीरी वकमइ। से केणढेणं? गोयमा ! ओरालियवेउव्वियलक्षपृथक्त्वं पुत्राणां स्यादिति। ननु देवानां शुक्रपुद्रला: किंसन्ति, उत आहारयाई पडुच्च असरीरी वकमइ, तेयाकम्माई पडुच ससरीरी न? उच्यते-सन्त्येव परं ते वैक्रियशरीरान्तार्गता इति नगर्भाधानहेतवः वक्कमइ, सेतेणगुणं गोयमा! जीवेणं भंते! गभंवक्कममाणे तप्पढमयाए तं०। (इति 'पुत्त' शब्दे स्पष्टयिष्यामि) कमाहारमाहारेइ ? गोयमा ! माउओयं पिउसुक्कं मे तदुभयससिद्ध अथ कियन्तंकालं भवस्थित्या जीवो गर्भे वसति? इत्याह-(वारस०) कलुस किव्विसं तप्पढमयाए आहारमाहारेइ। भ०१श०७ उ०। गर्भस्य स्थितिज्दशवर्षमुहूर्तप्रमाणा भवति / एतदुक्तं भवति-कोऽपि अथा जीवो गर्भे व्युत्पद्यमानः किमाहारमाहारयति, ततश्च किं स्वरूपो पापकारी वातपित्तादिदूषिते दवादिस्तम्भिते वा गर्भे द्वादश संवत्सराणि भवति? इत्याहनिरन्तरं तिष्ठति उत्कृष्टतः, जघन्यस्त्वन्तर्मुहूर्तमेव तिष्ठति, भवस्थित्या इमो खलु जीवो अम्मापिउसंजोगे माउओयं पिउसुक्कं तं गर्भाऽधिकारात्।"उदगगडभेणं भंते! कालओ केव चिरं होइ? गोयमा! तदुभयसंसर्ल्ड कलुस किव्विसं तप्पढमयाए आहारं आहारित्ता जहण्णणं इक्कं समयं, उक्कोसेणं छम्मासा''उदकगर्भ कालान्तरे वृष्टिहेतुः गन्मत्ताए वक्कमइ। पुद्रलपरिणामः, तस्य समयानन्तरं षण्मासानन्तरं वर्षणात् / अयं च मार्गशीषादिषु वैशाखान्तेषु सन्ध्यारागादिलिङ्गो भवतीति / सत्ताहं कवलं होइ, सत्ताहं होइ अव्वुयं / तुशब्दान्मनुष्यतिरश्चां कायस्थितिश्चतुर्विंशतिवर्षाण्युत्कृष्टवर्ष- अध्वुया जायए पेसी, पेसीओ य घणं भवे // 17 // प्रमाणाऽवगतन्च्या, यथाकोऽपि स्वीकायेद्वादश वर्षाणि जीवत्वा तदन्ते "इमो खलु त्ति''यावत् "वक्कमइ त्ति" मुत्कलम् / अयं जीवः खलु च मृत्वा तथा विधकर्मवशात्तत्रैव गर्भस्थिते कलेवरे समुत्पद्य पुनदिश निश्चितं (दाहिणकुच्छीए) पित्रोः संजोगे (माउओय ति) मातुरोजा वाणि जीवतीत्येवं चतुर्विशतिवर्षाण्युत्कर्षतो गर्भे जन्तुरवतिष्ठते। जनन्या आर्तवं, शोणितमित्यर्थः (पिउसुक्कं ति) पितृःशुक्रम्, इह यदिति केचिदाहु:-द्वादशवर्षाणि स्थित्वा पुनस्तत्रैवान्यजीवस्तच्छरीर उत्पद्यते शेषः (तंति) तदाहारं तस्य गर्भव्युत्रमणस्यं (पढमयाएं) तत्मथमतया तावत्स्थितिरिति // 15 // (आहारित त्ति) तैजसकार्मणशरीराभ्यां मुक्त्वा गर्भतया गर्भत्येन अथकुक्षौ पुरुषादयः कुत्र परिवसन्तीत्याह (वक्कमइ त्ति) ध्यत्कातमति, उत्पद्यते इत्यर्थः / किंभूतमाहारम् ? दाहिणकुच्छी परि-सस्स होइ वामाएँ इत्थियाओ य। तदुभयसंस्पृष्टं कलुपं मलिनम् (किव्विसं ति) कर्बुरमिति / ततः केन उभयंतरं नपुंसे, तिरिए अहेव वरिसाइं॥१६॥ क्रमेण शरीरं निष्पद्यते ?इत्याह--सत्ताहमित्यादि यावद्भवे त्ति पद्यम् / (दाहिण०) पुरुषस्य दक्षिणकुक्षि: स्यात्, दक्षिणकुक्षौ वसन् जीव: सप्ताहोरामि यावत् शुक्रशोणितसमुदायमात्रं कललं भवति? ! ततः पुरुष: स्यादितिभावः 1 / स्त्रिया वामकुक्षि:स्यात्, वामकुक्षौ वसन् सप्ताहोरात्राणि अर्बुदो भवति, तत एव शुक्रशोणिते किञ्चित् स्त्यानीभूतत्वं जीवः स्वी भवतीति भाव: 2 / नपुंसके उभयान्तरं स्यात्, प्रतिपाद्यते इति, ततोऽपि चार्बुदात्पेसी मांसखण्डरूपा भवति 3 // कुक्षिमध्यभागे वसन्जीवो नपुंसको जायते इति भावः 3 / / ततश्चानन्तरं सा घनं समचतुरां मोसखण्डं भवति।४।।१७।। स्त्रीपुरुषनपुंसकलक्षणानि यथा तो पढमे मासे करिसूणं पलं जायइ 1 / बीए मासे पेसी संजयए "योनेसृदुत्वमस्थैर्य मुग्धचञ्चलता स्तने। घणा शतइए मासे माउए डोहलंजणइचउत्थे मासे माऊण पुस्कामितेति लिङ्गानि, सप्त स्त्रीत्वे प्रचक्षते // 1 // अंगाई पीणेइ॥ पंचमे मासे पंच पिंडियाओ पाणिं 2 पायं 2 सिरं 5 चेव निव्वत्तइ छटे मासे पित्तसोणियं उवचिणेइ 6 / महने खरता दीर्घ, शौण्डीरं श्मश्रुधृष्टता। सत्तमे मासे सत्तसिरासयाई 700 पंचपेसीसयाइ 500 स्त्रीकामितेति लिङ्गानि, सप्त पुंस्त्व प्रचक्षते // 2 // नवधमणीओ नवनउइं च रोमकू वसयसहस्साइं निवत्तेइ स्तनादिश्मश्रुकेशादि-भावाभावसमन्वितम्। 6900000, विणा केसमंसुणा, सह केसमंसुणा अद्भुट्ठाओ नपुंसकं बुधा: प्राहु-र्मोहाऽनलसुदीपितम् // 3 // रोमकुवकोडीओ निव्वत्तेइ 35000000 / 7 / अट्ठमे मासे अथ तिरश्चां गर्भ भवस्थितिमाह-(तिरिए०)तिरश्चां गर्भ | वित्तीकप्पो हवइ / /
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy