________________ गणिसंपया 826 - अमिधानराजेन्द्रः - भाग 3 गद्दह ग्यं भवति, न वेति कालं विदाय किमयं कालस्तथा विधोग्रतपकरणाय श्रु०१६ अ०। औ० भ०। युक्तो भावति, न वेति / अथवा इदमिदानी कर्त्तव्यमित्वेयं वस्तु गणेस पुं०(गणेश) द्विपास्ये लम्बोदरदेवे, वाचा गणधरे च / जीता बालग्लानदुर्बलक्षपकाचार्योपाध्यायराजर्षिवृषभगीतार्थादि विदाय ___ "निष्प्रत्यूह प्रणिदधे भवनीतनयानहम् / सर्वानपि गणाध्यक्षातथाविधाऽऽदेशदानाहारोपधिशय्यादि यथोचितप्रयोक्ता भवति, नक्षामोदरसङ्गतान्"|१|| इत्यत्र भवानीतनयानुमासुतान् संसारे एवंविधज्ञानयुक्तो यथोचितकार्येषु प्रवर्तमानो न गणस्य द्वेष्यो भवतीति आनीतशास्त्रान् वा गणाध्यक्षान् गणपतिदेवान् गणधराँश्च 4 / 'सेत्तं' इत्यादि पूर्ववत् / अधुना प्रयोगमतिसंपत्समन्वितस्यैव अक्षामोदरसङ्ग तान् लम्बोदरान आत्मानदरसं प्राप्तान् वेति संग्रहपरिज्ञाकौशल्यं भवति, अतस्तान्येव प्रश्नयितुमाह-(से किं तं) श्लिष्टार्थप्रतीते: / जीता इत्यादि व्याख्यातार्थम् / सूरिराह संग्रह परिज्ञा चतुर्विधा प्रज्ञप्ता।। गतकिलेस त्रि०(गतक्लेश) गतसमस्तरागादिक्लेशे, चं०प्र०१ पाहु०। तद्यथाबहुजनप्रायोग्यतया वर्षावासेषु क्षेत्र प्रतिलेखयिता भवति 1 / गति स्त्री०(गति) चूलिकापैशाचिके गस्य कः प्राप्तः "नादियुज्योरबहुजनप्रायोग्यतया प्रतिहारदादेरवगृहीता भवति / काले कालं न्येषाम्"।४।३२७। इति न भवति / प्रा०४ पाद / गमने, प्रश्न०४ संमानयिता भवति३ / यथागुरु संपूजायिता भवति 4 / तत्र बहवो जना संब० द्वार नामकर्मोदयसंपाद्ये जीवपर्याये, प्रश्न०५ आश्र0 द्वार। बहुजनाः प्रस्तावात् साधवः, अथवा बहुसंख्याको जनो जातावे- | गत्त पुं०(गत)श्वभ्रे, भ०१५ श०१ उ०। ईशायाम्, पङ्केच। देवना००२वर्ग। कवचनम्, तत्रापि स एवार्थः, तस्य प्रायोग्यं योग्यमिति, तस्य भावो गात्र न०। अङ्गे, प्रश्न०३ आश्रद्वार / शरीरे, उत्त०१६ अ० / जीवा० / बहुजनप्रायोग्यता, तया करणभूतयेति। (वासावासासु त्ति) वर्षासु वर्षासु औ०। 'गत्ततालुक्खए' इव / प्रज्ञा०१७ पद। वर्षाकाले वर्षा वृष्टिवर्षा वर्षासु वा आवासोऽवस्थानं वर्षावासस्तस्मिन्, / गत्तिगकारपविभत्ति न०(गतिगकारप्रविभक्ति) गकाराकृत्यभिनयात्मके स्त्रीत्वं प्राकृतत्वात् / क्षेत्रं बालवृद्धदुर्बलग्लानक्षपकाचार्यादीनां नाट्यभेदे, रा०। तथायोगवाहिनामितरेषां वाऽऽहारादिगुणोपेतंबुहत्कल्पानुसारतो ज्ञेयम्, गहतोय पुं०(गर्दतोय) अभ्यन्तरपश्चिमाया: कृष्णराजेगे चन्द्राभे तत्प्रतिलेखययिता शेषकाले गयेषयिता भवति, तदप्रतिलेखने स्थितानां लोकान्तिकविमाने परिवसति लोकान्तिकदेवभेदे, स्था०८ ठा०ा प्रव०। पीठाहारादिसंकीर्णतादिदोषप्रसङ्गात्। ननु वर्षाग्रहणमिति किमर्थम् ? आ००म० ज्ञा०ा 'गद्दतोयतुसियाणं देवाणं सत्त देव देवसहस्सा शेषकालेऽपि तत्प्रतिलिख्यते एवेति चेत् / उच्यते-अन्यस्मिन् काले पण्णत्ता''। स्थ०७ ठा०। "गद्दतोयतुसियाणं देवाणं सत्तहत्तर देवसहअन्यत्रापि गम्यते, परं वर्षासु न तथेति तद्रहणम् 1 / तथा बहुजन- स्सपरिवारए पण्णत्ते''तत्र गर्दतोयानां तुषितानां च देवनामुभयपरिवारप्रायोग्यतया (पडिहारिए त्ति) प्रतिहारः प्रत्यर्पणं प्रयाजनमस्येति संख्यामीलनेन समसप्ततिदेवसहस्राणि परिवार: प्रज्ञप्रतनीति / प्रातिहारिक पीठमासनं पट्टकादिफलकमवष्टम्भनफलक कोष्ठविशेष:, स०७७ सम० शयनं वा,यत्र प्रसारितपादैः सुप्यते संस्तारको लघुतरशयनमेव, | गद्दभ पुं०स्त्री०(गर्दभ)रासभे, 'गधा इतिख्याते, स्त्रियां जातित्वात् डीप् / एतेषामवगृहीता भवति। इदमपि वर्षावासे एव, यतश्चतुर्मासक मध्ये एवं आ०का युवराजसचिवदीर्घपृष्टपुत्रे, बृ०१ उ०। ('जुवराज' शब्दे वृद्धसामाचारी दृश्यते, न्यूनोदरतादितःकरणं पर्युषणाकल्पकर्षणं विकृतेः वक्ष्यते) परित्यागो विशेषकारणमन्तरा पीठफलकादिसंस्तारकादानम् | गहमय पुं०(गर्दभक) 'गदइया' इतिख्यातेप्राणिनि, आधा०२ श्रु०३ अ०१ उच्चारादिमात्रक संग्रहणं लोचकरणं शैक्षप्रव्राजनं प्राग्गृहीतभस्मङगलादि- उाआ०म० उत्पलनामकेगन्धद्रव्ये,श्वेतकुमुदे, विडङ्गे चाना वाच०। परित्यजनमेतेषां तु ग्रहणं द्विगुणवर्षापग्रहोपकरणं धरणमित्यादि अत्रे गद्दमाल पुं०(गर्दभाल) वक्ष्यमाण "गद्दमालि' शब्दार्थे, भ०२ श०२ उ०। "कल्पाध्ययने' स्वयमेव वक्ष्यते सूत्रकारः, इति कृतं प्रसङ्गे नेति / गद्दभालि पुं०(गर्दभालि) स्वनामख्याते परिव्राजके, यच्छिष्य: स्कन्दक काले यथोचितप्रस्तावे एव स्वाध्यायोपधिसंमुत्पादनप्रत्युपेक्षणा- आसीत् भ०२ श०२ उ०। स्वनामख्यातेऽनगराप्रवरे, यदन्तिके ध्यापनभिक्षादिकरणात्मकम्, अनुष्ठानं, सं मानयिता स्वस्थाने काम्पिल्येश्वर: सेजयो नामाऽनगार: प्रक्वाज।ती०२५ कल्प। उत्त०। आदरकरणेन प्रतिपत्तिकभिवति 3 / तथा गुरुमिति येन गुरूणा | गहभिल्ल पुं०(गर्दभिल्ल)स्वनामख्याते उज्जयिनीनृपे, यो प्रवाजितो यस्य पार्श्वे वा पठितः तं गुरुं संपूजयिता इति स्वयमाचार्यत्वे हिसाध्वीव्रतभञ्जकत्वेन कालकाचार्येणोन्मूलितः। नि०चू०१० उ०। प्राप्तेऽपि मा एतेषां विनयहानिर्भवत्विति कृत्वा अभ्युत्थानवन्दन- पञ्चा०। ती०(गर्दभिल्लकथा तु "अधिगरण''शब्दे प्र०भागे 582 पृष्टे काहारोपधिपथिविश्रामणचरणसंवाहनाशुश्रूषादिभिर्विनयहेतुभिः सम्यग् कालकाचार्यप्रस्तावे निरूपिता) यथा भवति तथा पूजयिता भवति, न पुनः प्राप्तप्रतिष्ठस्तथा भवतीति | गद्दभी स्त्री०(गर्दभी) गर्द अभच् / गौरा-डीए / अग्निप्रकृतिके कीटभेदे, 4 / सेत्तमित्यादि निगमनवाक्यं व्यक्तार्थम् / दशा००४ अ०। गणिसंपद् स्वार्थे कः / गर्दभिका / रोगो, संज्ञायां कन् / अपराजितायाम्, यत्राभिधीयते तदध्ययनमपि तथैवोच्यत इति / आचारदशानां श्वेतकण्टकार्याम्, कटभ्यां च। गर्दभजातिस्त्रियाम् वाचला गर्दभीरूपचतुर्थेऽध्ययने,स्था०१० ठा० धारिण्यां गर्दभिल्लराजरक्षिकायां विद्यायाम, नि०चू०१० उ०। गणेत्तिया स्त्री०(गणेत्रिका) रुद्राक्षकृते कलापिकाभरणविशेषे,ज्ञा०१ गद्दह पुं०(गर्दभ) गद्दभ' शब्दार्थे, आ०क०