SearchBrowseAboutContactDonate
Page Preview
Page 850
Loading...
Download File
Download File
Page Text
________________ गणिविज्जा 26 - अभिधानराजेन्द्रः - भाग 3 गणिसंपया विद्याज्ञानं गणिविद्या, सा चेह ज्योतिष्कनिमित्तादिपरिज्ञानरूपा वेदितव्या, ज्योतिष्कनिमित्तादिकं हि सम्यक्परिज्ञाय प्रव्राजनसामयिकारोपणोपस्थापनश्रुतोद्देशाअनुज्ञागणारोपणदिशा-नुज्ञाविहारक्रमादिषु प्रयोजनेषूपस्थितेषु प्रशस्ते तिथिकरण-मुहूर्तनक्षत्रयोगे यद्यत्र कर्त्तव्यं भवति तत्र सूरिणां कर्त्तव्यं, तथा चेन्न करोति तर्हि महान् दोषः। उक्तंच"जोइसनिमित्तनाणं, गणिण्णो पचावणाइकजेसु। उवजुञ्जइ तिहिकरणाइजाणणट्ठऽन्नाह दोसो'|१|| ततो यानि सामयिकादीनि प्रयोजनानि यत्र तिथिकरणादौ कर्त्तव्यानि भवन्ति तानि तत्र यस्यां ग्रन्थपद्धतौ / व्यावर्ण्यन्ते सा गणिविज्ञा / नं० पा० गणिध्वय पुं०(गणिव्वक) स्वनामख्याते कस्याचद् धर्मभ्रातरि, "सीसो सज्झिल्लओ वा, गणिव्वओ बा न सायइ" (701 गाथा) पं०व०३ द्वार। गणिसंपया स्त्री०(गणिसम्पद्) गणानां साधूनां वा गणः समुदायो भूयानतिशयवान् वा यस्यास्तीति गणी आचार्य्यस्तस्य सम्पत् / समृद्धिर्भावरूपा गणिसंपत् / प्रव०६४ द्वार / आचारश्रुतशरीरवचनादिकायामाचार्यगुणों, स्था०। अट्ठविहा गणिसंपया पण्णत्ता तंजहा-आयारसंपया सुयसंपया सरीरसंपया वयणसंपया वायणसंपया मइसंपया पयोगसंपया संगहपरिण्णा णाम अट्ठमा / / गणः समुदायो भूयानतिशयवान् वा गणानां साधूनां वा यस्यास्ति स गणी आचार्यस्तस्य सम्पत् समृद्धि रूपी गणिसम्पत्, तत्राचरणमाचारोऽनुष्ठानं स एव संपद्विभूतिस्तस्य वा सम्पत सम्पत्तिः प्राप्तिराचारसम्पत्। सा च चतुर्द्ध, संयम ध्रुवयोगयुक्तताचरणे नित्यं समाध्युपयुक्ततेत्यर्थः / असम्प्रग्रह आत्मनो जात्याधुत्सेकरूपाग्राहवर्जनमिति भावः 2 / अनियतवृत्तिरनियतविहार इत्यर्थः 3 / वृद्धशीलता वपुर्मनसोनिर्विकारतेतियावत् / एवं श्रुतसम्पत्, साऽपि चतुर्दा / तद्यथाबहुश्रुतता युगप्रधानागतेत्यर्थः 10 परिचितसूत्रता 2, विचित्रसूत्रता स्वसमयादिभेदात् 3, घोषविशुद्धिकरता च उदात्तादिविज्ञा-नादिति। शरीरसम्पचतुर्दा, आरोहपरिणाहयुक्तता एचितदैर्ण्यविस्तारता इत्यर्थः, अनवत्राप्यता, अलज्जनीयाऽङ्ग तेत्यर्थः 2, परिपूर्णोन्द्रियता 3. स्थिरसंहननता चेति 4, वचनसम्पचतुर्दा। तद्यथा-आदेयवचनता 1, | मधुरवचनता 2, अनिश्चितवचनता, मध्यस्थवचनतेत्यर्थः 3, असंदिग्धवचनता चेति 4 / वचनासंपचतुर्ध्या। तद्यथा-विदित्वोद्देशनं विदित्या समुद्देशनं परिणामिकादिकं शिष्यं ज्ञात्वेत्यर्थः २,परिनिर्वाप्य याचना पूर्वदत्तालापकानधिगमय्य शिष्यं पुनः सूत्रदानमित्यर्थः 3, अर्थनिर्यापणा-अर्थस्य पूर्वापरसाङ्गत्येन गमनिकेत्यर्थः / / मतिसंपञ्चतुर्द्धा अवग्रहहापायधारणाभेदादिति 4 / प्रयोगसम्पच्चतुर्दा, इह च प्रयोगो वादविषयसूत्रात्मपरिज्ञानं वादा सामर्थ्य विषये पुरुषपरिज्ञानं, किं, नवोऽयं वाद्यादिः 2, क्षेत्रपरिज्ञानं 3, वस्तुपरिज्ञानम्, वस्त्विह वादकाले राजामात्यादि 4 / संग्रहः स्वीकरणं, तत्र परिज्ञाज्ञानं नामाभिधानमष्टमी सम्पत् / सा च चतुर्विधा / तद्यथा-बालादियोग्य- क्षेत्रविषया 1, पीठफलकादिविषया 2, यथासमयं स्वाध्यायथिक्षादिविषया 3, यथोचितविनयविषया चेति / स्था०५ठा०प्रश्नादर्श oro सुयं मे आउसंतेणं भगवया एवमक्खायं-इह खलु थेरेहि भगवंतेहिं अट्ठविधा गणिसंपदा पण्णत्ता, कयरा खलु थेरेहिं भगवंतेहिं अट्ठ गणिसंपदा पण्णत्ता? इमाखलु थेरेहिं भगवंतेहिं अट्ठविहा गणिसंपदा पण्णत्तातं जहा-आयारसंपदा १सुतसंपदा २सरीरसंपदा 3 वयणसंपदा वायणासंपदा 5 मतिसंपदा 6 संयोगसंपदा 7 संगहपरिण्णा णामं अट्ठमा / से किं तं आयारसंपदा ? आयारसंपदा चउव्विहा पण्णत्ता / तं जहासंजमधुवजोगजुत्ते याविभवति 1 असंगहियप्पा 2 अणियतवित्ति 3 वुड्डसीले यावि भवति / सेतह आयारसंपदा। से किं तं सुतसंपदा? सुतसंपदा चउविधा पण्णत्ता / तं जहा-बहुसुते भवति १,परिचित सुते यावि भवति 2 विचित्तसुत्ते या विभवति ३.घोसविसुद्धिकारएयावि भवति / सेत्तं सुतसंपदा। से किं तं सरीरसंपदा ? शरीरसंपदा चउव्विहा पण्णत्ता। तं जहा - आरोहपरिणाहसंपन्ने या वि भवइ 1, अणोतप्पसरीरे 2, थिरसंघयणे 3, बहुपडिपुण्णिं दिए या वि भवति / / सेत्तं सरीरसंपदा। से किं तं वयणसंपदा? वयणसंपदा चउविहा पण्णत्ता / तं जहा-आदिज्जवयणे या वि भवति 1, महुरवयणे यावि भवति 2, अणिस्सियवयणे यावि भवति 3, फुडवयणे यावि भवइ / सेत्तं वयणसंपदा / से किं तं वायणासंपदा? वायणासंपदा चउटिटहा पण्णत्ता / तं जहा-विइयं उहिसयति विइयं वाएति परिणिव्वावियं वाएइ अत्थणिज्जवए यावि भवति। सेत्तं वायणासंपदा। से किं तं मतिसंपदा? मतिसंपदा चउविधा पण्णत्ता।तंजहा-उग्गहमतिसंपदा 1, ईहामती०२, अवायमती 3, धारणामती। से किं तं उग्गहमती ? उग्गहमती छव्विधा पण्णत्ता / तं जहा खिप्पं उगिण्हति, बहु उगिण्हति, बहुविहं उगिहाति, धुवं उगिण्हति, अणिस्सियं उगिण्हति, असंदिद्धं उगिण्हति। सेतं उग्गहमती। एवं ईहामती वि। एवं अवायमती। से किं तं धारणामती? धारणामती छविधा पण्णत्ता। तं जहाबहुंधरेति, बहुविधं धरेति, पोराणं धरेति, दुद्धरं धरेति, आणिस्सियं धरेति, असंदिद्धं धरेति। सेत्तं धारणामती। सेत्तं मतिसंपदा / से किं तं पओगसंपदा? पओगसंपदा चउविधा पण्णत्ता / तं जहा आतंविदाय वायं पउज्जित्ता भवति, परिरसंविदाय वादं पउंजित्ता भवति। सेत्तं विदाय वादं पउंजित्ता भवति, वत्थु विदाय वायं पउंजित्ता भवति। सेत्तंपओगमतिसंपदा से किं तं संगहपरिण्णा नाम संपदा? संगहपरिण्णा नाम संपदा चउव्विहा पणत्ता / तं जहा-बहुजणपानउग्गताए वासावासेसु खेत्तं पडिले हित्ता भवति, बहुजणपाउग्गताए पाडिहारियं पीढ फलसे ज्जासंथारयं उगिण्हित्ता भवति, काले णं
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy