SearchBrowseAboutContactDonate
Page Preview
Page 849
Loading...
Download File
Download File
Page Text
________________ गणियपकिरिया 825 - अभिधानराजेन्द्रः - भाग 3 गणिविज्जा एतेषु परस्परताडनेन सप्तशतानि विंशत्युत्तराणि गणितमुच्यते, तस्मिन् आलिङ्गनादीन्यष्टौ वस्तूनि, तानि च प्रत्येकमष्टभेदत्वाचतुःषष्टिर्भवगणितेऽन्त्योऽत्र षट्कः, तेन भागे हृते विंशत्युत्तरं शतं लभ्यते, तच षण्णां न्तीति / चतुःषष्ट्या गणिकागुणैरुपेता या सा, तथा एकोनत्रिंशद्विशेषा पङ्क्तीनामन्त्यपङ क्तौ षट्कानां न्यस्यते, तदधः पश्चकानां एकविंशती रतिगुणाः, द्वात्रिंशच पुरुषोपचाराः कामशास्त्रप्रसिद्धाः / विंशत्युत्तरमेव शतम् / एवमधोऽधश्चतुष्कत्रिकद्विकै कानां प्रत्येक (नवंगसुत्तपडिबोहिय त्ति) द्वेश्रोत्रे, द्वे चक्षुषी, द्वे घ्राणे, एका जिव्हा, एका विंशत्युत्तरशतं न्यस्यमेवमन्त्यपङक्तौ सप्तशतानि विंशत्युत्तराणि त्वक, एकं च मन इत्येतानि नवाङ्गानि सुप्तानि इव सुप्तानि यौवनेन भवन्ति, एषा चगणितप्रक्रियाया आदिरुच्यते, तथा यत्तविंशत्युत्तरं शतं प्रतिबोधितानि स्वार्थग्रहणपटुतां प्रापितानि यस्याः सा तथा लब्धं तस्य च पुनः शेषेण पञ्चकेन भागेनापहृते लब्धा चतुर्विंशतिस्ता- "अद्वारसदेसी भासाविसारय त्ति" रूदिगम्यम् / (सिंगारागारचारुवेस वन्तस्तानन्तश्च पञ्चकचतुष्कत्रिकद्विकैकाः प्रत्येकं पञ्चमपङ्क्तो न्यस्या त्ति) श्रृङ्गारस्य रसविशेषस्यागारमिव चारवेषो यस्याः सा तथा यावद्विशत्युत्तरं शतमिति। तदधोऽग्रतो न्यस्तमवंश मुक्त्वा येऽन्ये तेषां (गीयरइगंधव्वनट्टकुसल त्ति) गीतरतिश्चासौ गन्धर्वनाट्यकुशला चेति यो यो महत्संख्यः स सोऽधस्ताच्चतुर्विंशतिसंख्य एव तावद् न्यस्यो समास: / गन्धर्वं नृत्तयुक्तगीतं, नाट्यं तु नृत्तमेवेति (संगयगयभणिययावत्सप्तशतानि विंशत्युत्तराणि पञ्चमपडक्तावपिपूर्णानि भवन्ति, एषा विहियविलासललियसलावनिउणजुत्तोवयारकुसल त्ति) दृश्यम्, च गणितप्रक्रियेत्यभिधियते / एवमनया प्रक्रिय या चतुर्विं शतेः सङ्गतानि गतादीनि यस्या: सा तथा, सललिताः सुप्रसन्नतोपेता ये शेषचतुष्ककेण भागे हृतेषट् लभ्यन्ते, तावन्तश्चतुःपडक्तौ चतुष्कका: संलापास्तेषु निपुणा या सा तथा, युक्ताः सङ्गता ये उपचाराव्यवहारास्तेषु स्थाप्याः, तदध: षट् त्रिकाः पुनर्द्विका:, भूय एक काः, पुन: पूर्वन्यायेन कुशला या सा तथा, ततः पदत्रयस्य कर्मधारयः। (सुंदरथण ति) एतेनेदं पडिक्त: पूरणीया, पुनः षट् कस्य शेषात्रिकेणे भागे हृते द्वौ लभ्येते, दृश्यम्--''सुंदरथणजधणवयणकरचरणणयणलावण्णविलासकलिय तावन्मात्रौ त्रिको तृतीयपडक्तौ शेषं पूर्ववत्। शेषपंक्तिद्वयं क्रमोत्रमाभ्यां त्ति' व्यक्तम्, नवरं जघनं पूर्वः कटीभागस्य, लावण्यमाकारस्य व्यवस्थाप्यमिति। सूत्र०१ श्रु०१ अ०१ उ० स्पृहणीयता, विलासः स्त्रीणां चेष्टाविशेषः (ऊसियज्झय ति) गणियलिवि स्त्री०(गणितलिपि)ब्राहम्या लिपेर्विधाने, प्रज्ञा०१ पद। ऊर्वी कृतजयपताका "सहस्सलाभे ति" व्यक्तम् (विदिन्नछत्तचामरय - गणियसुहुम न०(गणितसूक्ष्म) गणितं कीटिकासंकलनांदि, तदेव सूक्ष्म चालवीयणिय त्ति) वितीर्ण राज्ञा प्रसादतो दत्तं छत्रचामररूपा सूक्ष्मबुद्धिगम्यत्वात्। सूक्ष्मभेदे, स्था०१० ठा०। बालव्यजनिकायस्यै सा तथा (कण्णीरहप्पपाया वि होत्थ त्ति) कीरथः गणिया स्त्री०(गणिका) विलासिन्याम्, ज्ञा०१ 01 अ०ा आ०भ० प्रवहणं तेन प्रयातं गमनं यस्याः सातथा, वा वाऽपीति समुचये (होत्थ अहीण जाव सुरूवा बावत्तरिकलापंडिया चउसहिगणिया गुणो त्ति) अभवदिति / (आहेवचं ति) आधिपत्यं आधपतिकर्म / इह ववेया एकूणतीसे वि सेसे रममाणी एकतीसरइगुणप्पहाणा यावत्करणादिदं दृश्यम् (पोरेवचं) पुरोवर्त्तित्वम्, अग्रेसरत्वमित्वर्थः / बत्तीसपुरिसोवयारकुसला णवंगसुत्तपडिवोहिया अट्ठारसदेसी- (भट्टित्तं) भर्तृत्वं, पोषकत्वं, (सामित्त) स्वस्वामिसंबन्धमात्रम्, भासाविसारया सिंगारागारचारवेसा गीयरइगंधवणट्टकुसला (महत्तरगत्तं) शेषवेश्याजनापेक्षया महत्तरत्वम्, (आणाईसरसेणावयं) संगयगयभणियविहियविलासललियसंलावनिउणजुत्तोव- आज्ञेश्वर आज्ञाप्रधानो यः सेनापतिः सैन्यनायकस्तस्य भाव: कम्म वा यारकुसला सुंदरथणा जहणवयणकरचरणलावण्णविलास- आज्ञेश्वरसेनापत्यमिव आज्ञेस्वरसेनापत्यम्, करेमाणी)कारयन्ती परैः, कलिया ऊसियधया सहस्सलंमा विदिण्णछत्तचामरवालवेयणि- (पालेमाणी) पालयन्ती स्वयमिति। विपा०२ अ० "गणियायारकरकया कण्णीरहप्प-याया होत्थाबहूणंगणियासहस्साणं आहेवचं णुकोत्थहत्थीणं" (गणियायार त्ति) गणिकाकारा: सकामाया: करेणवपोरेवचं सामित्तं भट्टित्तं महत्तरगत्तं आणाईसरसेणावचं करेमाणी स्तासां (कोत्थ त्ति) उदरदेशस्तत्र हस्तो यस्य कामक्रीडा परायणत्वात्स पालेमाणी विहरइ।। तथा, इह चेत्समासान्तो द्रष्टव्यः / ज्ञा०१ श्रु०१ अ०॥ (अहीण त्ति) अहीना पूर्णपञ्चेन्द्रियशरीरेत्यर्थः / यावत्करणात्- गणियागुण पुं०(गणिकागुण) आलिङ्गनादिके विलासिनीगुणे, ज्ञा०१ "लक्खणवंजणगुणोवेया माणुम्माणपमाणपडिपुन्नसुजायसव्वंग- श्रु०३ अ० सुंदरंगी'' इत्यादि द्रष्टव्यम् / तत्र लक्षणानि स्वस्तिकलक्षणादीनि, | गणियाणुओगपुं०(गणितानुयोग) सूर्यप्रज्ञप्त्यादौ अनुयोगभेदे, आचा०१ व्यञ्जनानि मषीतिलकादीनि, गुणाः सौभाग्यादयः, मानं जलद्रोण- श्रु०१०१० मानता, उन्मानमर्धभारप्रमाणता, प्रमाणताऽष्टात्तरशताङ्गुलोच्छय-तेति | गणियावर न०(गणिकावर) विलासिनीप्रधाने, ज्ञा०१श्रु०१ अाजका विपाo (बावत्तरिकलापंडिय त्ति) लेखाद्या:शकुनरुतपर्यन्ता गणितप्रधानाः "गणियावरनाडइजकलिय' गणिकावरैर्वेश्याप्रधानैर्नाटकीयैर्नाटकसम्बकलाः प्रायः पुरुषाणामेवाभ्यासयोग्या:, स्त्रीणां तु विज्ञेया एव प्राय इति। न्धिनीभित्रिः कलिता या सा तथा ताम्। भ०११ 2011 उ०। (चउसङ्किगणिया गुणोववेया) गीतनृत्यादीनि विशेषतः पण्यस्त्रीजनो- | गणिविज्ञा स्त्री०(गणिविद्या) उत्कालिक श्रुतविशेषे, नं०। चितानि चतुःषष्टिविज्ञानानि ते गणिकागुणाः अथवा वात्स्यायनोक्तानि | सवालवृद्धो गच्छो गणः, सोऽस्यास्तीति गणी आचार्यः, तस्य
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy