________________ गणिडि 825 - अमिधानराजेन्द्रः - भाग 3 गणियपकिरिया ज्ञानर्द्धिर्विशिष्टश्रुतसम्पद, दर्शनार्द्धिः प्रवचने निश्शङ्कितादित्वं, प्रवचप्रभावकशास्त्रसंपदा / चारित्रर्द्धिनिरतिचारतासचित्ता शिष्यादिका, अचित्ता वस्त्रादिका, मिश्रा तथैवेति / इह च विकुर्षणादिऋद्धयोऽन्वेषामपि भवन्ति, केवलं देवादीनां विशेषवत्यस्ता इति तेषामेवोक्ता इति / स्था०३ठा०५ उ०) गणिणी स्त्री०(गणिनी) प्रवर्तिन्याम्, व्य०७ उ०| गणिपिमग न०(गणिपिटक) गणो गच्छो गुणगणो वाऽस्यास्तीति गणी आचार्यः, तस्य पिटकमिव पिटकम्, सर्वस्वमित्यर्थः; गणिपिटकम्। अथवा गणिशब्द: परिच्छेदवचनोऽस्ति / तथा चोक्तम्-'आयारम्मि अहीए, जे नाओ होइ समणधम्मो ड। तम्हा आयारधरो भन्नइ पढम गणट्ठाणं" ||1|| ततश्च गणिनां पिटकं गणिपिटकं, परिच्छेदः, समूह इत्यर्थः। नं० स० स्था०। गणिपिटकभेदा:कइविहे णं भंते ! गणिपिडए णं पण्णत्ते ? गोयमा ! दुवालसंगे गणिपिडएपण्णत्ते।तं जहा-आयारो० जाव दिहि-वाओ। से किं तं आयारो? आयारे णं समणाणं णिग्गंथाणं आयारगोयरा। एवं अंगपरूवणा भाणियय्वा जहाणंदीए जाव"सुत्तत्थो खल पढमो, वीओ निजुत्तिमीसओ भणिओ / तइओ य णिरवसेसो, एसविहो होइ अणुओगो"||१|| (एवं अंगप्ररूपणा भाणियव्वा जहा नंदीए त्ति) एवमिति पूर्वप्रदर्शितपकारवता सूत्रेणाऽऽचाराङ्गद्यप्ररूपणा भणितव्या, यथा नन्द्याम्, साच तत एवावधार्या। अथ कियङ्करमियभङ्गप्ररूपणा नन्द्युक्ता वक्तव्येत्याह(जाव सुत्तत्थो गाहा) सूत्रार्थमात्रप्रतिपादानपरः सूत्रार्थोऽनुयोग इति गम्यते, खलु शब्दस्त्वेवकारार्थः, स चावधारण इति। एतदुक्तं भवतिगुरुणा सूत्रार्थमात्राभिधानलक्षणः प्रथमोऽनुयोगः कार्य: / मा भूत प्राथमिक विनेयानामतिमोह इति द्वितीयोऽनुयोगः सूत्रस्पर्शकनियुक्तिमिश्रः कार्य इत्येवंभूतो भणितो जिनादिभिः। तृतीयश्च तृतीय: पुनरनुयोगो निरवशेषो, निरवशेषस्य प्रसक्तानुप्रसक्तस्यार्थस्य कथनात् / एषोऽनन्तरोक्तः प्रकारत्रयलक्षणो भवति, स्याद्विधिविधानमनुयोगे सूत्रस्यार्थेनानुरूपतया योजनलक्षणे विषयभूते इति गाथार्थः / भ०२५ श०३ उ०ा उत्त। सूत्र०ा गणिनामर्थपरिच्छेदानां पिटकमेव पिटकं स्थानं गणिपिटकम्, अथवा पिटकमिव वा लञ्जुकवाणिजक. . सर्वस्वाधारभाजनहविशेष इव यत्तत्पिटकं गणिपिटकम् औ०। कल्पा अनुला गणिनः सर्वार्थसारभूते प्रवचने, पा०ा पिटकमिव पिटकंगणिपिटकं रत्नसर्वस्वाधारकल्पं भवति। स०१ सम०। गणिपिडगधारग त्रि०(गणिपिटकधारक) समस्तद्वादशाङ्गीधारके, कल्प०८ क्षण। गणिभद्द पुं०(गणिभद्र) आर्यसंभूतेः षष्ठे शिष्ये, कल्प०८ क्षण। गणिम न०(गणिम) नालिकेरपूगीफलादिके, यद्रनणितं सद्व्यवहारे प्रविशति / ज्ञा०१ श्रु०८ अ० स्था। आ०चू०। "गणिमंजं दुगाइयाए गणणाए गणिजति" तच हरीतक्यादि। नि०यू०१ उ०। से किं गणिडे ? गणिडे जण्णं गणिज्जइ / तं जहा-एगो दस सयं सहस्सं दससहस्साई सयहस्सं दससयसहस्साई कोडि एएणं गणिडप्पमाणेणं कि पओअणं, एएणं गणिमप्पमाणेणं मितगमितिभत्तवेअणआयव्वयसंसिआणंदव्वाणं गणियप्पमाणं निवित्तिलक्खणं भवइ / सेत्त गणिमे // "से किं तं गणिमे" इत्यादि। गण्यते संख्यायते वस्त्वनेनेति गणिमम्, एकादि / अथवा गण्यते संख्यायते यत्तद्रणिम, रूपकादि / तत्र कर्मसाधनपक्षमङ्गीकृत्याह(जण्णमित्यादि) गण्यते यद्रणियम् / कथं गण्यत? इत्याह(एगो इत्यादि) एतेन गणिमप्रमाणेन किं प्रयोजनमित्यादिगतार्थमेव। नवरं भृतकः कर्मकरो, भृतिः पदात्यादीनां वृत्तिः, भक्तं भोजन, वेतनकं कुविन्दादिना व्यूतवस्त्रव्यतिकरेऽर्थप्रदानम्। एतेषु विषये आयव्ययसंश्रितानां प्रतिबद्धानां रूपपकादिद्रव्याणां गणिमप्रमाणेन निवृत्तिलक्षणमियत्ताऽवगमरूपं भवति तदेतद्रणिममिति। अनु०। व्य०। गणिमं यदेकादिसंख्यया परिच्छिद्यते, तच ऋषभे राज्यमनुशासति प्रवृत्तम्। आ०म०प्र०) गणिय त्रि० (गणिक) गणितज्ञे, रा०ा "गणिअंजाणइ गणिओ" अनु०॥ गणित न०। गण्यते इति गणितम् / ओघ०। कीटिकासंकलनादिके, स्था०१० ठा०। श्रूयते च वज्रान्तं गणितमिति।नं०। सङ्ख्याने, स्था०६ / नं००। कल्पना विशे०। ज्ञा०। संकलिताद्यनेकभेदे पाटीप्रसिद्ध सङ्ख्याने. जं०२ वक्ष०ा कलाभेदे, स०७२ सम०। एकद्वित्र्यादिसुख्याने, तच भगवता सुन्दा वामकरेणोपदिष्टमत एव तत्पर्य्यन्तादारभ्य गण्यते। आ०म०प्र०ा आ०चू०। बीजगणितादौ, आचा०३ चू० दशप्रकारंतु गणितमिदम्परिकम्मुरझुरासी, ववहारे तह कलासवण्णे य। पुग्गलजावंतावे, घणे य घणवग्गवग्गे य॥ एषां संस्थानानां मध्ये समचतुरस्रं संस्थानं प्रवरत्वात् पौण्डरीकमित्येवमेते द्वे अपि पौण्डरीके, शेषाणि तु परिकर्मादीनि गणितानि, न्यग्रोधपरिरमण्डलादीनि च संस्थानानि, इतराणि कण्डरीकान्यप्रवराणि भवन्तीति यावत्। सूत्र०२ श्रु०१ अ०॥ यथा पक्ष महार्णवा इति संख्याते, स्था०५ ठा०२ उ०ा निचू० वेसवाडियगणस्य प्रथमे कुले, कल्प०८ क्षण। गणियपकिरिया स्त्री०(गणितप्रक्रिया) गणितपरिज्ञानोपाये, सूत्र०। तद्यथा-"एकाद्या गच्छपर्यन्ताः, परस्परसमाहता: / राशयस्तद्धि विज्ञेयं, विकल्पगणिते फलम् ||1|| प्रस्ताननयनोपायस्त्वयम्-तत्र "गणितेऽन्त्यविभक्ते तु, लब्धं शेषैविभाजयेत ! आदावन्ते च तत् स्थाप्यं, विकल्पगणिते क्र मात्'।।१।। अयं श्लोक: शिष्यहितार्थ विव्रियते-तत्र सुखावगमार्थ षट् पदानि समाश्रित्य तावत् श्लोकार्थो योज्यते। तत्रैवं षट्पदानि स्थाप्यानि-१२३४५६ 12345 21345 13245 31245 23145 D8bcal 12435