________________ गणाधर 523 - अभिधानराजेन्द्रः - भाग 3 गणिड्डी विनीतत्वात्स्वस्य वा सुखलम्पटत्वाद् मन्दप्रज्ञत्वाद्वेति गणादपक्रामतीति तृतीयम् / तथाऽसौ गणे वर्तमानः (सगणियाए त्ति) स्वगणसंबन्धिन्यां (परगणियाए त्ति) परगणसत्कायां निन्थ्यां तथाविधाशुभकर्मवशवर्तितया सकलकल्याणाश्रयसंयमसौधमध्यादबहिर्लेश्यान्तःकरणं यस्यासौ बहिर्लेश्य आसक्तो भवतीत्यर्थः / एवं गणादपक्रामतीति न चेदमधिकगुणत्वेना-स्याऽसंभाव्यम् / यतः पठ्यते "कम्माइ तूणिघणचि-क-णाइ गरुयाइ वज्जसाराई। नाणड्डियं पिपुरिस, पंथाओ उप्पहं ने ति"||१| इति चतुर्थम् / तथा मित्रज्ञातिगणो वा सुहृत् स्वजनवर्गोवा (से) तस्याचादिः कुतोऽपिकारणाद्रणादपक्रामेदतस्तेषां सुहृत्स्वजनानां संग्रहा-द्यर्थ गणादपक्रमणं प्रज्ञप्तम्। तत्र संग्रहस्तेषां स्वीकारे उपग्रहो वस्त्रादिभिरुपष्टम्भ इति पञ्चमम्। स्था०५ ठा०२ उ०। (गण्णादपक्रम्य किञ्चिदकृत्यं कृत्वा पुनः स्वगणमुपसम्पद्येत तत्र विधिः 'उवसंपया' शब्दे द्वि० भागे 1008 पृष्ठे द्रष्टव्य:) गणावच्छे इय त्रि०(गणावच्छे दक) गणस्यावच्छे दो विभागों - ऽशोऽस्यास्तीति / स्था०३ ठा०४ उ०। गणका-चिन्तके, आचा०२ श्रु०१ अ०१० उ०। यो हि तं गृहीत्वा गच्छोपष्टम्भायैवोपधिमार्गणादिमित्तं विहरति। स्था०४ ठा०३ उ०। अधुना गीतार्थस्य स्वरूपमाह उद्धावणा पहावण-खेत्तोवहिमग्गणासु अविसादी। सुत्तत्थतदुभयविऊ, गीयत्थाए वि साहुं ति॥ उत्प्राबल्येन धावनमुद्धावनं, प्राकृतत्वाच स्वीत्वनिर्देश:, किमुक्त भवति ? तथा विधे गच्छप्रयोजने समुत्पन्ने आचार्येण संदिष्टाऽसंदिष्टो वा आचार्य विज्ञप्य यथै तत्कार्यमहं करिष्यामीति / तस्य कार्यस्यात्मानुग्रहवुट्ठभा करणं उद्धावनम्, शीघ्रं तस्य कार्यस्य निष्पादनं प्रधावनम्, क्षेत्रमार्गणा क्षेत्रप्रत्युपेक्षणा, उपधिरुत्पादनम्, एताषु येऽविशषादिना विषादं न गच्छन्ति, तथा सूत्रार्थतदुभयविदः, अन्यथा हेयोपादेयपरिज्ञानायोगात्, ते एतादृशा एवं विधा गीतार्था:, गणाच्छेदिन इत्यर्थः / व्य०१ उ०। आवाधा अथगणावच्छेदकयोग्यगुणानाहप्रभावनोद्धावनयोः, क्षेत्रोपध्येषणासु च। अविषादिगणावच्छेदकः सूत्रार्थविन्मतः॥७॥ प्रभावना जिनशासनस्योत्सर्पणाकरणम्, उद्धावना उत्प्राबल्येन धावना, गच्छोपग्रहार्थं दूरक्षेत्रादौ गमनमित्यर्थः। तपोश्च पुनः क्षेत्रं ग्रामादियोग्यस्थानम्, उपधिः कल्पादि:, तयोरेषणा मार्गणा, गवेषणेति यावत्। आसु अविषादिखेदरहितः। तथा सूत्रार्थवित् उचितसूत्रार्थज्ञाता, ईदृशो गणावच्छेदकस्तत्संज्ञो मतः प्रज्ञप्तो जिनैरिति शेषः, नपुनर्गुणरहित इति भावः / ध०३ अधि० (कियत्पर्य्यायस्य गणावच्छेदकत्वं कल्पत इति 'आयरिय' शब्दे द्वि०भागे 331 पृष्ठ उक्तम्) गणावच्छेदय पुं०(गणावच्छेदक)गणावच्छेइय' शब्दार्थे, स्था०३ ठा०४ उन गणि त्रि०(गणिन्) गण: साधुसमुदायो यस्यास्ति स्वस्वामिसम्बन्धेनासौ गणी / स्था०३ ठा०३ उ० / चं० पं०। गण: साधुसमुदायो भूयानतिशयवान् वा गणानां साधूनां वा यस्यास्ति स गणो। स्था०५ ठा०। गुणगणो वाऽस्यास्तीति।नं० प्रव०। आचा०ा गणाचाय्य, उत्त०३ अ०। अनु०स० गच्छाधिपतौ, व्य१ उ०। आचा० सूत्र०। अस्य पार्वे आचार्य्याः सूत्राद्यमभ्यस्यन्ति। कल्प०६ क्षण। एवं पि जो दुहत्तं, सत्तं पडिवोहि ठवे मग्गे। ससुरासुरम्मि वि जगे, तेण हैं घोसिएँ ऑणाधोसं / / भूए अत्थि भविस्सं, ति केइ जगवंदणीयकमजुयले। जेसिं परिहियकरणे कवद्धलक्खाणवोलिहीकालं / / भूएँ अणागएँ काले, ण केइ इह होति गोयमा ! सूरी। णामग्गहणेण विजे-सि होज नियमेण पच्छित्तं / / एयं गच्छववत्थं, दुप्पसहाणंतरं तु जो खंडे। तं गोयम ! जाण गणिं, निच्छयओऽणंतसंसारी॥ जसयलजीवजगमंगलेककल्लाणपरमकल्लाणं / सिद्धिपए वोच्छिन्ने, पच्छित्तं होइतं गणिणो / / तम्हा गणिणं समसत्तुमित्तपक्खेण परहियरएणं। कल्लाणकंखुणा अप्पणो वि आणा ण लंघेया॥ एवं मेरा ण लंघेयव्वा ति।। एयं गच्छववत्थं लंघित्तु नगारवेहि पडिवद्धे। संखाईए गणिणो, अज्ज वि बोहिं न पावंति॥ ण लभंति हिय अन्ने, अणंतहत्तो वि परिभमंतित्थं / चउगइभवसंसारे, चेटिज चिरं सुदुक्खत्ते // महा०५ अ०) "सुत्तत्थे निम्माऊ, पियदढधम्मोऽणुवत्तणाकुसलो। जाईकुलसंपन्नो, गंभीरो लद्धिमंतो य // 1 // संगहुवम्गहनिरओ, कयकरणो पवयणाणुरागीय। एवंविहोय भणिओ गणसामी जिणवरिंदेहिं''||२|| स्था०६ठा। गणी आवश्यक प्रमाद्येत तदा प्रायश्चित्तम्से भयवं जेणं गणी किंचि आवस्सगं पमाएज्जा? गोयमा ! जे णं गणा अकारणिगे किंचिखणमेगमवि पमाए, से णं आवस्सगं उवइसेजा जओ णं तु सुमहाकारणिगे विसंते गणी खणमेगमवी ण किंचि णिययावस्सगंपमाए से णं वंदे पूए दट्ठवे जावणं सिद्धे बुद्धे पारगए खीणट्टकम्ममले नीरए उवइसेखा सेसं तु महयाए बंधेणं सत्थाणे चेव भाणिहिए। एवं पच्छित्ते विहिं सोउणाणुछइती अदीणमणो जंजइय जहाथामंजे से आराहगे भणिए। महा०७ अ०॥ गणावच्छेदके, व्य०४ उ०। गणिगुणसलद्धिय पुं०(गणिगुणस्वलब्धिक) गणिनो गुणा यस्य स्वा च स्वकीया च लब्धिर्यस्य स गणिगुणस्वलब्धिकः / प्रद्राजितुमुपग्रहीतुंच शक्ते, पञ्चा००१८ विव०। गणिढि स्त्री०(ज्ञानदर्शनचारित्ररूपसम्पदि, स्था०। गणिड्डी तिविहापण्णत्ता। तंजहा–णाणिड्डी दंसणिड्डीचरित्तिड्डी। अहवा गणिड्डी तिविहा पण्णत्ता / तं जहा-स-चित्ता अचित्ता मीसिया।।