SearchBrowseAboutContactDonate
Page Preview
Page 846
Loading...
Download File
Download File
Page Text
________________ गणहरपाउग्ग 522 - अभिधानराजेन्द्रः - भाग 3 गणवक्कमण गणहरपाउग्ग त्रि०(गणधरप्रायोग्य) 'गणधरपाउग्ग' शब्दार्थे,व्य०२ उ०। गणहरलद्धि स्त्री०(गणधरलब्धि) गणाधरलद्धाद' शब्दार्थे, पा००। प्रव०। गणहरवंस पुं० (गणधरवंश) 'गणधरवंस' शब्दार्थे, स०) गणहारिण पुं०(गणधारिन्) 'गणधारि' शब्दार्थे, आ० म० द्वि०। गणजीव पुं०(गणाजीव) मल्लादिगणीयमात्मानं सूत्रादिनोपदर्थ्य | भक्तादिग्राहके आजीवभेदे, स्था०५ ठ०१ उ०। गणाधिव पुं०(गणाधिप) गौतमादिषु प्रधानगण धरेषु, विशे०। गणामिओग पुं०(गणाभियोग) गणः स्वजनादिसदायस्त-तस्याभियोगो गणाभियोगः / ध०२ अधि०। गणवश्यतायाम, उपा०१ अ०॥ गणावकमण न०(गणापक्रमण) गणाद्गच्छादपक्रमणं निर्गमो गणापक्रमणम्। गच्छान्निर्गमे, स्था। सत्तविहे गणावकमणे पण्णत्ते / तं जहा-सव्वधम्मा रोएमि, एगइया रोएमि, एगइया नो रोएमि, सव्वधम्मा वितिगिच्छामि एगइया वितिगिच्छामि, एगइया नो वितिगिच्छाति, सव्वधम्मा जुहुणामि, एगइया जुहुणामि, एगइया नो जुहुणामि, इच्छामि णं भंते ! एगल्लविहारपडिमं उवसंपत्तिा णं बिहरित्तए। सप्तविधं सप्तकारं प्रयोजनभेदेन भेदाद्गणाद्वच्छादपक्रमणं निर्गमो गणोपक्रमणं प्रज्ञप्तं त / तीर्थङ्करादिभिः / तद्यथा-सर्वान् धर्मान् निर्जराहेतून श्रुतभेदान् सूत्रार्थोभयविषयान् अपूर्वग्रहणविस्मृत सुधीनपूर्वाधीतरावर्तनरूपान् चारित्रभेदाँश्च क्षपणवैयावृन्यरूपान् रोचयामि रुचिविषयीकरोमि चिकीर्षामि। ते चामुत्र परगणे संपद्यन्ते, नेह स्वगुणे, बहुश्रुतादिसामर,यभाचात् / अतस्तदर्थ स्वगणादपक्रमामि भदन्त ! इत्येवं गुरुपृच्छाद्वारेणैकं गणापक्रमणमुक्तम् / अथ सर्वधर्मान् रोचयामीत्युक्ते कथं पृच्छार्थोऽवगम्यत इत्युच्यते-"इच्छामिणं भंते ! एगल्लाविहारपडिमं'' इत्यादि पुच्छावचनसाधादिति / रुचेस्तु करणेच्छार्थता "पत्तियामि रोएम्मि' इत्यत्र व्याख्यातैवेति / क्वचित्तु "सव्यधम्मजाणामि एवमेगे अवक्कमे' इत्येवं पाठः, तत्र ज्ञानी अहमिति किं गणेनेति मदादपक्रामति / तथा (एगइय त्ति) एककान् काँश्चन श्रुतधर्मान् चारित्रधर्मान् वा रोचयामि चिकीर्षामि, एककाँश्च श्रुतधर्मान् चारित्रधर्मान् वा नो रोचयामि न चिकीर्षामि इत्यतश्चिकीर्षितधर्माणां स्वगणे करणसामग्यभावादपक्रमामि भदन्त ! इति द्वितीयम् / तथा सर्वधर्मानुक्तलक्षणान् विचिकित्सामि संशयविषयीकरोमि, इत्यतः संशयापनोदार्थ स्वगणादपक्रमामीति तृतीयम् 3 / एवमेककान्विचिकित्सामि, एककान् नो चिकित्सामीति चतुर्थम् 4 / तथा (जुहुणामि त्ति) जुहोमि अन्यभ्यो ददामि, न च स्वगणे पात्रंमस्त्व्यतोऽपक्रमामीति पञ्चमम् 5 / एवं षष्ठमपि६'तथा इच्छामिणं भदंत!' धर्माचार्य एकाकिनो गच्छनिर्गतत्वाजिनकल्पिकादितया यो विहारो पिचरणं तस्य या प्रतिमा प्रतिपत्तिः प्रतिज्ञा, सा एकाकिविहारप्रतिमा, तामुपसंपद्याङ्गीकृत्य विहर्तुमिति सप्तममिति 7 / अथवा सर्वधर्मान् रोचयामि श्रद्दधेऽहमिति तेषां स्थिरीकरणार्थमुपक्रमामि, तथा एककान् रोचयामि श्रद्दधे, एकाकांश्च नो रोचयामीत्यश्च द्वितानां श्रद्धानार्थमपक्रमामित्यनेन पदद्वयेन सर्वविषयाय, देशविषयाय च सम्यग्दर्शनाय गणापक्तमयामुक्तम्। एवं सर्वदेशविषय संशयविनोदसुचकेन "सव्वधम्मा गिच्छामि" इत्यादि पदद्वयेनज्ञानार्थमपक्रमणामुक्ततम् / तथा सर्वधर्मान् जुहोमीति जुहोतेरदनार्थत्वाद्भक्षणार्थस्य च सेवावृत्तिदर्शनादाचारम्यनुतिष्ठामीति यावत् तथा एक कान् नो सेवामीति सर्वेषामासेव्यमानानां विशेषार्थमनासेवितानां च क्षपणवैयावृत्त्यादीनो चारित्रधर्माणामासेवार्थमपक्रमामीत्येनेन पदद्वयेन तथैव चारित्रार्थमपक्रमणमुक्तमिति। उक्तञ्च-"नाणट्ठदंसणट्ठा, चरणहा एवमाइसंकमणं / संभोगट्ठा व पुणो, आयरियट्ठा च णायव्वं"||१|| इति। तत्रज्ञानार्थं "सुत्तस्सव, अत्थस्स व उभयस्स व कारणा उ संकमणं / वीसज्जियस्सगमणं, भीओय नियत एकोए"।।१।। त्ति / दर्शनप्रभावकशास्त्रार्थ दर्शनार्थं चारित्रार्थ तथा "चरित्तट्ठदेसे दुविहा" देशे द्विविधा दोषा इत्यर्थः / "एसणदोसा य इत्थिदोसा य " ततो गणपक्रमणं भवति "गच्छंम्मि य सीयंते, आयसमुत्थेहिं दोसेहिं " ||१|ति संभोगार्थ नाम यत्रोपसंपन्नस्ततोऽपि विसंभोगकारणे सदनलक्षणे सत्यपक्रामतीति आचार्यार्थ नामाचार्यस्य महाकल्पश्रुतादि श्रुतं नास्त्यतस्तदध्यापनाय शिष्यस्य गणान्तरसंक्रमो भवतीति। इह चस्वगुरुं पृष्ठव विसर्जितनाऽपक्रमितव्यमिति सर्वत्र पृच्छार्थो व्याख्येयः / उक्तकारणवशात्तु पक्षादिकालात्परतोऽविसर्जितोऽपि गच्छेदिति निष्कारणगणापक्रमणं त्वविधेयं, यतः "आयरियाईण भया, पच्छित्तभया न सेवइ अकिच्चं / वेयावच्चऽज्झयणे, सुसज्जए तदुवओगेणं" / / 1 / / सूत्रार्थोपयोगेनेत्यर्थः / तथा "एगो इत्थीगम्मो, तेणादिभया य अल्लिययगारे" (गृहस्थान्) "कोहादी च उदिण्णे, परिनिव्वावंति से अण्णे त्ति''||१|| स्था०७ ठा०| पंचहिं छाणेहिं आयरियउवज्झायस्स गणावक्कमणे पण्णत्ते। तं जहा-आयरियउवज्झाए गणंसि आणं वा धारणं वा नो सम्म पउंजित्ता भवइ / आयरियउवज्झए गणंसि अहारायणियाए किइकम्मं वेणइयं नो सम्मं पउंजित्ता भवइ / आयरियउवज्झाए गणंसिजे सुय पजवजाए धारिंतिते काले णो सम्ममणुपवादेत्ता भवइ / आयरियउवज्झाए गणंसि सगणियाए वा परगणियाए दा निग्गंथीए वहिल्लेसे भवइ मित्ते णाइगणे वा से गणाओ अवक्कमेजा तेसिं संगहोवग्गहट्टयाए गणावकमणे पण्णत्ते // आचार्योपाध्यायस्य आचार्योपाध्याययोर्वा गणाद् गच्छाद् अपक्रमणं विनिर्गमो गणापक्रमणम्। आचार्योपाध्याययोर्गणे गच्छविषये आज्ञा वा योगेषु प्रवर्तनलक्षणां धारणा वा विधेयेषु निवर्त्तनलक्षणां नो नैव सम्यग्यथौचित्यं प्रयोक्ता तयोः प्रवर्तनशीलो भवति / इदमुक्तं भवतिदुविनीत्वाद्गणस्य तंप्रयोक्तुमशक्नुवन् गणादपक्रामति कलिकाचार्यवदित्येकम् / तथा गणविषये यथारत्नाधिकतया यथाज्येष्ठं कृतिकर्म, तथा वैनयिक विनयं नौ नैव सम्यक् प्रयोक्ता भवत्याऽचार्यसंपदा, साभिमानत्वात् / यत आचार्येणापि प्रतिक्रमणक्षामणादिषूचितानागुचितविनयः कर्तव्य एवेनि द्वितीयः। तथा असौ यानि श्रुतपर्यवजातानि यान् श्रुतपर्यायप्रकारान् उद्देशकाध्ययनादीन् धारयति, हृद्यविस्मरणतस्तानिकाले काले यथावसरं नो सम्यगनुप्रवाचयिता तेषां पाठयिता भवति। 'गणे त्ति' इह संबध्यते, तेन गणे गणविषये, गणमित्यर्थः। तस्या
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy