SearchBrowseAboutContactDonate
Page Preview
Page 845
Loading...
Download File
Download File
Page Text
________________ गणधारि(ण) 821 - अमिधानराजेन्द्रः - भाग 3 गणहरगंडिया गणधारि (ण) पुं०(गणधारिन्) गणधरे, आ०म०वि० (समवसरणे जावजीवं संपया कया तस्स छम्मासे अपूरेतस्स चउगुरुगा चेव, तस्सेव गणधरी व्याख्यानयति इति 'समोसरण' शब्दे चतुर्थभागे व्यख्यास्यते) वारससमाओ अपूरतस्सचउलहुगा। एस सोही गच्छतो णितस्स भणिता। "जगदेकतिलकभूता:, जयन्ति गणधारिण: सर्वे / ' चु०प्र०१ पाहु०॥ नि०चू०६ उ०। ('अवुसराइय' शब्दे प्र०भागे 813 पृष्ठ उवसंपया' शब्दे गणभत्तन०(गणभक्त) समवायभोजने, नि०चू०८ उ०। द्वि०भागे च विस्तारो द्रष्टव्यः) गणराय पुं०(गणराज) समुत्पन्ने प्रयोजने ये गणं कुर्वन्ति ते गणप्रधाना | गणसंगद्दकर पुं०(गणसंग्रहक र) गणस्याहारदिना ज्ञानादिना च राजानो गणराजा: / सामन्ते, भ०७ श०६ उ आचा०ा "ततो भगवं संग्रहकारके, स्था०३ ठा०४ उ०। वेसालिं नगरि संपत्ते, तत्थसंखोनाम गणराया" आ०म०द्वि० सेनापतौ गणसंग्रहकृदाचार्य उपाध्यायो वा कतिभिर्भयैः सिध्यति?च। आव०३अ०॥"जंरयणिं चणं समणे भगवं महावीरे कालगए० जाव आयरियउवज्झाए णं भंते ! सविसयंसि गणं अगिलाए सव्वदुक्खप्पहीणेतंरयणिं चणं नव मल्लई नवलेच्छईकासी कोसलगा | संगिण्हमाणे अगिलाए उवगिण्हमाणे कइहिं भवग्गहणे हिं अट्ठारस वि गणरायाणो" कल्प०६क्षण। सिज्झइ० जाव अंतं करेइ ? गोयमा ! अत्थेगइए तेणेव गणवइ पुं०(गणपति) उज्जयन्तशैलशिखरे विक्खल्लनगरे वज्ररसकुण्ड भवग्गहणेणं सिज्झइ, अत्थेगइए दोघेणं भवग्गहणेणं सिज्झइ, स्योपरि वर्तमानगणपतिमूर्ती ,ती०४ कल्प। तचं पुण भवग्गहणं नाइक्कमइ। गणवइदेव पुं०(गणपतिदेव) काकन्दीयराजभेदे, ती०५० कल्प। (आयरियउवज्णए णं ति) आचार्येण सहोपाध्याय आचार्योपाध्यायः / गणविउस्सग्गपुं०(गणव्युत्सर्ग) गणत्यागरूपे द्रव्यव्युत्सर्गभेदे, औ०। (सविसयंसि त्ति) स्वविषये अर्थदानसूत्र-दानलक्षणे (गणं ति) गणवेयावच पुं०(गणवैयावृत्य) कुन्नसमुदायस्य सेवालतु नवमे शिष्यवर्गम् (अगिलाए त्ति) अखेदेन संगृह्णन् स्वीकुर्वन्, उपगृह्ण वैयावृत्त्यभेदे, औ० उपष्टम्भयन, द्वीतीयस्तृतीयश्च भयो मनुष्यभवो देवभवान्तरितो दृश्य गणसंकम पुं०(गणसंक्रम)वसुराजगणादवसुराजगणं संक्रमति, नि०यू० चारित्रवतोऽनन्तरो देवभवो भवति। न च तत्र सिद्धिरस्तीति परानुग्रहसूत्रम् स्यानन्तरं फलमुक्तम्। भ०५ श०६ उ०। गणसं ठिति स्त्री०(गणसंस्थिति) गणस्य भर्यादायाम, यथा जे भिक्खू दुसराइयाओ गणाओ अवुसराइयं गणं अशिष्येऽयोग्यशिष्ये महाकल्पश्रुतं न दातव्यम् / व्य०१ उ०। संकमइ, गणं संकमंतं वा साइजइ // 15 // गणसंम(म्म)य पुं०(गणसंमत) महत्तरादौ प्रवचनप्रभावके, व्य०१ उ०। सिरातिगणातो,जे मिक्ख संकमे अवसिराति। गणसम-(देशी) गोष्ठीरा, देना०२ वर्ग। पढमवितियचउत्थे, सो पावति आणमादीणि॥३५८|| गणसामायारी स्त्री(गणसामाचारी) गणसामाचारी गणं विषीदन्तं चोदयति। (वुसि त्ति) तो वुसिरातिए चउभंगो कायव्यो, चउत्थभंगो अवत्थु, कथम्? इत्याहततियभंगे किं पडिसेहो ? आचार्य आह-तत्थ ण पडिसेहो, कारणे पुण पडिलेहणपप्फोडण, बालगिलाणाइवेयवचेया। पढमभंगे उवसंपदं करेति, सा य उवसंपया कालं पडुच तिविहा इमा सीदंतं गाहेई, सयं च उज्जत्त एएसु॥ गाहा प्रत्युपेक्षणं चक्षुषा निरीक्षणं, प्रस्फोटनमाखोटादिकम्, एतयोर्बालछम्मासे उवसंपद, जहण्ण वारससमा उ मज्झमिया। ग्लानादिवैयावृत्त्ये च सीदन्तं प्रत्युपेक्षणादि ग्राहयति-कारयति, स्वयं च आवकहा उक्कोसो, पडिच्छ सीसे तुजाजीव // 356 / / एतेषु स्थानेषु सततमुधुक्तः / उक्ता गणसामाचारी / व्य०१० उ०। उवसंपदा तिविहा--जहण्णा, मज्झिमा, उक्कोसा / जहन्ना छम्मासे, प्रत्युपेक्षणा बालवृद्धादिवैयावृत्यादिकार्येषु स्वयमुद्यतोऽग्लान्या गणं मज्झिमा वारसवरिसे, उक्कोसा जावजीवं, एवं पडिच्छगस्स सिस्से प्रेरयति गणसमाचारी। आचारविनयभेदे, प्रव०६४ द्वार। एगविहा चेव, जावजी आयरिओ ण मोत्तव्यो। गणसोभाकर पुं०(गणशोभाकार) गणस्थानवद्यसाधुसामाचारी प्रवर्तनेन वादीधर्मकर्मनैमित्तिकविद्यासिद्धत्वादिना वा शोभाकरणशीले पुरुषे, छम्मासेऽपूरेत्ता, गुरुगा वारससमासु चउलहुगा। स्था०४ ठा०३ उ०। तेण परमासियत्तं, भणितं पुण आरते कजे // 360 / / गणसामायर पुं०(गणशोभाकर) 'गणसोभाकर' शब्दार्थे, स्था०४ जेणं पडिच्छगेणं छम्मासिता उवसंपया कता, सोजति छम्मासे अपूरेत्ता ठा०४ उ जाति तस्स चउगुरुगा, जेण वारसवरिसा कता ते अपूरेत्ता चउ गुरुगा, | गणसोमि (ण) पुं०(गणशोभिन्) गणं वादप्रदानतः शोभयतीत्येवंशीलो जेण जावजीवं उवसंपदा कतातस्स मासलहुं, छम्मासाणं परेणं णिक्कारणे गणशोभी। गणशोभाकरे पुरुषजाते, व्य०१० उ०। गच्छंतस्समासलहु, जेण वारससमा उवसंपदा कता तस्स विछम्मासे | गणहर पुं०(गणधर) 'गणधर' शब्दार्थे, आ०म०प्र० अपूरतेंस्स चउगुरुओ चेव, वारसमासातो परेण मासलहुं चेव, जेण | गणहरगडिया स्त्री०(गणधरगण्डिका) 'गणधरगंडिया' शब्दार्थे, स०।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy