SearchBrowseAboutContactDonate
Page Preview
Page 844
Loading...
Download File
Download File
Page Text
________________ द्रणधर 520 - अभिधानराजेन्द्रः - भाग 3 गणधरवंस तीर्थकराभिहितं प्रायश्चित्तमाज्ञादयश्च दोषास्तस्मात् स्थविरैरुपेक्षा अबहुस्सुअस्स देइव, जो वा अबहुस्सुओ गणं धरए। न कर्त्तव्या, तेन चस्थविरा आपृच्छनीयाः . भंगतिगम्मि वि गुरुगा, चरिमे भंगे अणुन्नाओ / / सगणे थेराणऽसती, तिगथेरे वा तिगं तुवट्ठाति / अबहुश्रुतस्य गीतार्थस्य गणं ददतिचत्वारो गुरवः / अस्य च प्रमादादिना से वा सति इत्तरियं, धारेइन मेलितो जाव।। निशीथात्रं विस्मृतमर्थं पुन: स्मरतीत्यबहुश्रुतस्य गीतार्थत्वम् / यताअथ स्वगच्छे स्थविरा न सन्ति तर्हि गणे स्वकीये गच्छे आज्ञाधारणादिमात्रव्यवहारेण बहुश्रुतस्यापि गीतार्थत्यमिति / स्थविराणामसति अभावे, ये त्रिककुलगणसंघरूपे स्थविरास्तान् बहुश्रुतस्यागीतार्थस्य ददतिचत्वारो गुरवः। अनेनचाचारप्रकल्पाध्ययन त्रिकस्थविरान, त्रिकं वा समस्तं कुलं वा गणं वा सङ्घ वा इत्यर्थः, सूत्रतोऽधीतं, न पुनरर्थतः श्रुत्वा सम्यगधिगतमिति बहुश्रुतस्याउपतिष्ठेता यथा-यूयमनुजानीतं मह्यं दिशामिति / अथ अशिवादिभिः गीतार्थत्वम्। बहुश्रुतस्य गीतार्थस्य ददतीत्यत्र चतुर्थे भने शुद्धः / यो वा काररीणैर्न पश्येत्कुलस्थविरादीनामसत्यभावे इत्वरिकां दिशं गणस्य / अबहुश्रुतो गणं धारयतीत्यत्रापि चतुर्भङ्गी, तत्रापि बहुश्रुतोऽगीतार्थश्च धारयति, यावत्कुलादिभिः सहगणोन मिलितो भवति। सन् निसृष्टं गणं धारयति, अबहुश्रुतो गीतार्थो धारयति, बहुश्रुतोऽगीतार्थी जे उ अहाकप्पेणं, च अण्णायम्मि तत्थ साहम्मी। धारयति। त्रिष्वपि चतुर्गुरुका:, बहुश्रुतो गीतार्थों धारयतीत्यत्र शुद्धः। विहरंति यवद्धाए, न तेसि छेओ न परिहारो॥ अत एवाहभङ्गीत्रिकेऽपि त्रिष्वप्याद्यभङ्गेषुगणदायकधारकयोरुभ-योरपि ये तु साधर्मिकाः स्वगच्छवर्तिनः परगच्छवर्तिनो वा यथाकल्पेन गुरुकाश्चतुर्गुरवः / चरमे चतुर्थे भङ्गे शुद्धत्वाद्दायको धारको वाऽनुज्ञातो श्रुतोपदेशेन तेषां सूत्राद्यर्थं तत्रोपस्थापनाविषये तदर्थाय सूत्राणामय, नतत्र कश्चिद्दोषः। वृ०१ उग आर्थिकाप्रतिजागरके साधुविशेष, स्था०४ आसेवनाशिक्षायै वेत्यर्थः, अनुज्ञाते गणधरेण तत्र गच्छे विहरन्ति, ठा०३ उ०। "पियधम्मे दढधम्मे संविग्गे वजओ य तेयस्सी। ऋतुबद्धे काले मासकल्पे न वर्षासु वर्षाकल्पे न तेषां तत्प्रत्ययो संगवहुम्गहकुसले, सुत्तत्थविऊगणाहिवई // 1 // बृ०१ उ००नि०यू० यदेषोऽनुज्ञातो गणं धारयतीति तन्निमित्तमित्यर्थः / प्रायश्चित्तच्छेदो न पं०व०ा तीर्थकरगणभृतां मिथो भिन्नवाचनत्वेऽपि सांभोगिकत्वं भवति, परिहार उपलक्षणमेतन्नान्यद्वा तपः श्रुतोपदेशेन तेषां सूत्राद्यर्थ नवा? तथा सामाचार्यादिकुतो भेदो भवति न वेति प्रश्ने, उत्तरम्तपोपस्थानात्। विषयलोलता हि तस्याः समीपमुपष्ठिमानानां दोषः,न गणभृतां परस्परं वाचनाभेदेन सामाचार्या अपि कियान भेदः। संभाव्यते। सूत्राद्यर्थमिति। (अस्य विशेषविस्तरस्तु'आयरिय' शब्दे द्वि०भागे 335 तद्देदे च कथञ्चिदसांभोगिकत्वमपि संभाव्यत इति / 51 प्र०। सेन०२ पृष्ठे द्रष्टव्य:) व्य०३ उ०। इदानीन्तनानामपि योग्यानां ग्यानां गणधरपदं उल्ला०ा गणधरो ज्येष्ठोअन्यो वा तीर्थस्थापनादिने एव तीर्थकरस्य युज्यते / अपवादपदमपुष्टमवलम्ब्य नैवैदयुगीनसाधूनामपि युज्यते व्याख्यानानत्रं व्याख्यानं करोति, उत सर्वदा भगवद्व्याख्यानाऽनन्तरं कालोचितानुपूर्वीमापहाय गणधरपदाधारोपणम् / मा प्रापन्महापुरुष मुहूर्तमेकं व्याख्यानं करोतीति प्रश्ने, उत्तरम्-ज्येष्ठोऽन्यो वा गणधरः गौतमादीनामाशातनाप्रसङ्गः। तेषामाशातना स्वल्पीयस्यपि प्रकृष्ट- सर्वदा द्वितीयपौरुष्यां व्याख्यानं करोतीत्यक्षराण्यावश्यकवृत्त्यादी दुरन्तसंसारोपनिपातकारिणी / यत उक्तम्-"बूढो गणहरसद्दो, सन्ति, न तु तीर्थस्थापनादिने एव मुहूर्तमेकं करोतीति / 175 प्र०॥ गोयममाईहि धीरपुरिसें हिं / जो तं ठवइ अपत्ते, जाणतो सो सेन०३ उल्ला०ा तथा "संखाईए उभवे, साहइजंवा परो उपुच्छिला। महापावो"||१|| तत एतत्परिभाव्य संसारभीरूणा कथञ्चिद्विनयादिना नयणं अणाइसेवी, वियाणजइए स छउमत्थो"।।१।।इयं गाथा समर्जितेनापि स्वशिष्ये गुणवति कालोचितवय:पर्यायानुपूर्वीसंपन्ने गणधरानाश्रित्योक्ता, सामान्यतश्चतुर्दश पूर्विणो वेति ? तथा गणधर पदाध्यारोपः कर्तव्योनयत्र कत्रचिदिति स्थितम्। नं। अन्यथा तत्रावधिज्ञानी संख्येयानसंख्येयांश्च भवान् पश्यति ? 1, एवं प्रायश्चित्तम् / / मन:पर्यायज्ञान्यपि 2, केवलज्ञानी तु नियमतोऽनन्तान् 3, जातिस्मरण ततःशिष्य: प्रश्नयति-कीदृशस्य गच्छो दीयते? अयोग्स्य वा गच्छं तु नियमतः संख्येयानित्याचाराङ्गवृत्तौ प्रोक्तमस्ति / अथ चतुर्दशपूर्वी प्रयच्छन्नयोग्यो वा गच्छं धारयन् कीदृशं प्रायश्चित्तं प्राप्नोति? उच्यते कति भवान् जानातीति, चतुर्दशपूर्वविदोऽसंख्यातान् भवान् जानन्तीति अवहुस्सुएँ ऽगीयत्थे, निस्सिरए वा विधारए व गणं / प्रघोषः सत्योऽसत्यो वेति प्रश्न: / उत्तरम्-'संखाइए उ भवे' इयं गाथा गणधरानाश्रित्यैवाश्यके प्रोक्ताऽस्तीति तथैतदनुसारेणान्येऽपि तद्देव सियं तस्सा, मासा चत्तारि भारीया॥ संपूर्णचतुर्दशपूर्वविद: सेख्यातीतान् भवान् जानन्तीति प्रघोषोऽपि अबुहुश्रुतो नाम येनाचारप्रकल्पाध्ययनं नाधीतम्, अधीतं वा परं सत्यस्संभातव्य इति।६ प्र०। सेन०२ उल्ला० विस्मारितम्, अगीतार्थो येन छेदश्रुतार्थो न गृहीतो, गृहीतो वा परं गणधरगंडिया स्त्री०(गणधरगण्डिका) यत्र गणधराणां पूर्वजन्माभिधीयते विस्मारिताः, तस्मिन् बहुश्रुते ऽगीतार्थे यो गणं गच्छंनिसृजति निक्षिपति, तादृश्यां वाक्यपद्धतौ, स० तस्य चत्वारो भारिका मासाः। यो वा अबहुश्रुतोऽगीतार्थों या गणं निसृष्ट गणधरपाउग्ग पुं०(गणधरप्रायोग्य) गणधरपदस्य प्रायोग्ये, व्य०२ उ०। धारयति तस्यापि चत्वारो मासा गुरुका: / एतच दिवसनिष्पनं गणधरलद्धि स्त्री०(गणधरलब्धि) त्रयोदश्यां लब्धौ, यद्युक्तो गणधरो प्रायाश्चित्तम् / द्वितीयादिषु तु दिवसेषु यत्प्रायाश्चित्तमापद्यते ____ भवति / पा०प्रवा तदुपरिष्टाद्वक्ष्यते। गणधरवंस पुं०(गणधरवंश) गणधरस्य तत्प्रवाहस्य प्रतिपादकत्वाद्रणअथैनामेव नितिनाथां भावयनि परवशतसमकायाातन
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy