SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ एसणा ६०-अभिधानराजेन्द्रः - भाग 3 एसणा - तत् ग्राह्यं न शेषम्। कुत इत्याह (जइ इत्यादि) यदि तत् अदेयं वस्तु स्तोकाभारंबहुभाररहितमन्यत्र समुत्क्षिपत्ये तद्ददाति तर्हि तदा कल्पते नान्यथा बहु / किंच सव्हियमाणं बहु भारं भवति / ततः शुष्के शुष्कमित्यादिषु चतुर्वपि भङ्गेषु प्रत्येकं स्तोके स्तोकमिति। प्रथमतृतीयौ भनौ कल्पेते न द्वितीयचतुर्थी तत्र दोषानाह। उक्खेवे निक्खेवे, महल्लभाणम्मि लुद्धवहमाहो। अवियत्तं वोच्छेउ, छक्कायबहो य गुरुमत्ते। महति भाजने प्रभूतादेयवस्तुभारयुक्तेगुरुमात्रकरूपे उत्क्षेपे उत्पाट्यमाने (निक्खेवेत्ति), निक्षिप्यमाणे दात्र्याः पीडा भवति / तथा लघ्वयं न परपीडां गणयतीति निन्दा तथा तद् भाजनं कदाचिदुष्णभक्तादिभृतं स्यात्ततस्तस्योत्पाटने कथमपि तस्य च विधिनाशो दात्र्याः साधो दाहः स्यात् / तथा मुण्डस्य भिक्षादानायोत्पाटितमिदं भ्रममित्येवं खेदवशतः कदाचि-दप्रीतिरूपजायते ततस्तत्र द्रव्यस्य द्रव्यवच्छेदः / तथा महति भाजने भग्ने तन्मध्ये स्थिते भक्तादौ सर्वतो विसर्पति भूम्यादिस्थित-पृथिवीकायादिजन्तुविनाशः / यत एवमेते दोषास्ततः स्तोके बहुकं बहुके बहुकमिति द्वौ भनौ सर्वनापिन कल्पेते। एतदेवाह। थोवे थोवं छूडं, सुक्के उल्लं तु आइन्नं / बहुयं तु अणाइग्नं, कडदोसो त्ति काऊणं। स्तोके स्तोकम् उपलक्षणमेतत् / बहुके वा स्तोकं यन्निक्षिप्तं तदपि शुष्के शुष्कं कल्पते एव ततः। शुष्के आर्द्रतुशब्दात् आर्दै शुष्कम् आर्द्र आर्द्रच तत् भवति। आचीर्ण कल्पते इति भावः। यत्तु बहुकं स्तोके बहुके वा संहियते तत् अनाचीर्ण कुत इत्याह / स बहुकसंहारः कृतदोषोऽनन्तरगाथायामुक्तदोष इति कृत्वा, उक्तं संहृतद्वारम् / अथ दायकद्वारं गाथाषनाह। बाले बुड्ढे मत्ते, उन्मत्ते, वेविए य जरिए य। अंधेल्लए पगरिए, आरूढे पाउयाहिं च। हत्थन्दुनियलबद्धे, विवजए चेव हत्थपाएहिं। तेरासिगुढिवणी बा-लवच्छभुंजंति फसुलें ती॥ मजंतीय दलंतीय, कडुती चेव तह य पीसंती। पिंजती सेवंती, कनंति य महमाणी य। छक्कायवग्गहत्था, समणहा निक्खिवित्तु ते चेव। तं वा वोगाहंती, संघहती रभंती य / / संसत्तेण य दवेण, लित्तहत्था य लित्तमत्ताय। उव्वत्तंती साहा-रणं व दिंती य चोरियं // पाहुडियं व ठवंती, सपचवाया परं च उहिस्स। आभोगमणाभोगे-ण दलंतीवजणिजाए।। बालादौ या वर्जनीया इति क्रियायोगः / तत्र बालो जन्मतो वर्षाष्टकास्यान्तर्वती ? बृद्धः सप्ततिवर्षाणां मतान्तरापेक्षया षष्टिवर्षाणां वा उपरिवर्ती 2 मत्तः पीतमदिरादिः 3 उन्मत्तो दृप्तो ग्रहगृहीतो वा 4 वेपमानः कम्पमानशरीरः 5 ज्वरितो ज्वर-रोगपीडितः 6 अन्धश्चक्षुर्विकलः 7 प्रगलितो गलत्कुष्ठः 8 आरूढपादुकयोः काष्ठयोपानहोः1६ तथा हस्तान्दुना करविषयकाष्ठबन्धनै १०र्निगडेन च पादविषयलोहमयबन्धनेन बद्धः 11 हस्ताभ्यां 12 पादाभ्यां वर्जितस्थितत्वात् / / 13 त्रैराशिको नपुंसकः 14 / गुर्वी आपनसत्वा / 15 / बाल-वत्सशून्योपजीविविशिशुका 15 भुजाना भोजनं कुर्वती 16 फसुलंती दध्यादिमन्थन्ती।१७। भर्जयन्ती चुल्ल्यां कडि-ल्लकादिचनकादि स्फोटयन्ती। 18 दलन्ती घरट्टेन गोधूमादि चूर्णयन्ती 16 कण्डयन्ती उदूखले तण्डुकलादिकं छण्टयन्ती / 20 पिषन्ती शिलया तिलामलकादिप्रमृजन्ती 21 पिञ्जयन्ती पिञ्जनेन रुतादिकं विरलं कुर्वती। 22 सेवन्ती काप्पासंलोठिन्यां लोठयन्ती 23 कृन्तन्ती कर्तनं कुर्वती / 24 / प्रमृज्यन्ती रुतकसाभ्यां पौनःपुन्येन विरलं कुर्वती 25 षट्कायव्यग्रहस्ता षट्काययुक्तहस्ता 26 यथा श्रमणस्य भिक्षामादाय तानेव षट्कायान् भूमौ निक्षिप्य ददती 27 तानेव षटकायानवगाहमाना पादाभ्यां चालयन्ती। 28 / संघद्यन्ती तानेव षट्कायान् शेषशरीरावयवेनैव स्पृशन्ती / 26 / आरभमाणा तानेव षट्कायान् विनाशयन्ती।३०। संसक्केन दध्यादिना द्रव्येण लिप्तहस्ता खरण्टितहस्ता।३१। तथाऽनेनैव द्रव्येण दध्यादिना संसक्तेन लिप्तमात्रा खरण्टितमात्रा।३। साधारणंबहूनां सत्कं ददती 34 यथा चोरितं ददती 35 अग्रकूरादिनिमित्तं मूलस्थाल्यामाकृष्य स्थगनिकादौ मुञ्चन्ती 36 संप्रत्यपाया संभाव्यमानापाया दात्री 37 तथा विवक्षितसाधुव्यतिरेकेण परमन्यं साध्वादिकमुद्दिश्य यत् स्थापितं तद्ददती 35 तथाऽऽभोगेन साधूनामित्थं न कल्पत इति परिज्ञाप्योपपत्त्या शुद्धं ददती 36 अथवा अनाभोगेनाशुद्धं ददती 40 सर्वसंख्यया चत्वारिंशद्दोषाः / इह मुक्षितादिद्वारेषु "संसजिमेहिवज अगारिहिएहिं पि गोरसदायेहिं" इत्यादिग्रन्थेन संसक्तादिदोषाणामभिधानेऽपि यद्भूयोऽप्यत्र'' संसत्तेण यदव्वेण लित्तहत्थाय लित्तमत्ताये" त्याद्यभिधानं तदशेषदायकदोषाणामेकत्रोपदर्शनार्थमित्यदोषः / संप्रत्येतेषामेव दायकानामपवादमधिकृत्य वर्जनावर्जनविभागमाह एएसि दायगाणं, गहणं केसि वि होइ भइयध्वं / केसि वीअग्गहणं, तविवरीए भवग्गहणं / / एतेषां बालादीनां दायकानां मध्ये केषाशिन्मूलत आरम्भ पञ्चविंशतिसंख्यानां ग्रहणं भजनीयं कदाचित्तथाविधं महत्प्रयोजनमुद्दिश्य कल्पते शेषकालं नेति। तथा केषा-श्चित्षट्कायव्यग्रहस्तादीनां पञ्चदशानां हस्तादग्रहणं भिक्षायाः तद्विपरीतेषु बलादिविपरीतेषु दातरि ध्रुवो ग्रहणं संप्रति बालादीनां हस्तादितो भिक्षाया ग्रहणे ये दोषाः संभवन्ति ते दर्शनीयास्तत्र प्रथमतो बालमधिकृत्य दोषानाहकेलुट्ठिगअप्पाहि-ऊणं दिने व नग्गहणपजत्तं / खंतियमग्गणदिने, उड्डाहं पउसचारभडा॥ काचिदभिनवा श्राद्धिका श्रमणेभ्यो भिक्षां दद्यादिति निज-पुत्रिका (अप्पाहिऊणं ति) संदिश्य भक्तं गृहीत्वा क्षेत्रं जगाम / गतायां तस्यां कोऽपि साधुः संघाटको भिक्षामागतःतया च बालिकया तस्मैतन्दुलौदनो वितीर्णः सोऽपि च संघाट-कमुख्यसाधुस्तां बालिका मुग्धतरामवगत्य लाम्पठ्यतो भूयो भूय उवाच पुनर्देहि पुनर्देहीति ततस्तया समस्तोऽप्योदनो दत्तस्तत एव मुग्दधृततकदध्यादिकमपि। अपराह्नच समागता जननी उपविश्य भोजनाय भणिता निजपुत्रिका / देहि पुत्रि ! मह्यमोदनमिति / साऽवोचत् दत्तः समस्तोऽप्योदनः साधवे / साऽब्रवीत् शोभनं कृतव ती। मुग्दान मे देहि सा प्राह मुद्दा अपि साधवे सर्वे प्रदत्ताः। एवं
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy