SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ एसणा 56 - अभिधानराजेन्द्रः - भाग 3 एसणा संस्पर्शोऽस्तीति ता अनन्तरपिहिताः / / आदिशब्दाचणका- षट्त्रिंशत् भङ्गा उत्काः सर्वसंख्यया चत्वारि शतानि द्वात्रिंशदधिकानि दिकंमुर्मुरादिक्षिप्तमनन्तरपिहितमवगन्तव्यम्। अङ्गारभृतेन शरावादिना भङ्गानां तथा त्रापि संहृतद्वारे द्रष्ट व्याः / तथाहि प्रागिवात्रापि स्थगितं पिठरादिपरंपरपिहितम्। तथा तत्रैव अङ्गारधूपितादौ (अइरत्ति) चतुर्भङ्गीत्रयमेकै कस्मिश्च भङ्गे सचित्तः पृथिवीकायः मध्ये सहृत अतिरोहितमनन्तरपिहितं वायौ द्रष्टव्यं यत्राग्निस्तत्र वायुरितिं वचनात् इत्यादिरूपतया स्वस्थानपरस्थाने अधिकृत्य षट्त्रिंशत् षट्त्रिंशद्भेदाः समीरणे भृते न तु वस्तिना उपलक्षणमेतत् वस्तिदृतिप्रभृतिना पिहितं सर्वसंख्यया भङ्गानां चत्वारि शतानि द्वात्रिंशदधिकानि नवरं परंपरपिहितमवसेयम् / यथा वने वनस्पतिकायविषये फलादिना द्वितीयतृतीयचतुर्थङ्गिकयोः प्रत्येकं तृतीये भङ्गे अनन्तरपरंपर(अइरत्ति) अतिरोहितेन पिहितमनन्तरपिहितम् // छव्वपिठरादौ मार्गणाविधौ निक्षिप्तद्वारादाविदं वक्ष्यमाणं नानात्वमवसेयम्। निक्षिप्तद्वारे छव्यकस्थाल्यादौ स्थितेन फलादिना पिहितं (इयरंति) परंपरपिहितम्। अन्येन प्रकारेणानन्तरमार्गणा कृता अन्यत्र संहृतद्वारे अन्यथा करिष्यते तथा त्रसे त्रसकायविषये कच्छपेन संचारादिना वा कीटिकापङ्क्तयादिना इति भावः तदेवान्यथात्वं दर्शयन् संहरणलक्षणमाह। यत्पिहितं तत् अनन्तरपिहितम् / कच्छपसंचारादिगर्भपिठरादिना मत्तेण जेण दाहिइ, तत्थ अदिज्जं तु होज्ज असणाइ। पिहितम् / इहानन्तरपिहितमकल्प्यं परंपरपिहितं तु भजनया बुंतुं यं तह ते मा, देह अह होइ साहरणं। ग्राह्यम्। यदुक्तं "चरमे भङ्गम्मि भयणाउ' इति तद्व्याख्यानय-न्नाह / येन मात्रकेण दास्यति दात्री तत्रादेयं किमप्यस्ति अशनादिकं भक्तादि गुरु गुरुणा गुरु लहुणा य, लहुयं गुरुएण दो विलहुयाई। . सचित्तं पृथिवीकायादिकं वा ततस्तत् अदेयमत्र स्थानान्तरे क्षिप्त्वा अचित्तेण वि पिहिए, चउभंगो दोसु आगइयं // ददाति (अहत्ति) एतत्संहरणम् / तत तल्लक्षणा नुसारेणानन्तरअचित्तेनापि अचित्ते देयवस्तुनि पिहिते चतुर्भङ्गी चत्वारो भङ्गास्तद्यथा परंपरमार्गणाऽनुसारणीया / तद्यथा सचिप्त-पृथिवीकायमध्ये यदा गुरु गुरुणा पिहितमित्येको भङ्गः। गुरु लघुनेति द्वितीयः। लघु गुरुणेति सहरति तदाऽनन्तरसचित्तपृथिवीकाये संहृतम् / यदा तु तृतीयः (दो विलहुयाइत्ति) लघु लघुना पिहितमिति चतुर्थः / एषु च सचित्तपृथिवीकायस्योपरिस्थिते पिठरादौ संहरति तदा परंपरया चतुर्यु भङ्गेषु मध्ये द्वयोः प्रथमतृतीयभङ्गयोरग्राह्यां गुरुद्रव्यस्योत्पाटने सचित्तपृथिवीकाये संहृतमेवमप्कायादिष्वपि भावनीयम् / अन्तरसंहृते कथमपि तस्य पाते पादादिभङ्ग संभवात् ततः पारिशेष्यात् न ग्राह्य परंपरसंहृते पृथिवीकायादिषु घट्टने ग्राह्यमिति / संप्रति द्वितीयचतुर्थयोर्भङ्ग-योर्याह्यमुक्तदोषाभावात् / देयवस्त्वाधारस्य द्वितीयतृतीयचतुर्थङ्गीसत्कं तृतीयं भङ्गमाश्रित्य येषु वस्तुषु मा (पा) पिठरादेर्गुरुत्वेऽपि ततः करोटिकादीनांदानसंभवात्। उक्तं पिहितद्वारम्। अकस्थितमदेयं वस्तु संहरति तान्युपदर्शयति। अथ संहतद्वारमाह। भूमाइएसुतं पुण, साहरणं होइ छसु निकाएसु / सच्चित्ते अच्चित्ते, मीसगसंहरणे य चउभंगे। जं तं दुहा अचित्तं, साहरणं तत्थ चउभंगो। आइतिए पडिसेहो, चरिमे भंगम्मि भयणा उ॥ तत् पुनर्मात्रकस्थितस्यादेयस्य वस्तुनः संहरणं भूम्यादिकेषु इह येन मात्रकेण कृत्वा भक्तादिकं दातुमिच्छति दात्री तत्र यद्दातव्यं सचित्तपृथिवीकायादिषु षट्सु जीवनिकायेषु भवति जायते / तत्र किमपि सचित्तमचित्तं मिश्र वाऽस्ति ततस्तदन्यत्र स्तीम्यादौ क्षिप्त्वा चानन्तरोक्त एव कल्प्याकल्प्यविधिरवधारणीयः / तथा यत्संहरणं तेनान्यत्र ददाति तच्च कदाचित्सचित्तेषु पृथिव्यादिषु मध्ये क्षिपति द्विधाऽपि आधारापेक्षया च अचित्तमचित्तसचित्ते यत्संन्हियते इत्यर्थः / कदाचिदचित्तेषु कदाचिन्मिश्रेषु क्षपणा च संहरणमुच्यते। ततः संहरणे तत्र चतुर्भङ्गी चत्वारो भङ्गास्तानेवाह। सचित्ताद्यधिकृत्य चतुर्भङ्गी। अत्र जातावेकवचनं मिश्रचतुर्भङ्गी अत्र सुक्खे सुक्खं पढम, सुक्खे उल्लं तु विइयओ भंगो। जातावेकवचनात्तिस्रश्चतुर्भङ्गयो भवन्तीत्यर्थः / तथाहि एका चतुर्भङ्गी उल्ले सुक्खं तइओ, उल्ले उल्लं चउत्थो उ। सचित्तमिश्रपदाभ्यां, द्वितीया सचित्ताचित्तपदाभ्यां, मिश्राचित्तपदाभ्यां शुष्के शुष्कं सवृतमिति प्रथमो भङ्गः / शुष्के आर्द्रमिति तृतीयेति। तत्र सचित्ते सचित्तं संहृतं, मिश्रे सचित्तं, सचित्ते मिश्र, मिश्रे द्वितीयः। आर्द्र शुष्कमिति तृतीयः। आर्टे आर्द्रामिति चतुर्थः। मिश्रमिति प्रथमा चतुर्भङ्गी। तथा सचित्ते सचित्तं संहृतमचित्ते सचित्तं एक्कक्के चउभंगो, सुक्खाईएसु चउसु मंगेसु। सचित्ते अचित्तम्, अचित्ते अचित्तमिति द्वितीया / मिश्रे मिश्रं संहृतम्, थोवे थोवं थोवे, बहु च विवरीय दो अन्ने। अचित्ते मिश्र, मिश्रे अचित्तम्, अचित्ते अचित्तमिति तृतीया / अत्र शुष्कादिषु शुष्के शुष्कसंहृतमित्यादिषु चतुषु भङ्गेषुमध्ये एकैकस्मिन् गाथापर्यन्तं तुशब्दसामर्थ्यात्प्रथमचतुर्भनिकायाः सर्वेष्वपि भङ्गेषु भङ्गे चतुर्भङ्गी तद्यथां स्तोके शुष्के स्तोकं शुष्कं स्तोके शुष्के बहु शुष्कं प्रतिषेधः / द्वितीयतृतीयचतुर्भङ्गिकयोस्तु आदिकेष्वादिमेषु त्रिषु त्रिषु (विवरीय दो अन्नेत्ति) एतद्विपरीतौ द्वौ अन्यौ भनौद्रष्टव्यौ। तद्यथा शुष्के भङ्गेषु प्रतिषेधश्चरमे भजना। बहुकं स्तोके शुष्कम् / बहुके शुष्के बहु शुष्कमिति / एवं शुष्के अधुना चतुर्भङ्गीत्रयसत्कावान्तरभङ्गकथने अतिदेशमाह।। आर्द्रमित्यादिष्वपि त्रिषु भङ्गेषु स्तोके स्तोकमित्यादिरूपा चतुर्भङ्गी जह चेव उ निक्खित्ते, संजोगा चे होंति भंगाय। प्रत्येक भावनीया / सर्वसंख्यया षोडश भङ्गाः / अत्र कल्प्यविधिमाह। तह चेव उ साहरणे, नाणत्तमिणं तइयभंगे।। जत्थ उ थोवे थोवं, शुक्खे उल्लं व होइ तं गिज्झं। यथैव निक्षिप्ते निक्षिप्तद्वारे सचित्ताचित्तमिश्रपदानां संयोगाः कृता यथैव जइ तं तु समुक्खित्तं, थोवाभारं दलइ अन्नो। च सचित्तः पृथिवीकायः सचित्तपृथिवीकायस्योपरि निक्षिप्त इत्येवं यत्र तु भङ्गे स्तोकं तुशब्दावाहुके च संहृतं भवति तदपि शुष्के शुष्क स्वस्थानपरस्थानापेक्षया चतुर्भङ्गीत्रयभङ्गेष्वेकैकस्मिन् भङ्गे षट्त्रिंशत् / कल्पते एव अथवा शुष्के आर्द्र वाशब्दादाई शुष्कमाई आर्द्र वा तदा
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy