SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ एसणा 58 - अभिधानराजेन्द्रः - भाग 3 एसणा | www sss sss चत्वारि पदान्यधिकृत्य षोडश भङ्गा भवन्ति। भङ्गानां च नयनार्थमियं गाथा। एय समदुग अब्भा, सेसा भंगाण तेसि महरयणा। एगंतरिय लहु गुरु-लहुगुरुगा य वामे सु॥ अस्य व्याख्या इह यावतां पदानां भङ्गा आनेतुं चिन्यन्ते। तावन्तो द्विका ऊधिः क्रमेण स्थाप्यन्ते / ततः प्रथमो द्विको द्वितीयेन द्विके न गुण्यते जाताश्चत्वारस्तैस्तृतीयोद्विको गुण्यते जाता अष्टौ तैरपि चतुर्थो द्विको गुण्यते जाताः षोडश एतावन्तश्चतुर्णा पदानां भङ्गा भवन्ति / तेषां च पुनर्भङ्गानामेषा रचना प्रथमपक्तावेकान्तरितम्।लघुगुरु प्रथमलघुततो गुरुपुनर्लघु पुनर्गुरु एवं यावत् षोडशो भङ्गाः। ततः प्रज्ञापकापेक्षया वामेषु वामपार्श्वेषु द्विगुणा लघुगुरवः। तद्यथा द्वितीयपङ्क्ती प्रथमंदौलघूततो द्वौ गुरूततो भूयोऽपि द्वौ लघूएवं यावत् षोडशो भङ्गाः / तृतीयपक्तौ प्रथम चत्वारो लधवस्ततश्चत्वारोगुरवस्ततः पुनश्चत्वारो गुरवः चतुर्थपङ्क्त चांप्रथममष्टौ लघवः। ततोऽष्टौ गुरुवः / स्थापना। ISH SII SSII HIS ISIS 5115 SSIS !! ISSI SIST |155 SISS अत्र ऋजवोऽशाः शुद्धाः वक्राश्चा शुद्धाः। इह षोडशानां भङ्गानामाद्यो भङ्गोऽनुज्ञातः शेषेषु पञ्चदशसु भङ्गेषु सम्प्रत्युष्णग्रहणे दोषानाहा। दुविहविराहण उसिणे, छडणहाणी य भाणमे ओय। वाउक्खित्ताणंतर-परंपरा य पाडयवत्थि॥ उष्णेऽत्युष्णे इक्षुरसादौ दीयमाने द्विधा विराधना आत्मविराधना परविराधना च। तथाहि यस्मिन् भाजने तप्तस्ततोऽत्युषणं गृह्णाति। तेन तप्तः सत् भाजनं हस्तेन साधुगृह्णन् दह्यते इत्यात्मविराधना / येनापि स्थानेन दात्री ददाति तेनाप्यत्युष्णे न सा दह्यत इति / तथा (छड्डुणे हाणीयत्ति) अत्युष्णमिक्षुरसादि कष्टन दात्री दातुं शक्रोति कष्टेन च दाने कथमपि साधुसत्कभाजनादहिरुद्रमने हानि-र्दीयमानस्येक्षुरसादेः / तथा (भाणभेओ इत्ति) तस्य भाजनस्य साधुना वा नयनायोत्पाटितस्य एतद्ग्रहणादेर्दात्र्या वा दाना-योत्पाटितस्योदञ्चनस्य गण्डरहिस्यात्युष्णतया ऋगिति भूमौ मोचने भङ्ग : स्यात् / तथा च षडजीवनिकायविराधनेति / संयमविराधना संयमप्रतिकायमधिकृत्यानन्तरपरंपरे दर्शयन्ति / वातोत्क्षिप्ताः समीरणोत्पाटिताः पपण्टिताः पपण्टिका शालिपर्पटिका अनन्तरं निक्षिप्तं परंपरनिक्षिप्तम् (वस्थित्ति) विभक्तिलोपावस्तौ उपलक्षणमेतत् समीरणापूरितवस्तिप्रभृति व्यवस्थितं मण्डकादि / संप्रति वनस्पतिविषयं द्विविधमपि निक्षिप्तमाह। हरियाइ अणंतरिया, परंपरं पिठरगाइसु वराणम्मि। पूपाइ पिहिणंतर-भरये कुउवाइसु इयरा॥ वने वनस्पतिविषये अनन्तरनिक्षिप्त हरितादिषु सचित्तव्रीहिकाप्रभृतिषु अनन्तरिता निक्षिप्ता अपूपादय इति शेषः / हरितादीनामेवोपरिस्थितेष्वपि पिठरादिषु निक्षिप्ताः अपूपादयः परंपरनिक्षिप्तम् / तथा वलीवादीनां पृष्ठे अनन्तरनिक्षिप्ता अपूपादयः त्रसेष्वनन्तरनिक्षिप्तं वलीवादिपृष्ठ एव भरके कुतुपादिषु वा भाजनेषु निक्षिप्ता मोदकादयः परंपरनिक्षिप्तम् इह सर्वत्रानन्तरनिक्षिप्तं न ग्राह्य सचित्तसङ्गट्टनादिदोषसम्भवात् / परंपरनिक्षिप्तं तु सचित्तसंघट्टनादि परिहारेण यतनया ग्राह्यमिति संप्रदायः। उक्तं निक्षिप्तद्वारम् / अथ पिहितद्वारमाह। सचित्ते अचित्ते, मीसगपिहियम्मि होइचउमंगो। आगतिगे पडिसेहो, चरिमे भवम्मि भयणा उ॥ इह सचित्त इत्यादौ सप्तमी तृतीयार्थे ततोऽयमर्थः सचित्तेन अचित्तेन मिश्रेण वा पिहिते चतुर्भङ्गी भवति / अत्र जातावेकवच-नम् / तत्र तिसश्चतुर्भङ्गयो भवन्तीतिद्रष्टव्यम्। ततैका सचित्तमिश्रपदाभ्यां, द्वितीया सचित्ताचित्तपदाभ्यां, तृतीया मिश्राचित्तपदाभ्याम्। तत्र सचित्तेन सचित्तं पिहितं, मिश्रेण, सचित्तं सचित्तेन मिश्र, मिश्रेण मिश्रमिति प्रथमा चतुर्भङ्गी। तथा सचित्तेन सचित्तं पिहितम् / अचित्तेन सचित्तं / सचित्तेनाचित्तम् अचित्तेनाचित्तमिति द्वितीया चतुर्भङ्गी। तथा मिश्रेण मिश्रं पिहितं, मिश्रेणाचित्तम् / अचित्तेन मिश्रम्। अचित्तेनाचित्तमिति / तृतीया। तत्र गाथापर्यन्तंतुशब्दवचनात्प्रथमचतुर्भङ्गयां सर्वेष्वपि भङ्गेषु न कल्पते द्वितीयतृतीयचतुर्भङ्गिकायास्तु प्रत्येकमादिमेषु त्रिषु भङ्गेषुन कल्पते इत्यर्थः / चरमे तुभने 'जनसोवगुरुणेत्यादिना' स्वयमेव वक्ष्यते। संप्रति चतुर्भङ्गीत्रयविषयावान्तरभङ्गकथनेऽतिदेशमाह।। जह चेव उ निक्खित्ते, संजोगा चेव होंति भंगा या। एमेव य पिहियम्मि वि, नाणत्तमिणं तइयभंगे। यथैव निक्षिप्ते निक्षिप्तद्वारे सचित्ताचित्तामिश्राणां संयोगाः प्रागुक्ता यथैव सचित्तपृथिवीकायस्योपरि निक्षिप्त इत्येवं स्वस्थानपरस्थानापेक्षया चतुर्भङ्गीत्रयसङ्गेष्वेकैकस्मिन् भने षट्त्रिंशद्भेदाः सर्वसंख्यया चत्वारि शतानि द्वात्रिंशदधिकानि / तथात्रापि पिहितद्वारे द्रष्टव्याः / तथाहि प्रागिवात्रापि चतुर्भङ्गीत्रयम् एकै कस्मिंश्च भङ्गे सचित्तपृथिवीकार्य सचित्तपृथिवीकायेन पिहितम् / सचित्तपृथिवीकायेनावष्टब्धमण्डकादि सचित्त-पृथिवीकायानन्तरपिहितं, सचित्तपृथिवीकायगर्भपिठरादिपिहितादिरूपतया स्वस्थानपरस्थाने अधिकृत्य षट्त्रिंशत् भेदाः सर्वसंख्यया चत्वारि शतानि द्वात्रिंशदधिकानि भङ्गानाम् / नवरं द्वितीयतृतीयचतुर्भङ्गयोः प्रत्येकं तृतीये तृतीये भने अनन्तरपरं परमार्गणाविधौ निक्षिप्तद्वारादिकं वक्ष्यमाणनानात्वमवसेयं निक्षिप्ते अनेन प्रकारेणानन्तरपरंपरमार्गणा कृता अत्र त्वन्येन प्रकारेण करिष्यते इति भावः। तत्र सचित्तपृथिवीकायेनावष्टब्धं मण्डकादि सचित्तपृथिवीकायानन्तरपिहितं सचित्तपृथिवीका-यगर्भपिठरादिपिहितंसचित्तपृथिवीकायपरंपरमोदकादिसचित्ताप्कायानन्तरपिहितं हिमादिगर्भपिठरादिना पिहितं सचित्ताप्कायानन्तरपिहितं सचित्ततेजस्कायादिपिहितमनन्तरपरपरञ्च गाथाद्वयेनाह। अंगारधूवियाई, अणंतरो परंपरो सरावाई। तत्थेव अइरवाऊ, परपरं वस्थिणं पिहियं / / अइरं फलाइपिहियं, वणम्मि इयरं तु छय्वपिठराई। कत्थइ संचाराई, अणंतरो णंतरो छ8॥ इह यदा स्थाल्यादौ संस्वेदनादीनां मध्ये अङ्गार स्थापयित्वा हिंग्वादिना वासो दीयते तदा तेनाङ्गारेण केषाञ्चित् संस्वेदनादीनां
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy