SearchBrowseAboutContactDonate
Page Preview
Page 838
Loading...
Download File
Download File
Page Text
________________ गण 814 - अभिधानराजेन्द्रः - भाग 3 गणतत्ति सचित्तादिसमूहःसचित्तसमूहः, अचित्तसमूहो, मिश्रसमूहश्च द्रव्यगणः / / गणगपुं०(गणक)ज्योतिषिके, औ०। कल्प० भ०। गणितज्ञे भाण्डागारिके तत्र सचित्तसमूहा यथा-मल्लगणः, तथा पुरे भवः पौरस्तस्य गणः।। इतिवृद्धाः। ज्ञा०१ श्रु०१अ०। 'चर्मकारस्य द्वौ पुत्रौ, गणको वाद्यपूरकः' अचित्तसमूहो यथा-वसुगणः / मिश्रसमूहो यथा-सुवर्णालङ्कारभूषितो तस्मिन् संकीर्णजातौ च / वाचन मल्लगणः, पौरगणो वा / कुप्रावचने द्रव्यगणो यथा चरकादिगणः। चरकः गणट्ठकर त्रि० (गणार्थकर) गणस्य साधुसमुदायस्यार्थान् प्रयोजनानि परिव्राजकः, आदिशब्दाभ्यां दुरङ्गादिपरिग्रहः / लौकोत्तरिको द्रव्यगणः- करोतीति गणार्थकरः / गच्छस्य आहारादिभिरूपष्टम्भके, स्था०४ अवसन्नागीतार्थानां समूहः। किमुक्तं भवति ?-पावस्थादिगणैर्यदिवा ठा०३ उ०। प्रवचनविडम्बककुमतप्ररूपकगणोऽथवाऽगीतार्थगणो लौकोत्तरिको गणण न०(गणन) परिसङ्ख्याने, स्था०१ ठा०१ उ०। द्रव्यगण इति भावगणो द्विधा आगमतो, नोआगमतश्च। तत्रागमतो ज्ञाता गणणग्ग न०(गणनाग्र) गणनायाः परस्तात्प्रवर्त्तने, नि०चू०१ उ०। तत्र चोपयुक्तो नोआगमतः। आचा०।(विस्तरस्तु'अग्ग' शब्दे प्रथमभागे 164 पृष्ठे द्रष्टव्यः) आह गणणट्ठाण न०(गणनस्थान) गणने संख्यायां स्थाने, व्य०१ उ०। छउमत्थउज्जयाणं, गीयपुरोगामिणं अगीयाणं। गणणा स्त्री०(गणना)गणनाविषये एकद्व्यादिशीर्षप्रहेलिकापर्यन्ते एसो खलु भावगणो, नाणादितिगं व जत्थऽत्थि।। स्थानभेदे, स्था०१ ठा०१ उ०। आचा० संख्याने, स्था०५ ठा०३ उ०। संख्यायाम, सूत्र०२ श्रु०२ अ० गीतार्थानामुद्युक्तानां शक्त्यनुपगृहनेन संयमे प्रवर्तमानानाम् अथवा गणणाइया (देशी)चण्ड्याम्दे०ना०२ वर्ग। अगीतानामपि, अपिशब्दो लुप्तोऽत्र द्रष्टव्यः, गीतपुरोगामिना तथा गणणाणतय न०(गणनानन्तक) संख्यामानव्यपेक्षे अनन्तके, स्था०१ मिश्रितानां समूहो भावगणः / एष अनन्तरोदितो भावगणो नोआगमतो ठा०१ उ०('अणंतग' शब्दे प्र० भागे 260 पृष्ठे व्याख्योक्ता) भावगणः / अथवा किंबहुनोक्तेन? यत्रज्ञानादित्रिकमस्तिसनोआगमतो गणणातिकंत त्रि०(गणनातिक्रान्त)असंख्येये, "गणणमतिकंत त्ति वा भावगणः। आसंखेज्ज त्ति या एगट्ठा" आ०चू०१अ01 भावगणेऽहिगारो, सो उअपय्वाविए न संभवति। गणणायग पुं०(गणनायक) प्रकृतिमहत्तरे, रा० / भ०। औ०। ज्ञाता इच्छातियगहणं पुण, नियमणहेउं तओ कुणइ // स्था०। अनु०। भावगणेन नोआगमतो भावगणेनाधिकारः प्रयोजनम्, स च भावगणो गणणाम न०(गणनामन्) मल्लविशेषाभिधायके शब्दे, अनु०। यथोक्तरूपःस्वयमप्रताजितेनास्ति तस्मात्स्वयं साधवः प्रवाजनीयास्ते से किंतंगणनामे? गणनामे मल्ले मल्लदिन्ने मल्लधम्मेमल्लसम्मेमल्लदेवे परिवारया कर्त्तव्याः / अथवा प्रमाद्यत्याचार्ये यः परिवारः सको मल्लदासे मल्लसेणे मल्लरक्खिए। सेत्तं गणनामे। नियुक्तिकारद्वारगाथायामिच्छात्रिकग्रहणं नियमहेतुं करोतीति / व्य०३ "से किं तं गणनामे'' इत्यादि। इह मल्लादयो गणास्तत्र यस्मिन्नाम्नि उ० (तीर्थकृतां गणसंख्या 'तित्थयर' शब्दे वक्ष्यते) मल्लादिगणवद्रणः। वर्तते तस्य तन्नाम गणस्थापनानामोच्यते 'मल्ले मल्लदिन्नो' इत्यादि। स्कन्धे, अनु०। विशेा परिवारे, आ०म०प्र०ा चोरनामगन्धद्रव्ये, गणेशे, अनु० स्वपथे, वाचा पार्श्वस्थादिदीक्षितसाधोर्गणो भवति, न वेति प्रश्नः / गणणासंखा स्त्री०(गणनासङ्ख्या) एकादिकायां संख्यायाम, अनु०॥ उत्तरम्-पार्श्वस्थादिदीक्षितमुनेर्गणो भवति यदुक्तं महानिशीथतृतीया से किं तं गणणासंखा ? गणणासंखा एगो गणणं न उवेइ दुप्पभिइसंखातं ध्ययनप्रान्तप्रस्तावे-"सत्तट्ठ गुरुपरंपरकु सीले इगवितिगुरु संखेज्जए असंखेज्जए अणंतए। परंपरकुसीले" इत्यस्यार्थोऽत्र विकल्पद्वयभणनादेवमवसीयते "से किं तं गणणासंखा" इत्यादि / एतावन्त एते इति संख्यातं यदेक द्वित्रिगुरुपरम्परां यावत्कुशीलत्वेऽपि तत्र साधुसामाचारी सर्वथोच्छिन्ना न भवति / तेन यदि कश्चित्कियोद्धारं करोति गणनासंख्या। तत्र (एगो गणणं न उवेइ) एकस्तावद्गणनं संख्यां नोपैवति, यतएकस्मिन् घटादौ दृष्ट घटादिवस्त्विं तिष्ठतीत्येव प्रायः प्रतितिरुत्पद्यते, तदाऽन्यसांभोगिकादिभ्यश्चारित्रोपसंपदं गृहीत्वैव क्रियोद्धारं करोति, नैकसंख्याविषयत्वेन / अथवा आदानसमर्पणादिव्यव्यवहारकाले एक नान्यथेति। किञ्च-कञ्चिन्निह्नवपार्वे प्रव्रजितस्तान् विहाय साधुसमीपे आगमस्तस्य तदेव प्रायश्चित्तं यदसौ सम्यग् मार्ग प्रतिपद्यते, स एव च वस्तु प्रायो न कश्चिद्रणयत्यतोऽसंव्यवहार्यत्वादल्पत्वाद्वा नैको गणनासंख्यामवतरिति; तस्माद् द्विप्रभृतिरेव गणनासंख्या / सा च तस्य व्रतपर्यायो, न भूय उपास्थापना कर्तव्येति बृहत्कल्पतृतीयखण्डपीति।२ प्र० सेन३ उल्ला संख्येयकादिभेदभिन्ना। तद्यथा संख्येयकमसंख्येयकमनन्तकम्।अनु०। गणओ अव्य०(गणतस्) गणश इत्यर्थे, गणशे बहुशोऽनेकश इति यावत्। गणणिक्खेव पुं०(गणनिक्षेप) यो यत्रोपाध्यायादिस्थाने स्थितस्तेन इत्वर सूत्र०२ श्रु०६ अ०१ तत्पदमात्मसमस्याऽन्यस्य साधोनिक्षेपे, ध०४ अधि०। ('उद्देसणा' गणंत त्रि०(गणयत्) पालोचयति, सूत्र०१ श्रु०४ अ०१ उ०। ''भावओ शब्दे द्वितीयभागे 816 पृष्ठे गणावच्छेदकस्य निक्षेप उक्तः / स च गणंतेणं" भावतः परमार्थतो गणयताऽऽत्मनोऽन्विच्छता सता। जिनकल्पिकस्य 'जिणकप्पिय शब्दे द्रष्टव्यः) पञ्चा०४ विव) गणतत्ति स्त्री०(गणतप्ति) गणचिन्तायाम् प्रतिका
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy