________________ गच्छायार ८१२-अभिधानराजेन्द्रः - भाग 3 गज्ज षयः स्यात्। तदेवमस्या गाथायाः पूर्वार्द्धन मङ्गलमभिहितम्। उत्तरार्द्धन भगवान् दूषगणिपादोपसेवी पूर्वान्तर्गतसूत्रार्थधारको देववाचको तु सविशेषणमभिधेयं मुख्यवृत्त्याऽभिहितं, तदभिधाने च गौणवृत्त्या योग्यविनेयपरीक्षां कृत्वा संप्रत्यधिकृताऽध्ययनविषयस्य ज्ञानस्य प्रयोजनं, संबन्धश्चोक्तः। तथाहि-अस्य द्विविधं प्रयोजनम्-अनन्तरं, प्ररूपणां विदधाति-"नाणं पंचविहं पण्णत्तं" इत्यादीति / ननुतात्र परम्परं च / पुनरेकैकं कर्तृश्रोत्रपेक्षया द्विधा, तत्र कर्तुरनन्तरप्रयोजनं गौतमप्रश्ने श्रीमन्महावीरनिर्वचनरूपं सूत्रमतो भगवान् गच्छा - संक्षेपतो विनेयानां गच्छाचाराधिगमकरणं, परम्परं तूपकारद्वारेण चारप्रकीर्णककर्ताऽपीत्थमेव सूत्रं रचयति स्मेति। ग०१ अधिo) कर्मक्षयान्निर्वाणम् / श्रोतृणां पुनरनन्तरं प्रकीर्णकस्य संक्षिप्तत्वादल्पा- - श्रीगच्छाचारप्रकीर्णकटीकातः-- यासेन गच्छाचाराधिगमः, परम्परं निर्वाणमेवेति। इदं च प्रयोजनमभिधे- "प्रायः स्वकीयोदितमप्यतादृशं सर्वाङ्गभाजा जगतीह रोचते। याभिधानेन सामर्थ्यादीभिहितम्। न हि पुरुषार्थाऽनुपयोगिवस्तुनोऽभि इयं मदुक्तिस्तु ममैव नो तथा,कथं परेषां रुचये भविष्यति ?||1|| धानाय सन्तः प्रवर्तन्ते, तत्वहानिप्रसङ्गात् / तथाऽस्य प्रकीर्णकस्येदं न चाभूदृद्धोक्तवृत्ति-रस्यादर्शास्तु भूरिशः। प्रयोजनमिति दर्शयता दर्शित एवास्योपायभावलक्षणः संबन्धस्तर्कानु तथाऽप्यस्ति गुरूपास्तिः, समस्तस्वस्तिदाऽत्मनः / / 2 / / सारिणः प्रति / तथाहीदं प्रकीर्णकमुपायो वर्तते, उपायान्तरेण विवक्षिताधिगमकरणादीनामसिद्धेः, अत एवेदमेवाधिमगादिकरण यदत्र मजिवैगुण्यात्, ग्रन्थानभ्यासतस्तथा। मस्योपेयमिति। आह च "संबन्धः प्रोक्त एव स्यादेतस्यैतत्प्रयोजनम्। भ्रमाद्वा विवृतं सर्वा-गमेनापि विरोधभाक् / / 3 / / इत्युक्ते तेन नो वाच्यो, भेदेनासौ प्रयोजनात्"||१|| इति / तथा विभक्त्यादिविरुद्धं च, मिथ्यादुष्कृतमस्तु तत्। श्रुत समुद्रादित्यनेन श्रद्धानुसारिणः प्रति गुरुपर्वक्र मलक्षणोऽपि शोधयन्तु च तत्त्वज्ञाः कृत्वा तत्र घृणा मयि ॥४॥(युग्मम्) संबन्धोऽभिहितः / तथाहि-प्रथमतो भगवता परमार्हत्यमहिम्ना विचारोपनिषद्भेद-समुचयचिकीर्षया। विराजमानेन वर्द्धमानस्वामिना गच्छाचारः प्रतिपादितः, ततः सुधर्मस्वामिना द्वादशस्कन्धे सूत्रतया निबद्धः, ततोऽप्यार्यभद्रबाहुस्वाम्या गच्छाचाराभिधग्रन्थः-वृत्तिं निर्मितवानहम्"॥५॥(ग०) दिभिःकल्पादिषु समुद्धृतः,तेभ्योऽपि मन्दमेधसामवबोधाय संक्षिप्या "तेषां श्रीसुगुरूणां, प्रसादमासाद्य सुश्रुतानन्दः / ऽस्मिन् प्रकीर्णक समुध्रियते / अत एव परम्परया सर्वज्ञमूलमिदं वेदाग्निरसेन्दु 1634 मिते, विक्रमभूपालतो वर्षे / / 73 / / प्रकीर्णकमित्यवश्यमवदातधियामुपादेयमिति गाथाछन्दः (ग०) नन्विदं शिष्यो भूरिगुणानां युगोत्तमानन्दविमलसूरीणाम् / प्रकीर्णकं केन विरचितमिति? उच्यते-''महानिसीहकप्पाओ, निर्मितवान् वृत्तिमिमा-मुपकारकृते विजयविमलः // 74 / / ववहाराओ तहेव य। साहुसाहुणिअट्ठाए, गच्छायारं समुद्धिअं" ||1|| कोविदविद्याविमला, विवेकविमलाभिधाश्च विद्वांसः। इतीहैव वक्ष्यमाणवचनादेवे-दमवसीयतेयदुतेदं प्रकीर्णकं श्रीभद्रबाहुस्वामि पादविरचितग्रन्थादिभ्य उद्धतत्वेन तदर्वाग्भाविना पूर्वान्तर्गत आनन्दविजयगणयो, विचिन्तयन्तो गुरौ भक्तिम् // 7 // सूत्रार्थधारकेण केनाप्याचार्येण विरचितमिति प्रायो ज्योतिष्करण्डक शोधनलिखनादिविधा-वस्या वृत्तेर्व्यधुः समुद्योगम् / प्रकीर्णकं चालभ्यवाचनानुगतेन पूर्वगतसूत्रार्थधारिणा केनाप्याचार्येण स्युबढिमादरपराः, उतेह कृत्ये कृतज्ञा वा // 76 / / ग०४ अधिका विरचितम् / उक्तं च श्रीमलयगिरिसूर्यादेस्तप्रथमगाथावृत्तौ-अयमत्र गच्छिय-गच्छिदूण अव्य०(गत्वा)"कृ-गमो नमुः " |8/4 / 272 / पूर्वाचार्योपदर्शित उपोद्घातःकोऽपि शिष्योऽल्पश्रुतः कश्चिदाचार्य पूर्वगते इत्यस्य वैकल्पिकत्वात्पक्षे "क्त्व इय-दूणा"८/४।२७१शौरसेन्या सूत्रार्थधारकं चाऽलभ्य श्रुतसागरपारगतं श्रिसा प्रणम्य विज्ञपयति स्म। क्त्वाप्रत्यस्य इय दूण इत्यादेशौ भवतः। गमनं कृत्वेत्सर्थे, प्रा०४ पाद | यथा--भगवन् ! इच्छामि युष्माकं श्रुतनिधीनामन्ते यथावस्थितं गच्छिल्ल त्रि०(गच्छवत् गच्छवासिनि, बृ०१ उ०। कालविभागं ज्ञातुमिति / तत एवमुक्ते सति आचार्य आह–श्रुणु वत्स ! गच्छुवज्झाय पुं०(गच्छोपाध्याय)गच्छनायके, व्य०२ उ०) तावदित्यादि / तथा तद्वितीयप्राभृतवृत्तावपि संख्यास्थानके गज धा०(गर्ज) ऊज हेतुकशब्दे, भ्या० 50 अक० सेट् / सदृशत्वमाश्रित्योक्तम्। यथा-इह स्कन्दिलाचार्यप्रवृत्तो दुःषमानुभावतो ___ "गर्जेबुक्कः"|८४६८/इत्यस्य पाक्षिकत्वात् 'गज्जइ' गर्जति, प्रा०४ पाद / दुर्भिक्षप्रवृत्या साधूनां पठनगुणनादिकं सर्वमप्यनेशत् / ततो गद्य न०। ब्रह्मचर्थाध्ययनवत्: (सूत्र०१ श्रु०१ अ० उ०१) शत्रपरिज्ञादुर्भिक्षातिक्रमे सुभिक्षप्रवृत्तौ द्वयो संघयोर्मेलापकोऽभवत्। तद्यथा-एको ध्ययनवद्वाऽछन्दोनिबद्धे (स्था०४ ठा०४ उ०) प्रथमेऽष्टविधगेयभेदे, वलभ्यामेको मथुरायाम्। तत्रच सूत्रार्थसंघटनेपरस्परवाचनाभेदो जातः / यत्र स्वरसंचारेण गद्यं गीयते। जं०१ वक्षाजी पं०भा०। विस्मृतयोर्हिसूत्रार्थयोः स्मृत्वा संघटने भवत्यवश्यं वाचनाभेदो न गद्यलक्षणमाहकाचिदनुपपत्तिः। तत्रानुयोगद्वारादिकमिदानीं वर्तमानं माथुरवाचना: महुरं हेउनिजुत्तं, गहियमपायं विरामसंजुत्तं / नुगतं ज्येतिष्करण्डकसूत्रकर्ता चाचार्यों वालभ्यः, तत इहे दं अपरिमियं चऽवसाणे, कव्वं गजं ति नायव्वं // 77 / / संख्यास्थानप्रतिपादनं वालभ्यवाचनाऽनुगतमिति नास्यानुयोगद्वार- मधुरं सूत्रार्थोःभयैः श्राव्यम्, हेतुनियुक्तं सोपपत्तिकम्, ग्रथितं प्रतिपादितसंख्यास्थानैः सह विसदृशत्वमुपलभ्य विचिकित्सितव्यमिति। बसमानुपूर्व्या, अपादं विशिष्टच्छन्दारचनाऽयोगात्पादवर्जितम्, यथा वा नन्द्यध्ययनं देववाचकेन, उक्तं च श्रीमलयगिरिसूरिपादैरेव | विरामोऽवसानं तत्संयुक्तमर्थतो न तु पाठत इत्ये के / यथा तद्वृत्तौ / यथा-तदेवमभीष्टदेवतास्तवादिसंपादितसकलसौविहित्यो "जिणवरपादारविंदसंदाणिउरुणिम्मल्लस्सहस्स"एवमादि"अस