________________ गच्छसारण 810- अभिधानराजेन्द्रः - भाग 3 गच्छसारणा तेण उ अणंतभागो, पन्नवणिजाण जं सुत्तं // यद्यस्माचतुर्दशपूर्वधराः षट्स्थानगता अनन्तभागादिस्थानवर्तिनः परस्परं भवन्ति। कथमिति चेत्, उच्यते-इह चतुर्दशपूर्वी चतुर्दशपूर्विणः किंतुल्यः, किंवा हीनः? किं वा अभ्यधिकचिन्तसयां निर्वचनम्-तुल्यो वा, हीनो वा, अभ्यधिको वा? यदि तुल्यस्तर्हि नास्ति विशेषः, अथ हीनस्ततो यदपेक्षया हीनस्तमुद्दिश्यानन्तभागहीनो वा, असंख्येयभागहीनोवा, संख्येयभागहीनोवा, संख्येयगुणहीनो वा, असंख्येयगुणहीनोवा, अनन्तगुणहीनो वा? अथाभ्यधिकस्ततो यदपक्षयाभ्यधिकस्तं प्रतीत्याऽनन्तभागाभ्यधिके वा, असंख्येयभागाभ्यधिके वा, संख्येयभागाभ्यधिको वा,संख्येयगुणाभ्यधिको वा, असंख्येयगुणाभ्यधिको वा, अनन्तगुणाभ्यधिको वा? असहमाने सर्वेषामप्यक्षरलाभे षट्स्थानपतितत्वमेव कथं जाधटीति? उच्यते-एकस्मात् सूत्रादनन्ताऽसंख्येयसंख्येयगम्यार्थगोचरा ये मतिविशेषाः श्रुतज्ञानाभ्यन्तरवर्तिनस्तैः षट्स्थानपतितत्वं न विरुध्यते / तदुक्तम्-"अक्खरलंभेण समा, ऊणऽहिआहुतिमइविसेसेहि। ते पुणमईविसेसे, सुयनाणऽभंतरेजाण॥" एवंविधं च षट्स्थानपतितत्वं प्रज्ञापनीयानामनन्ततमभागमात्र एव श्रुतनिबद्धे घटमानकं भवति / यदिह सर्व एव प्रज्ञापनीया भावाः श्रुते निबद्धा भवेयुस्तर्हि चतुर्दशपूर्विणोऽपि परस्परं तुल्या एव भवेयुर्न षट्स्थानपतिता इति / अत एवाह-तेन कारणेन यत्किमपि श्रुतं चतुर्दशपूर्वरूपं तत् प्रज्ञापनीयानामनन्ततमो भागो वर्तते इति। ___ अथ यदुक्तं प्रज्ञापनायां द्वावपि तुल्यौ, तद्भवनामाहकेवलविनेयऽत्थे, सुयनाणेणं जिणो पगासेइ। सुयनाणकेवली विहु, तेणेऽत्थे पगासेइ।। केवलेन विज्ञेया ये अर्थास्तान् याबत् श्रुतज्ञानेन जिनः केवली प्रकाशयति / इह च केवलिनः संबन्धी वाग्योग एव, श्रोतृणां भावश्रुतकारणत्वात् कारणे कार्योपचारात् तज्ञानमुच्यते, नपुनस्तस्य भगवंत: किमप्य परं केवलज्ञानव्यतिरिक्तं श्रुतज्ञानं विद्यते।"नट्ठम्मि उ छाउमथिए नाणे" इति वचनात्। श्रुतज्ञानकेवल्यपितानेवभावतस्तेनैव श्रुतज्ञानेनार्थान् जीवादीन्प्रकाशयति। अतः श्रुतकेवलिकेवलिनौ द्वावपि प्रज्ञापनया तुल्याविति स्थितम् / तदेवं यथा केवली द्रव्यक्षेत्रकालभावैर्वस्तु जानाति तथा गीतार्थोऽपि जानीते। बृ०१ उ०नि० चू० गच्छसारणायोग्यो गुरुः, तथाभूतेन गुरुणा स्वाध्यायः कार्यःसे भयवं ! के रिसगुणजुत्तस्स णं गुरुणो गच्छनिक्खेवं कायव्वं? गोयमा!जेणं सुव्वए, जेणं सुसीले,जेणंदढचारित्ते, जेणं अणिंदियंगे, जे णं अरहे ,जेणं गयरागे, जेणं गयदोसे, जे णं निजियमोहमिच्छत्तमलकलंके, जे णं उवसंते, जे णं सुविण्णयजगहिती, जे णं सुमहावेरगमग्गमल्लीणे, णं इत्थिकहापमिणीए,जे णं भत्तकहापडिणीए, जेणं तेणगकहापडिणीए,जेणं रायकहापडिणीए,जेणंजणवयकहापडिणीए, जे णं अचंतमणुकंपसीले, जेणं परलोगपचवायभीरू, जे णं कुसीलपडिणीए जे णं विनायसमयसमावे, जे णं गहियस मयपेयाले,जेणं अहन्निसाणुसमयट्ठिए अहिंसालक्खणे दसविहे समणधम्मे, जे णं उज्जते अहभिसाणुसमयंदुवालसविहे तवोकम्मे,जे णं सुउवउत्ते सयंच समिईसु, जे णं सुमुत्ते सययं तिसु गुत्तीसे, जे णं आराहगे सप्सत्तीए अट्ठारसह सीलंगसहस्साणं,जेणं अविराहगे, एतगतेणं ससत्तीए सत्तरसविहस्स णं संजमस्स उस्सग्गरुई, जे णं तत्तरुई, जे णं समसत्तुमितपक्खो , जे णं सत्तभयट्ठाणविप्पमुक्के', जे णं अट्ठमयट्ठाणविप्पजढे,जे णं नवण्हं बंभ चेरगुत्तीर्ण विराहणाभीरु, जेणं बहुसुए, जे णं आयरियकुलुप्पन्ने, जे णं अदीणे, जे णं अकिविणे, जे णं अणालसिए, जे णं संजइवग्गस्स पडिपक्खे, जे णं सययं धम्मोवएसदायगे, जे णं सययं ओहसामायारीपरूवगे, जे णं मेरावट्टिए, जे णं असामायारीभीसे, जे णं आलोयणारिहपायच्छित्तदाणपयच्छणक्खम, जे णं वंदणमंडलिविराहणजाणगे, जे णं पडिक्कमणमंडलिविराहणजाणगे,जे णं उद्देसमंडलिविन्नाणजाणगे, जेणं झाणमंडलिविराहणजाणगे, जे णं वक्खाणमंडलिविराहणजाणगे, जेणं आलोयणामंडलिविराहणजाणगे, जे णं समुद्देसमंडलि. विराहणजाणगे,जेणं पय्वजाविराहणजाणगे, जेणं उवट्ठावणाविराहणजाणगे, जे णं उद्देससमुद्देसाणुविराहणजाणगे, जेणं दवखेत्तकाल-भावंतरायवियाणगे,जे णं दव्वक्खेत्तकालभावालंबणाविप्पमुक्के, जे णं सवालवुडगिलाणसेहसिक्खगसाहम्मिगहजावट्ठावणकुसले, जे णं परुवगे नाणदंसणचारित्ततवोगुणाणं,जे णं वरणधरए पभावगे नाणदेसणचारित्तवोगुणाणं, जेणं दढसंमत्ते, जे णं सययं अपरिसाई,जेणं घीइमा, जेणं गंभीरे, जेणं सुसोमणेसे, जेणं दिणयरमिय अणामिभवणीए तवतेएणं, जे णं सरीरोवरमे वि छक्कायसमारंभविवज्जो, जेणं तवसीलदाणपभावणामयचउविहधम्मतरायभीरू, जेणं सव्वासायणाभीरू जे णं इविरससाया-गारवरोहऽट्टज्झणविप्पमुक्के, जेणं सव्वावस्सगमुजुत्ते, जेणं सविसेसलद्धिजुत्ते, जेणं आवढियपिल्लियामंतिओ वीणायरेजा अयज, जे णं नो बहुनिहे, जेणं नो बहुभोई, जे णं सव्वावस्सगग्गझायज्झाणपडिमाभिम्गहे घोरपरीसहोवसग्गे सूजियपरीसहे, जे गं सुपत्तसंगहसीले,जे णं अपत्तपरिट्ठवणविहिन्ने, जे णं अणट्ठयवोदी, जेणं परसमयससमयवियाणगे, जे णं कोहमाणमायालोभममकारदितिहासखेडकंदप्पणाहवायविप्पमुक्के धम्मकहासंसारवासविसयाभिलासादीणं वेरगुप्पायगे पडिवोहगे भय्वसत्ताणं, से णं गच्छनिक्खेवणाजोग्गं, से गं गणी, से णं गणहरे, से णं तित्थे, से णं तित्थयरे, से णं आरहा, से णं केवली, से णं जिणे, से णं तित्थुम्भासगे, से णं वंदे, से णं पुख्ने, से णं नमसणिज्जे, से णं दट्ठट्वे, से णं परमपवित्ते, से णं परमकल्लाणे, से णं परमंगले, सेणं सिद्धी, से णं मुत्ती, सेणं सिवे, से णं मोक्खे, से णं वाया, से णं संमग्गे, से णं म