SearchBrowseAboutContactDonate
Page Preview
Page 832
Loading...
Download File
Download File
Page Text
________________ गच्छसारण 808 - अभिधानराजेन्द्रः - भाग 3 गच्छसारणा ज्वरेऽन्यस्मिन् वा अजीर्णप्रभवे रोगे सह समुत्पन्नं रोगम् "अट्टमेण इदमेव स्पष्टयन्नाहनिवारए'' इति वचनादष्टमं कृत्वा योऽपि न केवलं क्रियाया अकारक असिवाइसु सुकत्था-णिएसु किंचिखलियस्स तो पच्छा। इत्यपिशब्दार्थः / (सीयलअंबदवाणि त्ति)शीतलकूराम्रद्रव्यादीनि वायणवेयावचे, लाभे तवसंजमऽज्झयणे॥ पारयति, मा पेया कारणीया भवत्वितिकृत्वा सोऽपि न प्रगुणीभवति, स हि गीतार्थः प्रलम्बादिकं प्रतिसेवमान एवं चिन्तयति अशिवादिषु अनुपायात् उपायाभावात् / प्रत्युत तेन शीतलकुरादिना सरोगस्तस्य गाढतरं प्रकृप्यति / यदि पुनस्तेन पेयादिनाऽपारयिष्यत् ततः पटुरभ शुल्कस्थानीयेषु अकल्पप्रतिसेवया कल्पोऽपि संयमस्थानेभ्यः विष्यत्। यच्चानेषणीयपारणकसमृत्थं पापं तत्पश्चात्प्रायश्चित्तेनाऽशोध स्खलितस्यापि मम ततः पश्चादशिवादिषु व्यतीतेषु वाचनां ददत आचार्यादीनां वैयावृत्त्ये तपःसंयमाध्ययनेषु उद्यम कुर्वाणस्य भूयानायो यिष्यते इत्युपायानुपायरूपमगीतार्थो न जानाति, ततश्चाज्ञातमदेशका लाभो भविष्यति / अकल्प्यं प्रति सेवाजनितं चातीचारं प्रायश्चित्तेन ले वा कार्यं कुर्वतस्तस्य शैक्षस्य विपत्तिमुपयातीति प्रकृतम्। अत्रैव तात्पर्यमाह शोधयिष्यामिति बहुतरं लाभमल्पतरं व्ययं परिभाव्य गीतार्थः समाचरति। अगीतार्थः पुनरेव तदाप्यायव्यरूपं न जानातीति। गतमायद्वारम। संपत्ती य विपत्ती,य होज कस्लेसु कारगं पप्प। अथकारणगाढद्वारद्वयमाहअणुवायतो विपत्ती, संपत्ती कालुवाएहिं / नाणाइतिगस्सट्ठा, कारण निकारणं तु तव्वजं / संपत्तिश्च विपत्तिश्च कार्येषु कारकं कतरिं प्राप्य भवति, यद्यज्ञः कर्ता अहिमक्कविसविसूइय समक्खयसूलमागाद / ततस्तेनादेशकाले अनुपायत आरब्धस्य कार्यस्य विपत्तिर्भवति / गीतार्थः कारणे एव प्रतिसेवते, नाकारणे / आह-किमिदं कारणं ? किं अथासौ ज्ञस्ततस्तेन कालोपायाभ्यां देशकाले उपायेन चारब्धस्य कार्यस्य संपत्तिः सिद्धिर्भवति। अकारणमिति?आह-ज्ञानादित्रयस्य ज्ञानदर्शनचारित्र-रूपस्याऽर्थाय यत्प्रतिसेवते तत्कारणं, तदर्ज सेवमानस्य निष्कारच्यते।तथाऽगीतार्थों उपसंहरन्नाह यद्देशमागाढे प्रतिसेव्यं तादृशमागाढ एव, याद्शं पुनरनागाढे इय दोसाउ अगीय -त्थि उगीयम्मि कालहीणकारिम्मि। तादृशमनागाढ एव प्रतिसेवते / अथ किमिदमागाढम् ? किं गीयत्थस्स गुणा पुण, हों ति इमे कालकारिस्स। वाऽनागाढम् ? / उच्यते-अहिना सर्पण दष्टः कश्चित्साधुः, विष वा 'इय' एवमगीतार्थे कार्यकर्तरि दोषा भवन्ति / गीतार्थेऽपि कालहीन- केनचिद्भक्तादि मिश्र दत्तं, विसूचिका वा कस्यापि जाता, सद्य क्षयकारि कारिणि हीने वाऽधिके वा काले कार्यकारिणि एत एवदोषाः / यः पुनः वा कस्यापि शूलमुत्पन्नम्, एवमादिकमाशुधाति सर्वमप्यागाढम्, गीतार्थ उपायेनाऽतिरिक्त काले कार्यं करोति, तस्य गीतार्थस्य एतद्विपरीतं तु चिरघाति कुष्ठादिरोगात्मकमनागाढम्। कालकारिण इमे गुणा भवन्ति। अथवस्तुयुक्तद्वारे व्याचष्ट-- तानेवाह आयरियाई वत्थु, तेसिं चिय जुत्त होइ जं जोग्गं / आयं कारण गाढं वत्थु जुत्तं ससत्ति जयणं च / गीय परिणामगा वा, वत्थु इयरे पुण अवत्थु / / सव्वं च सपडिवक्खवं फलं च विधिं वियाणाई। आचार्यादिः प्रधानपुरुषो, यद्धा गीतार्थः सामान्यतो वस्तु भण्यते, 'आय लाभ 'कारणं आलम्बनं गाढमागाढं ग्लानत्वं च, वस्तु द्रव्यं, परिणामका वा साधवो वस्तु, एतादृशमात्मानं परं वा वस्तुभूतं ज्ञात्या दलिकमित्यनर्थान्तरम्, युक्तं योग्य, सशक्तिकं समर्थ , यतनांत्रिः- प्रतिसेवते, प्रतिसेवाऽऽप्यते वा / इतरे प्रतिपक्षभूताः पुनरनाचार्यादिरपरिभ्रमणादिलक्षणाम् / एतयादिकं सर्वमपि सप्रतिपक्षं गीतार्थों गीतार्थो वा अपरिणामका अतिपरिणामका वा सर्वेऽप्यवस्तु भण्यन्ते, विजनाति / आयस्य प्रतिपक्षोऽनायः, कारणस्याकारणम्, अगाढस्या- एतेषामेवाऽऽचार्यादीनां यद्योग्यं भक्तपानौषधादिकं तद् युक्तं, तद्विपरीत नागाढं, वस्तुनोऽवस्तु, युक्तस्यायुक्तं, सशक्तिकस्याशक्तिको, यतनाया पुनरयुक्तम् / एतत् युक्तायुक्तस्वरूपं गीतार्थो जानाति, नेतर इति। अयतनेतियथाक्रमं प्रतिपक्षाः। तथाफलं चैहिकादिकं विधिमान् गीतार्थो अथ सशक्तिकयतनाद्वारद्वयमाहविजानातीति नियुक्तिगाथासमासमासार्थः / घिई सरीरो सत्ती, आयपरगता उतं न हावेति। अथ प्रतिपदं विस्तरार्थमाह जयणा खलु तिपरिरया, अलभे पच्छा पणगहाणी / / सुंकादीपरिसुद्धे, सइ लाभे कुणइ वाणिओ चिट्ठ / शक्तिद्वैधा, धृति-संहनभेदात् / तत्र धृतिरूपां, शरीरां च एमेव य गीयत्थे, आयं दटुं समायरइ / संहननरूपामात्मगतांपरणतां च शक्तिं ज्ञात्वाऽऽचार्योऽन्यो वागीतार्थस्ता शुल्क राजदेयं द्रव्यम्, आदिशब्दाद्भावकर्मकरवृत्त्यादिपरिग्रहः / यथा | * नहापयतीत्यत्र चतुर्भङ्गी सूचिता। सा चेयम्--आत्मगता शक्तिविद्यते न शुल्कादिभिर्द्रव्योपक्षयहेतुभिः परिशुद्धो निर्वर्तितो यदि कोऽपि लाभ परगता 1, परगता नाऽऽत्मगता 2, आत्मगताऽपि परगताऽपि 3, उत्तिष्ठिते, तत एवं शुल्कादिपरिशुद्ध लाभे सति वाण्जिो देशान्तरं गत्या नाऽऽत्मगता न परगता 4 // तत्र प्रथमभने आचार्य आत्मनः शक्तिं न वाणिज्यचेष्टां करोति आरभते / अथ लाभमुत्तिष्ठमानं न पश्यति ततो हापयति, परस्य पुनरशक्तित्वाद्यथायोगं प्रतिसेवनामनुजानीते। द्वितीय नारभते। एवमेव चगीतार्थोऽपि ज्ञानादिकमायं लाभं द्रष्टा प्रलम्बाद्यकल्पां भङ्गे ऽशक्तत्वादात्मना प्रतिसेवते, परस्य तु समर्थत्वान्नाऽनुजानाति। प्रतिसेवां समाचरति, नान्यथा। तृतीय भङ्गे उभयोरपिशक्तिसद्भावादात्मनाऽपि न प्रतिसेवते, परस्यापि
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy