________________ गच्छसारणा 807- अभिधानराजेन्द्रः - भाग 3 गच्छसारणा गच्छंन सारयति तदा गच्छः सर्वोऽपि निरङ्कुशः संजायते। यतश्चैवमतो | यो भिक्षुरगीतार्थो गुरूणामनुपदेशेन प्रलम्बानिगृह्णाति तस्य सर्वमेतत्प्राअसारणिक आचार्यो दूरं दूरेण परिहर्तव्यः। वृ० उ०। (व्यसनसप्तकं यश्चित्तम्। 'वसण' शब्दे द्रष्टव्यम्) गीतार्थोऽपियदि देशमन्तरेणचाऽगीतार्थस्य स्वयमेव अथ प्रकारान्तरेण भङ्गानाह कार्येषु प्रवर्त्तमानः; तस्यायं दोषो भवतिअहवा वि अगीयत्था, गच्छ न सारेइ इत्थ चउभङ्गो। सुहसाहगं पि कलं, करणविहूणमणुवायसंजुत्तं / विइए अगीयदोसा, तइअन सारे-तरो सुद्धो॥ अन्नायदेसकाले, विवत्तिमुवजातिसेहस्स। अथवा अगीतार्थो गच्छंन सारयतीत्यत्रे चतुर्भगी। गाथायां पुंस्त्वं सुखेन साधः साधनं यस्य तत् सुखसाणकम् "शेषाद्वा" 7 / 3 / 175/ प्राकृतत्वात् / सा चेयम्-अगीतार्थो न गच्छंन सारयति 1 / अगीतार्थो इति कच्प्रत्ययः, सुखसाध्यमित्यर्थः / तदपि कार्य करणमारम्भस्तगच्छंन सारयति सगीतार्थो गच्छंन सारयति ।गीतार्थो गच्छंसारयति विहीनं, तथा यस्य कार्यस्य यः साधनोपायस्तद्विपरीतेनानुपायेन 4 / अत्र प्रथमस्य द्वौ दोषौ, अगीतार्थत्वदोषः, असारणादोषश्च / संयुक्तम्। (अन्नाय त्ति) यद्यस्य कार्यमज्ञातं तत्तेनारभ्यमाणम् अदेशकाले द्वितीयस्य पुनरेक एव गीतार्थत्वदोषः / तृतीयस्तु यन्न सारयति स चाऽनवसरे विधीयमानं शैक्षस्याज्ञस्य विपत्तिमुपयाति, विपत्तिशब्देन एकस्तस्यासारणादोषः। इतरश्चतुर्थो भङ्गःशुद्धः। कार्यस्यासिद्धिरत्राभिधीयते। तदुक्तम्-'"संपतिश्च विपत्तिश्च, कार्याणां आद्यानं त्रयाणां भङ्गानां भावनामाह द्विविधा स्मृता। संपत्तिः सिद्धिरर्थेषु, विपत्तिश्च विपर्ययः " // 1 // ततो न देसो वसोवसग्गो, पढमो तइओ तु होइ वसणी व / निष्पद्यते इत्युक्तं भवति। विइओ अजाणतुल्लो, सारो दुविहो दुहेक्केको॥ तत्रैव निदर्शमाहप्रथमः प्रथमभङ्गवर्ती आचार्यः सोपसर्गदश इवपरित्यक्तव्यः। तृतीयो नक्खेणावि हु छिज्जइ, पासाए अभिनवुद्वितो रक्खो। गीतार्थोऽप्यसारणिकत्वाद्व्यसनीव राजा परित्यक्तव्यः / द्वितीयः दुच्छेज्जो वड्डता, सोचिय वत्थुस्स भेदाय / / सारणिकोऽप्यगीतार्थत्वादज्ञनरेन्द्रतुल्य इति कृत्वा परिहार्य इति जो य अणुवायछिन्नो, तस्स ई मूलाई वत्थुभेदाय / चूर्ण्यभिप्रायः / अथ निशीथचूर्ण्यभिप्रायेण व्याख्याते--प्रथमः अहिनव उवायछिन्नो, वत्थुस्सन होइ भेदाय॥ सोपसर्गदेश इव परिहार्य इति। द्वितीयः पुनरगीतार्थः परं सारणिकः, स प्रासादे वटपिप्लादिवृक्षोऽभिवोत्थितोऽधुनोगतः सन्नखेनापि, च व्यसनीय ज्ञातव्यः / किमुक्तं भवति? सोऽगीतार्थः सन् यत्किमपि हुनियिचतं, छिद्यते छेत्तुं शक्यते, इत्यनेन कार्यस्य सुखसाध्य-तोक्ता। स्वशिष्यान् नोदयति सा नोदना तस्य व्यसनमिव द्रष्टव्या / अतो स एव वृक्षो वर्द्धमानः शाखाप्रशाखाभिः प्रसरन् दुश्छेद्यो भवति, व्यसनाभिभूतभूपतिवदसौ परिहार्यः। तृतीयःपुनस्सारणिकत्वाद्गीता कुठारेणापि छेत्तुं न शक्यत इति भावः / अपरं च वास्तुनः प्रासादस्य र्थोऽप्युशनृपतुल्य इति कृत्वा परित्याज्यः। अस्मिश्च व्याख्याने "देसो भेदाय जायते / यश्चानुपायेन मूलोद्धारेणलक्षणोपाय-मन्तरेण छिन्नः वसोवसग्गो, पढमो बिइओ होइ वसणीवातइओ अजाणतुल्लो, ति" तस्यापि मूलान्यनुद्धृतानि वास्तुभेदाय जायन्ते / एतेन चाऽनारम्भे, पाठो द्रष्टव्यः / पुस्तकेष्वपि बहुष्वयमेव दृश्यते इति / यदुक्तम्-"रखं अदेशकालारम्भे, अनुपायारम्भे च सुखसाध्यस्यापि कार्यस्य विपत्तिः, विलुत्तसारं, जह तह गच्छो वि निस्सारो ति" तदेतद्भावयति--''सारो क्लेशसाध्यता चोक्ता / अथ देशकाले उपायेन विधीयमानस्य यथा दुविहो दुहेक्केको' सारो द्विविधः-लौकिको लोकोत्तरिकश्च पुनरेकैको निष्पत्तिर्भवति तथा निदर्शयति-"अहिनव'' इत्यादि उत्तरार्द्धम्। यस्तु द्विधा, बाह्य आभ्यन्तरश्च। वृक्षोऽभिनव उद्गतमात्र उपायेन प्रयत्नपूर्वकं छिन्नः, मूलान्यपि तस्योद्धृत्त्य एतदेवव्यचष्टे करीषानिना दग्धानि, स वास्तुनो भेदाय न भवति। एष दृष्टान्तः। गोमंगलधन्नाई, वज्झो कणगाई अंत लोगम्मि। अयमस्यैवोपनयःलोगुत्तरिओ सारो, अंतो बहि नाण-वत्थाई॥ पडिसिद्ध त्ति तिगिच्छा, जो उन करेइ अभिनवे रोगे। गोशब्देन गावो बलीवर्दाश्चोच्यन्ते, उपलक्षणत्वादहस्त्यश्वादीनामपि किरिय सो उन मुचइ, पुच्छा जत्तेण वि करेंतो।। परिग्रहः। मण्डलमिति देशखण्डम:यथा षण्णवतिमण्डलानिसुराष्ट्रदेशः। सहसुप्पइअम्मि जरे, अट्ठम काऊण जो वि पारेइ। अथवा गोमण्डलं नाम गोवर्गः, उपलक्षणत्वान्महिष्यादिवर्गोऽपि / धान्यानि शालिप्रभृतीनि / आदिशब्दाद् वास्तुकुट्यादिपरिग्रहः / एष सीयलअंबदवाणी, न हु पउणइ सो वि अणुवाया।। लौकिको बाह्यसारः। कनकं सुवर्णम्। आदिग्रहणेनरूप्यरत्नादीनि, एष यस्य साधोवरादिको रोग उत्पन्नः स यदि, "तेगिच्छं नाभिनंदेजा, अन्तरित्याभ्यन्तरः सारोलोके लोकविषये मन्तव्यः। एतेन द्विप्रकारेणपि सेविक्खुत्तगवेसए। एवं खुतस्स सामन्नं, जं नकुजान कारवे''||१|| सारेण राज्यं पार्थिवेनाऽचिन्त्यमानं निस्सारम् / लौकोत्तरिकः सारो इति सूत्रमनुश्रित्य प्रतिषिद्धा चिकित्सेतिकृत्वा अभिनवे रोगे क्रियां द्विधा, अन्तर्बहिश्च तत्रान्तःसारो ज्ञानम्, आदिशब्दादर्शनचारित्रे च। चिकित्सां न कारयति, स पश्चात्तस्मिन् रोगे प्रवृद्धि गते सति बहिःसारो वस्त्रादिकः। आदिग्रहणेन शय्यापात्रादीनि गृह्यन्ते। अनेन च यत्नेनापि महताऽप्यादरेण क्रियां कुर्वाणो न मुच्यते रोगात् / यदि द्विविधेनापि लोकोत्तरिकसारेणाचार्येणासार्यमाणो गच्छो निस्सारो पुनरधुनोत्थित एव रोगे क्रियामकारयिष्यत् ततो नीरुगभविष्यत्। यो भवतीति प्रकृतं, तस्माद्गणिनो गच्छमसारयत एतत्प्रायश्चित्तम् / अथवा वा अनुपायेन क्रियां करोति सोऽपि न प्रगुणीभवति, यथा सहसोत्पन्ने