________________ गच्छ 502 - अभिधानराजेन्द्रः - भाग 3 गच्छ महानुभावः / (तत्थ त्ति) तत्र गच्छे, वसतां वासं कुर्वतां, निर्जरा खजूरिपत्तमुंजेणं, जो पमजे उवस्सयं / कर्मक्षयरूपा, भवतीति शेषः / किं भूता?, विपुला महती। कुतः?, नो दया तस्स जीवेसु, सम्मं जाणाहि गोयमा! 76|| इत्याह-यतस्तत्र वसता सारणावारणाचोदनादिभिः, मोऽलाक्षणिकः; (खजूरपत्तमुंजेण त्ति) खजूरिपत्तमयप्रमार्जन्या मुञ्जमयबहुकर्या वा नदोषप्रतिपत्तिर्न दोषाप्तिर्भवति। तत्र विस्मृते क्वचित् कर्तव्ये भवतेदं न यः साधुरूपाश्रयं वसति प्रमार्जयति तस्य मुनेर्जीवेषु दया घृणा नास्ति, कृतमिति सारणा, अकर्तव्यानां निषेधो वारणा, संयमयोगेषु हे गौतम ! त्वं सम्यग् जानीहीति। अनुष्टुप् छन्दः। स्खलितस्याऽयुक्तमेतद्भवादृशां दिधातुमित्यादिखरमधुरवचनैः प्रेरणं जत्थ य बाहिरपाणिअ-बिंदूमित्तं पि गिम्हमाईसु। चोदना। आदिशब्दात्तथैव पुनः पुनः प्रेरणरूपा प्रतिचोदनेति ! ग०२ तिण्हासोसियपाणा, मरणे विमुणी न गिण्हंति // 77 / / अधि। अथ शिष्यस्वरूपप्रतिपादनद्वारेण गच्छस्वरूपमेव (अस्या व्याख्या आउकाय' शब्दे द्वि० भागे 24 पृद्द दृष्टव्या) ग०२ अधि। प्रतिपादयन्नाह अथ स्त्रीकरस्पर्शादिकमिदमवसेयमित्यधिकृत्य गुरुणो कजमकर्ण, खरककसदुहनिहरगिराए। प्रस्तुतमेवोद्भावयतिभणिए तह ति सीसा, भणंति तं गोयमा ! गच्छं // 56 // जत्थित्थीकरफरिसं, अंतरिय कारणे वि उत्पन्ने। गुरुणाऽऽचार्येण कार्य चाकार्य च कार्याकार्य, तस्मिन्, मकारोऽ दिट्ठीविस-दित्तग्गी-वीसं व विवज्जए गच्छे / / 83 // लाक्षणिकः / खरकर्कशदुष्टनिष्टुरगिरा अत्यन्तनिष्ठुरतरवाण्या भणिते प्रवृत्तिनिवृत्त्यर्थ कथिते सति (तह त्ति) तथेति यद्यथा यूयं वदथतत्तथैवेति यत्र गणे स्त्रीकरस्य स्पर्शः, अथवा स्त्रियाः करेणस्पर्शः स्त्रीकरस्पर्शस्तम् यत्र गच्छेशिष्या विनेया भणन्ति, प्रतिपाद्यन्ते इत्यर्थः, तंगच्छं हे गौतम ! उपलक्षणत्वात् स्त्रीपादादिस्पर्श च कथंभूतम् ?.(अंतरियं) अपिशब्दस्येहाऽपि संबन्धाद् अन्तरितमपि वस्वादिना जातान्तरमपि घण्टालालान्यायेन भणन्तीति क्रियाया अत्रापि संबन्धात् भणन्ति किं पुनरनन्तरितम्, कारणेऽपि कण्टकरोगोन्मत्तत्वादिके उत्पन्ने सजाते प्रतिपादयन्ति, तीर्थंकरगणधरादय इति शेषः / ग०२ अधि)। सति, किं पुनरकारणे, दृष्टिविषश्च सर्पविशेषः, दीप्ताग्निश्च ज्वलितवह्निः, आर्थिकाभिः सह न संवदन्ति विषंच हालाहलदीनि, समाहारद्वन्द्वः तदिव वर्जयेद् उत्सर्गमार्गेण दूरतः जत्थय अबाहि समं ,धेरा वि न उल्लवंति गयदसणा। त्यजेन्मुनिसमुदायः (गच्छत्ति) स गच्छः स्यादिति शेषः // 83 // न य झायंतित्थीणं, अंगोवंगाइ तं गच्छं // 6 // बालाए बुढाए, नत्तुअ दुहिआएँ अहव भइणीए। यत्र च गच्छे आर्याभिः साध्वीभिः समं साधु स्थविरा अपि साधवः, किं नय कीरइ तणुफरिसं, गोयम ! गच्छं तयं भणियं / / 54!! पुनस्तरुणाः,'न उल्लवंति' नाऽऽलापादि कुर्वन्ति। किं मूताः?, गता इहापवर्गस्य सर्वत्र सुबन्धाद्बालाया अपि अप्राप्तयौवनाया अपि, किं नष्टा दशना दन्ता येषां ते गतदशनाः; न च ध्यायन्ति स्वीणां पुनःप्राप्तवनायाः, वृद्धाया अपि अतिक्रान्तयौवनाया अपि, किं नारीणामङ्गोणङ्गानि। तत्राऽङ्गान्यष्टौ-बाहुद्वयम्, ऊरुद्वयं, पृष्टिः, शिरः, पुनरनतिक्रान्तयौवनायाः, एवंविधायाः कस्याः?, इत्याह-नप्तृका पौत्री, हृदयम्, उदरं च / उपाङ्गानि-कर्ण-नेत्र-नासिकादीनि / तं गच्छं तस्था अपि दुहिता पुत्री, तस्या अपि, अथवा भगिनी स्वसा, तस्या वदन्तीतिशेषः। ग०२अधिका(व्याख्या 63 गाथा च'अज्जासंसग्गी' शब्दे अपि, बालनद्धोपलक्षणत्वादस्य दौहित्री-भ्रातृजा-जामेयी-पितृष्वसृप्र०भा० 224 पृष्ठे द्रष्टव्या) माताष्वसृ -जननी-माता--मही-पितामहीग्रहः / कोऽर्थः ?, षट्काययतनावान्गच्छः नप्तृकादीनामेकादशानां नालबद्धानामपि स्त्रीणां, किंपुनरनालबद्धानां अथ पृथिव्यादिषमजीवयतनामाश्रित्य प्रस्तुतमेवाह तनुस्पर्शः, उपलक्षणत्वात्सविलासशब्दश्रवणादिच यत्र गच्छे न च नैव पुढविदगअगणिमारुअवाउणस्सइतसाण विविहाणं। क्रियते हे गौतम ! स गच्छो भणित इति / इह हि सबन्धिन्या अपि स्त्रिया मरणंते दिन पीमा, कीरइ मणसा तयं गच्छं // 75 / / अइस्पर्शादिवर्जन, स्त्रीस्पर्शस्योत्कटमोहोदयहेतुत्वात्। ग०२ अधि० पृथिवीच पृथिवीच पृथिवीकायः, उदकं च उदकं च, अग्निश्च वद्दिश्च, क्रयविक्रयकारीगच्छो न भवतिमारुतश्च वायुश्व, क्षुद्रजन्तवोऽनेनेति मरुत्, मरुदेव मारुतः, स चासौ जत्थ य मुणिणो कयवि-कयाइँ कुव्वंति संजमब्मट्ठा वायुश्च म्रियन्ते मारुतवायुः, अतिचञ्चलत्वेन क्षुद्रसत्त्वोपद्रवकारी तं गच्छं गुणसायर!, विसं व दूरं परिहरिजा / / 103|| समीरणः; वनस्पतिश्च प्रत्येकसाधारणरूपः, त्रसाश्च द्वित्रिचतुः यत्र गणे मुनयो द्रव्यसाधवः क्रयं मुल्येन वस्त्रपात्रौषधशिष्यादिग्रहण, पञ्चेन्द्रियरूपास्ते तथा, तेषां विविधानामनेकप्रकाराणां, पीडा बाधा, विक्रयं च मूल्येनान्येषां वस्त्रपात्रादिकार्पणं कुर्वन्ति / चशब्दादन्यैः मरणान्तेऽपि यत्र गच्छे मनसा, उपलक्षणत्वाद्वचनकायाभ्यां चन क्रियते कारयन्ति, अनुमोदयन्ति वा, किंभूता मुनयः ?, संयमभ्रष्टा मुनिभिः, हे गौतम ! सगच्छः स्यादिति।गाथाच्छन्दः / क्वचिद्'वाउत्ति' दूरीकृतचारित्रगुणाः, गुणसागरेति गौतमामन्त्रम्, तं गच्छं विषमिव पदं न दृश्यते, तत्र व्याख्यानं सुकरमेव, छन्दस्तूपगीतिः / तल्लक्षणं हालाहलमिव दूरतः परिहरेत् सन्मुनिः। अत्र विषस्योपमा देशसाम्येन, चेदम्-"आर्या द्वितीय केऽर्द्ध, यद्गदितं लक्षणं तत्स्यात्।। यतो विषादेकं मरणं भवति, संयमभ्रष्टगच्छात्वनन्तानि जन्ममरणानि यधुभयोरपि दलयो-रूपगीतिं तां मुनिब्रूते"|१ इति॥ भवन्तीति / ग०२ अधि०