________________ गच्छ 801 - अभिधानराजेन्द्रः - भाग 3 गच्छ गामिगच्छसङ्गतिं परित्यज्यैव सन्मार्गगामिनि गच्छे संवसनीयमितिज्ञा- युक्तस्यापि, वीर्य प्रधानधर्मानुष्ठानकरणोत्साह रूपं, समुच्छलेत् पनार्थं प्रथममुन्मार्गगामिगच्छसंवासे परमाऽपायफलं दर्शयति प्रादुर्भवत्। सोऽपि जिनोक्तमोक्षमार्गक्रियां कुर्यादित्यर्थः, षष्ठाडोक्तशेलअत्थेगे गोयमा! पाणी, जे उम्मग्गपइट्ठिए। काचार्यवदिति। त्रीण्यपि विषमाक्षराणीति गाथाच्छन्दांसि। ग०१ अधिo गच्छम्मि संवसित्ता णं भमई भवपरंपरं // 2 // गच्छस्थाऽगच्छत्वं यथा स्यात्तथाऽऽह-- हे गौतम ! सन्त्ये के केचन प्राणिनः सत्त्वा ये उन्मार्गप्रतिष्ठते पजलंति जत्थ धगधग-धगस्स गुरुण वि चोइए सीसा। उन्मार्गगामिनि गच्छे संवस्य संवासं कृत्वा,'ण' णं इति वाक्यालङ्कारे, रागद्दोसेण विअणु-सए तं गोयम ! न गच्छं / / 5 / / भवपरम्परां संसारपरिपाटी भ्रमन्ति / अत्र वचनव्यत्ययो दीर्घत्वं च प्रज्वलन्ति अग्निवद्यत्र गच्छे (धगधगधगस्सत्ति) अनुकरणशब्दोऽयं प्राकृतत्वात्। एवमग्रेऽपितत्रतत्र वचनादिव्यत्यय-हस्वत्वदीर्घत्वविभक्ति धगधगिति, धगधगायमानं यथा स्यात्तथेत्यर्थः। प्राकृतत्वाचैवं प्रयोगः / लोपादि प्राकृतत्वादिनिबन्धमनुतनुक्तमपि स्वयमभ्यूह्यम्। असत्सङ्गो गुरुणाऽऽचार्येण, अपिशब्दादुपाध्यायादिनाऽपि (चोइए त्ति) भवादृशामहि सतोऽपि शीलस्य विलयेन पातहेतुरेव / उच्यते चान्यत्रापि-"यदि युक्तमेतदित्यादिना प्रकारेण नोदिते सति। के?, शिष्या अन्तेवासिनः, सत्सङ्गनिरतो, भविष्यसि भविष्यसि / अथाऽसज्जनगोष्ठीषु, पतिष्यसि केन प्रज्वलन्ति ?, रागद्वेषेण, अत्रा समाहारद्वन्द्वादेकवचनम् / पतिष्यसि " // 1 // इह च "अत्थेगे गोयमा ! पाणी' इत्यादि तथाऽनुशयेनापि 'हा ! कथं निरन्तरातिदुःसहदुःखसन्तापव्यासगौतमामन्त्रणश्रीमन्महावीर निर्वचनवाक्योपलम्भाद् हे भदन्त ! किं कुलीकृतान्तःकरणा प्रव्रज्योररीकृता मया' इत्यादिपश्चात्तापकरणेन सन्ति केचन प्राणिनः, ये उन्मार्गगामिनि गच्छे संवस्य भवपरम्परां चेत्यर्थः। अपिशब्दः चशब्दार्थे। यद्वारागद्वेषेण, किंभूतेन ?,(विअणुसएण भ्रमन्तीत्यादिरूपं यथासवि सभगवदामन्त्रण श्रीगौतमप्रश्नवाक्य त्ति) विगतोऽनुशयः पश्चात्तापो यत्र तद्व्यनुशयं, तेन, पश्चात्तापरहिमनुक्तमपिज्ञेयम्; प्रश्नमन्तरेण निर्वचनस्य प्रायोऽसंभवात्। एवमुत्तत्रापि तेनेत्यर्थः / हे गौतम ! स गच्छो न भवतीति / ग०२ अधि०। तत्र तत्र प्रश्नवाक्यं यथासंभवि स्वयमेव वाच्यमिति। (ग०) उम्मग्गपट्टियं गच्छं,जे वासे लिंगजीवाणं // सदाचारलक्षणो गच्छ: से णं निविग्धमकिलिलु, सामन्नं संजमं तवं। अथ गाथात्रयेण सदाचारगच्छसंवासगुणानाह ण लभेजा ते सिया भावे, मोक्खे दूरयरंतिए। (महा०) जामद्ध-जाम-दिण पक्खं,मासं संवच्छर पि वा। (अत्थेगे गोयमेत्यादिगाथास्तुगच्छाचार पाठेन गतार्थाः) सम्मग्गपट्ठिए गच्छे, संवसमाणस्स गोयमा!||३|| वीरिएणं तु जीवस्स, समुच्छलिएण गोयमा ! / / जम्मंतरकए पावे, पाणी मुहुत्तेण निदहे। लीलाअलसमाणस्स, निरुच्छाहस्स वीमणं। तम्हा निउणं निभालेउ, गच्छं संमग्गपट्ठियं / / पिक्खविक्खइ अण्णेसिं,महाणुभागाण साहुणं // 4 // निवसेज तत्थ आजम्म, गोयमा ! संजए मुणी। उज्जमं सव्वथामेसु, घोरवीरतवाइयं।। से भयवं ! कयरेणं से गच्छे जेणं वासेज्जा? एवं तु गच्छस्स लज्जं संकं अइक्कम्म, तस्स विरियं समुच्छले / / 5 / / पुच्छा० जाव णं वयासी जत्थ गोयमा ! णं समसत्तुमित्तपरैके यामार्द्ध चतुर्घटिकं, याम प्रहरं, दिनमहोरात्रम् अत्र पदत्रयेऽपि अचंतसुनिम्मलविसुद्धतकरणे आसायणाभीरू सपरोवयारविभक्तिलोपः प्राकृतत्वात् / समाहारद्वन्द्वो वा चतुर्णा पदानाम् / पक्ष मन्भुजइ अचंतं छजीवनिकायवच्छले सव्वालंबणविप्पमुक्के पञ्चदशदिनात्मकं, मासं पक्षद्वयात्मकं, संवत्सरं द्वादशमासात्मक, अचंतमप्पयादी सविसेसवितियसमयसन्मावे रोहऽट्टज्झाणअपिशब्दावर्षयादिकंयावत् / वाशब्दो विकल्पार्थः / सन्मार्गप्रस्थिते विप्पमुक्के सव्वत्थ अणिगहियबलवीरियपुरिसक्कारपरक्कमे आप्तोक्तमार्गप्रवृत्ते, गच्छे गणे संवसतो निवासं कुर्वाणस्य, जन्तोरिति एगतेणं संजई कप्पपरिभोगविरए एगतेणं धम्मंतरायभीरू शेषः, हे गौतम ! कथंभूतस्य ?, लीलया अलसायमानस्य, एगंतेणं तत्तरुई एगतेणं इत्थिकहा भत्तकहा तेणकहा रायकहा अनलसोऽलसो भवतीति अलसायते; अलसायते इति अलसायमानः, | जणवयकहा परिभट्ठायारकहा एवं तिन्नि तिय अट्ठारस बत्तीसं तस्य / अत्र "डाच लोहिताभ्यः पित्'१३।४।३०। इति (हैम) सूत्रेण विचित्तसप्पभेयसवविगहाविप्पमुक्के एगतेणं जहासत्तीए लोहितादेराकृतिगणत्वात् च्व्यर्थे क्यङ्ग प्रत्ययः / निरुत्साहस्य अट्ठारसण्डं सीलंगसहस्साणं आराहगे सयलमहम्निसाणुनिरुद्यमस्य (वीमणं ति) पष्ठ्यर्थे द्वितीया, विमनस्कस्य शून्यचित्तस्य, समयगिलाए जहोवइयमग्गपरूवए बहुगुणकलिए मग्गहिए (पिक्खविक्खइत्ति) पश्यतः; अन्येषां महानुभागानां महाप्रभावाणा अक्खलियसीलंगमहासत्ते महाणुभागे नाणदसणचरणगुणोववेए साधूनाम्, उद्यममनालस्यं, सर्वस्थामसुसर्वक्रियासु, कथंभूतमुद्यमम्?, गाणी। महा०५ उ०॥ घोरवीरतपाइयं त्ति) घोरं दारुणमं अल्पसत्वे दुरनुचरत्वात् (वीर त्ति) गच्छे वसंता बही निर्जरास्यादित्याहवीर भवं वैरं, वीरैः साध्यमानत्वात्, एवंविधं तपआदिर्यत्र तम् / गच्छो महाणुभावो, तत्थ वसंताण निञ्जरा विउला। आदिशब्दाद्वैयावृत्त्यादिकम् / लज्जां व्रीडां, शङ्कां जिनोक्ते संशयरूपाम्, सारणवारणचोयण माईहिंनदोसपडिवत्ती॥५१॥ अतिक्रम्य परित्यज्य, स्थितस्येति शेषः। तस्य सुखशीलत्यादिदोष- | गच्छः सुविहितमुनिवृन्दरूपः, महाननुभावः प्रभावो यस्याऽसौ