SearchBrowseAboutContactDonate
Page Preview
Page 824
Loading...
Download File
Download File
Page Text
________________ गंभीरपयत्थविरइय ८००-अभिधानराजेन्द्रः भाग-३ गच्छ गंभीरपयत्थविरइय त्रि० (गम्भीरपदार्थविरचित) गम्भीररैतुच्छैः पदार्थानां | गग्ग पुं० (गर्ग) गौतमगोत्रविशेषभूतपुरुष, स्था०७ठा०। सच भरद्वाजगोत्र शब्दानामथैरभिधेयैर्विरचितानि दृब्धानि गम्भीरपदार्थविरचितानि / इति स्मृतिः / तस्य गोत्रापत्यं गर्ग-यत्-गा-पर्यः / तदोत्रापत्ये, पुं०। महार्थेषु, "सारा पुण थुई थोत्ता, गंभीरपयत्थविरइया जे उ, " पञ्चा० स्त्री० / वाच० / स्वनामख्याते मुनौ, "थेरे गणहरे गग्गे मुणी आसी' 7 विव०। गार्यो नाम गर्गगोत्रोत्पन्नत्वाद् गार्ग्यः / उत्त० 26 अ०। (तस्य गंभीरपोयपट्टणन० (गम्भीरपोतपट्टन) समुद्रतटस्थेपोतावलगनस्थाने ग्राम, कुशिष्यत्यागः 'खलुंक' शब्देऽस्मिन्नेव भागे 725 पृष्ठे द्रष्टव्यः) प्रश्नः "जेणेव गंम्भीरपोयपट्टणे तेणेव उवागच्छति" ज्ञा० 1 श्रु०१७ अ०। गर्गाचार्यत्यक्तपश्शशतसाधूनां साधुत्वं सम्भाव्वते नवा ? गंभीरमज्झ त्रि० (गम्भीरमध्य) गम्भीरं मध्यं यस्य स गम्भीरमध्यः / स्वेच्छाचारित्वात् / उत्तरम्-गर्गाचार्यत्यक्तशिष्याणां व्यवहारतः अप्राप्तमध्ये भवार्णवे, अष्ट० 22 अष्ट / साधुत्वेऽपि परमार्थतः साधुत्वाऽभाव एव संभाव्यते / ही० 2 प्रका० / गंभीरमालिणी स्त्री० (गम्भीरमालिनी) गम्भीरं जलं मलते धारयतीति पाशककेवलिकर्मविपाकनाम्नोग्रन्थयोः कर्तरि स्वनामख्याते आचार्य, गम्भीरमालिनी। महाविदेहे सुवल्गुविजयेऽन्तर्नदीभेदे, जं० 4 वक्ष ! स च विक्रमसंवत् 662 वर्षे आसीत् / जै० इ० / यून्यपत्ये फक्स्था० / 'दो गम्भीरमालिणीउ' स्था० 2 ठा०३ उ०। गाायणः / यूनि तद्गोत्रापत्ये, पुं० / स्त्री० / बहुषु यत्रो लुग् अस्त्रियाम्। गंभीररोमहरिस त्रि० (गम्भीररोमहर्ष) गम्भीरोऽतीवोत्कटो रोमाद्धर्षों कुणिरोगाक्रान्ते मुनिभेदे, याच०। भयवशायेभ्यस्ते गम्भीररोमहर्षाः दृष्टिभयानकेषु, यद्दर्शनमात्रेजन्तूनां गग्गर न० (गद्गद)"संख्यागददे रः"। 1 / 216 / / इति दस्य रः। भयसम्पादनेन मात्रार्गलरोमहर्ष मुत्पादयन्तीति। जी०३ प्रति०।। "गग्गरं प्रा० 1 पाद // गंभीरलोमहरिसजणण त्रि० (गम्भीररोमहर्षजनन) गम्भीरश्चासौ गर्गर पुं० स्त्री० गर्गेति शब्दं राति / रा-क / गृ-वा गरन् / तरुणपशौ, भीषणत्वाद्रोमहर्षजननश्चेति गम्भीररोमहर्षजननः / भीषणे दधिमन्थनभाण्डे च / वाच०। रोमहर्षजनने, भ०६ श०५ उ०। गग्गरी स्त्री० (गर्गरी) गर्गर-अल्प्पार्थे डीप / स्वल्पघटे, वाच० / यावता गंभीरविजय पुं० (गम्भीरविजय) गम्भीरमप्रकाशं विजय आश्रयः / वृष्टनाकाशबिन्दुभिर्महती गर्गरी भूयते। विशे अनु०। अप्रकाशाश्रये, "गंभीरविजया एए. पाणा दुप्पडिलेहणा " (56) गच्छ पुं० (गच्छ) समुदाये, आ० म० प्र० / अनु० / एकाचार्य्यपरिवारे, दश०६अ। औ० / जीवा० / एकाचार्यप्रणेयसाधुसमुदाये, पञ्चा० 18 विव० / ध०। गंभीरसहत्त न० (गम्भीरशब्दत्व) मेघस्येव शब्दनत्वे चतुर्थे सत्यवचना गच्छमानम्-तिगमाइया गच्छा, सहस्सवत्तीसई उसभेण / ऽतिशये, औ०। गंभीरा स्त्री० (गम्भीरा) ग्लानसाधु प्रति जागरणयोग्यायां साध्व्याम्, त्रिकादयंस्त्रिचतुःप्रभृतिपुरुषपरिमाणा गच्छा भवेयुः / किमुक्तं भवति? "काउंन उत्तणेइ“ गम्भीरा या वैयावृत्त्यं कृत्वा न उत्तणेइ, गर्वबुद्ध्या न एकस्मिन् गच्छे जघन्यतस्वयोजना भवन्ति, गच्छस्य साधुसमुदायरूपप्रकाशयति सा / व्य०५ उ०। चतुरिन्द्रियभेदे, प्रज्ञा०१ पद / जी०। त्वात्तस्य च त्रयाणामधस्तादभावादिति। तत ऊर्ध्वं ये चतुःपञ्चप्रभृतिगंभीराहरण न० (गम्भीरोदाहरण) महापुरुषगतेऽतुच्छज्ञाने, पञ्चा०६ विव०॥ पुरुषसंख्याका गच्छास्ते मध्यमपरिमाणतः प्रतिपत्तव्यास्तावद्यातदुत्कृष्ट गंभीरिम न० (गाम्भीर्य) परैरलब्धमध्यो गम्भीरस्तद्भावो गाम्भीर्यम् / परिमाणं न प्राप्नोति। किं पुनस्तद् ? इति चेदत आह-(सहस्स बत्तीसई षो०४ विव०। अल्पशेमुष्याऽज्ञातमध्यत्वे, जीवा०३ अधि०। उसभेण त्ति) द्वात्रिंशत्सहस्त्राण्येकस्मिन् गच्छे उत्कृष्ट साधूनां परिमाणं, गगणन० (गगन) अम्बरे, चं० प्र०१८ पाहु०। आकाशे, उत्त०२६ अ०) यथा श्रीऋषभस्वामिप्रथमगणधरस्य भगवत ऋषभसेनस्येति / बृ०१ रा०। "गगणमिव निरालंबो'" स्था०६ ठा०। उ० व्य०। गगणतल न० (गगनतल) अम्बरतले, रा०। चं० प्र० / जी01 कल्प०। अथ गच्छाचारोक्तगच्छविधिरभिधीयतेस०। "गगणतलविमलविपुलगमणगश्चवलचलियमणप्पवणजइण नमिऊण महावीरं, तिअसिंदनमंसि महामार्ग। सिग्घयेगा'' गगनतले विमले विपुले च यद्मनं तस्य सम्बन्धी शीघ्रवेग गच्छायारं किंची, उद्धरिमो सुयसमुद्दाओ॥१॥ग०। इति सत्बन्धः / गतिश्चपला स्वरूपत एव यस्य तद्गतिचपलं, तच्च इह हि साधुना इहपरलोकहितार्थ सदाचारगच्छसंवासो विधेयोऽसदातच्चलितं च गन्तु प्रवृत्तं तद्विधं यन्मनः पवनश्च तयोर्जयनशीलोऽत एवं चारगच्छसंवासश्च परिहार्यः, क्रमेण परमशुभाशुभफलत्वात् / तत्रापि शीघ्रो वेगो येषां ते तथा / औ० / आकाशतले, भ०६ श० 33 उ० / अपरिकर्मितप्रदेशं चित्रकरणमिव, सच्छिद्रप्रवहणं समुद्रतरणमिव, कल्प / गगनतलमम्बरमनुलिखन्ति अभिलक्षयन्ति शिखराणि येषां ते अपरिवर्जिताऽपथ्यं तथ्यौषधकरणमिव, अव्याकरणाध्ययनमन्यगगनतलानुलिखच्छिखराः / जी०३ प्रति / रा०। स०। सू० प्र०।। शास्त्राऽध्ययनमिव, अपरिबद्धपीठं भित्ति चयनमिव, सधूलीकं लिम्पनमिव, गगणवल्लह न० (गगनवल्लभ) वैताढ्य नगे उत्तरश्रेण्यां नमिविनमिभ्यां | अनम्भः सङ्गं कमलरोपणमिव, अलोचनं मुखमण्डनमिव, अन्तर्गृद्धं च निवासिते नगरभेदे, कल्प०७ क्षण। अपरित्यक्तोन्मार्गगामिगच्छसङ्ग सदाचारगच्छसंवसनमित्युन्मार्ग--
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy