________________ गंधणाम ७६७-अमिधानराजेन्द्रः भाग-३ गंधमायण फासा गुरुलघुमिउखर--सीउण्हसिणिद्धरुक्खडा।। 40 // | इह गन्धशब्दः प्रक्रमाद्गम्यते / ततः सुरभिगन्धोदुरभिगन्धश्च द्वेधा गन्धः / तत्र सौमुख्यकृत्सुरभिगन्धः, यदुदयाज्जन्तुशरीरं कर्पूरादिवत् सुरभिगन्धं भवति, तत्सुरभिगन्धनाम / वैमुख्यकृद् दुरभिगन्धः, यदुदयाज्जन्तुशरीरं लशुनादिवदुरभिगन्धं भवति तद्दुरभिगन्धनाम। अत्राप्युभयसंयोगजाः पृथग् नोक्ताः, एतत्संसर्गजत्वादेव भेदाऽविवक्षणात् / उक्तं द्विधा गन्धनाम। कर्म०१ कर्म। स० श्रा०ा पं० सं०। गन्धरूपे अर्थे, से किं तं गंधनामे ?, गंधनामे दुविहे पण्णत्ते, तं जहासुरभिगंधनामे दुरभिगंधनामे। सेत्तं गंधनामे / अनु०। गंधदव्य न० (गन्धद्रव्य) गन्धप्रधाने श्रीखण्डादौ, उत्त०१ अ०। आ० मला नागकेसरे, वाच०। गंधदेवी स्त्री० (गन्धदेवी) सौधर्म कल्पे देवीभेदे, सा च पूर्वभवे पार्श्वस्वाम्यन्तिके प्रव्रज्य कालं कृत्वा सौधर्मे कल्पे गन्धविमाने देवीत्वेनोपपन्नेति। नि०४ वर्ग। गंधपरिणयत्रि० (गन्धपरिणत) गन्धतः परिणतः। गन्धभाजि, प्रज्ञा०१पदा गंधपरिणाम पुं० (गंधपरिणाम) अजीवपरिणामभेदे, "गंधपरिणाम णं भंते ! कतिविहे पण्णत्ते ? गोयमा ! दुविहे पण्णत्ते / तं जहासुभिगंधपरिणामे दुभिगंधपरिणामे य" / प्रज्ञा० 13 पद। गंधपिसाअ (देशी) गान्धिके, दे ना०२ वर्ग। गंधप्पिय पुं० (गन्धप्रिय) पद्मखण्डनगरराजज्येष्ठपुत्रे ग०२ अधि०। आ० म०। आचा०। (स चाऽपरमात्रा गन्धेन मारित इति 'घाणेदिय' शब्दे द्रष्टव्यम्) गंधर्मत त्रि० (गन्धवत्) प्रशंसायामतिशायने वा मतुः। प्रशस्तगन्धयुक्ते, अतिशयितगन्धयुक्तेच। स्था० 4 ठा०४ उ०। आचा० सूत्र०। गंधमायण पुं० (गन्धमादन) गजदन्तकगिरिविशेषे, प्रश्न०२ संब० द्वार! गन्धमादनवक्षस्कारगिरिप्रश्नमाहकहिणं भंते ! महाविदेहे वासे गंधमायणे णामं वक्खार पय्वए पण्णत्ते ? गोयमा ! णीलवंतस्स वासहरपव्वयस्स दाहिणेणं, मंदरस्स पव्वयस्स उत्तरपञ्चच्छिमेणं, गंधिलावइस्स विजयस्स पुरच्छिमेणं, उत्तरकुराए पञ्चच्छिमेणं; एत्थ णं महाविदेहे वासे गंधमायणे णामं वक्खारपव्वएपण्णत्ते। उत्तरदाहि णायए पाईणपडीणवित्थिपणे तीसं जोअणसहस्साई दुण्णिं अयणवुत्तरे जोअणसए छच य एगूणवीसइभाए जोअणस्स आयामेणं णीलवंतवासहरपव्वयं / तेणं चत्तारिजोयणसयाई उड्डं उबत्तेणं, चत्तारी गाउअसयाई उव्वेहेणं, पंचजोअणसयाई विक्खंभेणं, तयाणंतरं च णं मायाए मायाए उस्सेउव्वेहपरिवुडमाणे परिवृडमाणे विक्खंभपरिहाणीए परिहायमाणे परिहायमाणे मंदरपव्वयंतेणं पंचजोअणसयाइं जं उचतेणं, पंचगाउअसयाइं उटवे हेणं, अंगुलस्स असंखिज्जइभागं विक्खंभेणं पण्णत्ते / गयदंतसंठाणसंठिए सव्यरयणामए अच्छे। उमओ पासिंदोहिं पउमवरवेइआहिं दोहिं अवणसंमेहिं सव्वओ समंता संपरिक्खित्ते गंधमायणस्स णं वक्खारपव्वयस्स उप्पिं बहुसमरमणिज्जे भूमिभागे०जाव आसयं तिसयं ति।। (कहि णमित्यादि) भदन्त ! महाविदेहे वर्षे गन्धमादनो नाम वक्षसि मध्ये गोप्यं क्षेत्रं द्वौ संभूय कुर्वन्तीति वक्षस्काराः, तज्जातीयोऽयमिति वक्षस्कारपर्वतो गजदन्ताऽपरपर्यायः प्रज्ञप्तः ? गौतम ! नीलवन्नाम्नो वर्षधरपर्वतस्य दक्षिणभागेन, मन्दरपर्वतस्य मेरोरुत्तरपश्चिमायां च, अन्तरालवर्तिना दिग्विभागेन वायव्यकोणेनेत्यर्थः / गन्धिलावत्याः शीतोदोत्तरकूलवर्तिनोऽष्टमविजयस्य पूर्वेण, उत्तरकुरूणां सर्वोकृष्टभोगभूमिक्षेत्रस्य पश्चिमेन, अत्रान्तरे महाविदेहे वर्षे गन्धमादनो नाम वक्षस्कारपर्वतः प्रज्ञप्तः / उत्तरदक्षिणयोरायतप्राचीनप्रतीचीनयोः पूर्वपश्चिमयोर्दिशोर्विस्तीर्णः त्रिंशद्योजनसहस्त्राणि द्वे च नवोत्तरे योजनशते षट् एकोनविंशतिभागान योजनस्यायामेन / अत्र यद्यपि वर्षधराद्रिसम्बन्धमूलानां वक्षस्कारगिरीणां साधिकैकाऽष्टशतद्विचत्वारिंशद्योजनप्रमाणकुरुक्षेत्रान्तर्वर्तिनामेतावानायामो न संपद्यते, तथाऽप्येषां चक्रीभावपरिणतत्वेन बहुतरक्षेत्राऽवगाहित्वात् संभवतीति। नीलवर्षधरसमीपे चत्वारि योजनशतानि उोच्चत्वेन, चत्वारि गव्यूतशतानि उद्वेधन, पञ्चयोजनशतानि विष्कम्भेण, तदनन्तरं मात्रया मात्रया क्रमेण क्रमेणोत्सेधोद्वेधयोरुचत्वोचत्वपरिवृद्ध्या परिवर्धमानः परिवर्धमानो विष्कम्भपरिहीयमाणः परिहीयमाणो मन्दरपर्वतस्य मेरोरन्ते समीपे पञ्चयोजनशतान्यूर्योच्चत्वेन, पञ्चगव्यूतिशतान्युधेन, अङ्कुलस्यासंख्यभागविष्कम्भेण प्रज्ञप्तः। गजदन्तस्य यत्संस्थान प्रारम्भे नीचत्वमन्ते उच्चत्वमित्येवं, तेन संस्थितः सर्वात्मना रत्नमयः / श्रीउमास्वातिवाचककृतजम्बूद्वीपसमासप्रकरणे तु कनकमय इति, शेष प्राग्वत् / अथास्य भूमिसौभाग्यमावेदयति-(गंधमायणस्स इत्यादि) गन्धमादनस्यवक्षस्कारपर्वतस्योपरि बहुसमरमणीयो भूमिभागः प्रज्ञप्तः / अत्र यावत्पदांद्वैताढ्यादिशिखरतलवर्णकगतं सर्वं बोध्यम्। जं०४ वक्ष० / (कूटान्यस्य कूड' शब्देऽस्मिन्नेव भागे 625 पृष्ठे उक्तानि) से के णटेणं मंते ! एवं दुबइ गंधमायणे वक्खारपटवए गंधमायणे वक्खारपट्वए ? गोयमा ! गंधमायणस्स णं वक्खारपव्वयस्स गंधे से जहा णामए कोहपुडाण वा० जाव पिसिज्जमाणाण वा उक्किरिजमाणाण वा विकिरिजमाणाण वा परिभुजमाणाण वा० जाव उराला मणुण्णा० जाव गंधा अभिणिस्सर्वति / भवे एआरूवे ? णो इणटे समडे, गंधमायणस्स णं इत्तो इतराए चेव० जाव गंधे पण्णत्ते, से एणद्वेणं गोअमा ! एवं दुच्चइ गंधमायणवक्खारपटवए गंधमायणवक्खारपब्वए। गंधमायणे अ इत्थ देवे महिवीए परिवसइ, अदुत्तरं च णं सासए णामधिज्जे // सम्प्रति नामार्थ पिपृच्छिषुराह-(से के णतुणमित्यादि) प्रश्नसूत्रं सुगमम् / उत्तरसूत्रे गन्धमादनस्य वक्षस्कारपर्वतस्य गन्धः स यथा नाम कोष्टपुटानां यावत् पदात्, तगरपुटादीनां