________________ गंध ७६६-अमिधानराजेन्द्रः भाग-३ गंधम्ढ बाधा हवेज कोयी, विजुविदेसाततो कप्पे / / 120 // तत्र पदैकदेशे पदसमुदायोपचारात् 'गन्धाङ्ग' इति गन्धाङ्गानीति द्रष्टव्यं, अणपज्जो जिंघेज्जा, अणपज्जो अजाणमाणो जिंघति अप्पज्जो व प्रज्ञप्तानि? तथा कति गन्धाङ्गशतानि प्रज्ञप्तानि ? भगवानाह-गौतम ! जाणमाणो पयागरादिसु त्ति रातो जग्गियव्वं / तत्थ किंचि एरिसंपुप्फफलं सप्त गन्धाङ्गानि सप्त गन्धाङ्गशतानि प्राप्तानि / इह सप्त गन्धाङ्गानि जेण जिंधिएण णिवाणए त्ति / आदिसद्दातो निद्रालाभे वा निमित्तं परिस्थूलजातिभेदादमूनितद्यथा, मूलं त्वक् काष्ठं निर्यासः पत्रं पुष्पं फलं जिंधति / वाहीवाकोतिजिंघिएण उवसमति तं विज्जुवदेसा जिंघति। च। तत्र मूलं मुत्सावालकोशीरादि, त्वक् सुवर्णवल्लीत्वचाप्रभृति,काष्ठं इमेण विहिणा चन्दनागरुप्रभृति, निर्यासः कर्पूरादि, पत्रं जातिपत्रतमालपत्रादि, पुष्पं अचित्तमसंबद्धं, पुटवं जिंघे ततो य संबद्धं। प्रियङ्गुनागरपुष्पादि, फलं जातिफलककङ्कोलकैलालवङ्गप्रभृति, एते च अचित्तमसंबद्धं, सचित्तं वेव संबद्धं // 121 // वर्णमधिकृत्य प्रत्येकं कृष्णादिभेदात् पञ्च पञ्च भेदा इति वर्णपञ्चकेन अच्चित्तेदव्वे गंधं असंबद्धं नासिकाग्रे (पुव्वं ति) पढमं जिंघति। ततोतं / गुण्यन्ते, जाताः पञ्चत्रिंशत्। गन्धचिन्तायामेते सुरभिगन्धयः एवेत्येकेन चेव अचित्तं संबद्ध / ततो सचित्तं संबद्धं जिंघति // नि० चू० 1 उ०॥ गुणिताः, पञ्चत्रिंशद् जाताः / पञ्चत्रिंशदेव एकेन गुणिताः, तदेव भवतीति जे भिक्खू अचित्तपतिट्ठियं गंध जिंधति, जिंघेतं वा न्यायात् तत्राप्येकैकस्मिन् वर्णभेदे रसपञ्चकं द्रव्यभेदेन विविक्तं प्राप्यते साइज्जइ / / 6 / / इति सा पञ्चत्रिंशद्रसपञ्चकेन गुण्यते, जातंपञ्चसततं शतम्। स्पर्शाश्च जे भिक्खू अचित्तं गंधं जिंघतीत्यादिणिज्जीवे चंदणादिकद्रुगंधं जिंघति यद्याप्यष्टौ भवन्तितथापि गन्धाङ्गेषु यथोक्तरूपेषु प्रशस्या व्यवहातरश्चमासलहुं / त्वार एव मुदुलघुशीतोष्णरूपास्ततः पञ्चसप्ततं शतम् / स्पर्शचतुष्टयेन जो गंधो जीवदढे, दवमीसो य होति अचित्तो। गुण्यते, जातानि सप्तशतानि / उक्तं च-मूलतयकट्ठनिज्जाससंबद्धासंबद्धा य, सिंघणा तस्स णातच्चा।।३।। पत्तपुप्फफलमो य गंधंगा / वण्णादुत्तरर्भया, गंधंगसया मुणेयव्वा // 1 // सो तं संबद्धा वा बितीयपदसचित्तमसंबद्धम् / एता उ जिंघा पढमुद्देसो।। अस्या व्याख्यानरूपं गाथाद्वयम्नि० चू०२ उ०। 'मुच्छा सुवण्णवल्ली, अगरुवालो तमालपत्तं च / अह भंते ! कोहपुडाण वा केतईपुडाण वा अणुवायंसि तह य पियंगू (जाईफलं च) जाईए गंधंगा गुणणाए। सत्तसया पंचर्हि, वण्णैहिं सुरभिंगधेण! उन्भिज्जमाणाण वा०जाद ठाणा ओट्ठाणं संकामिज्जमाणाणं रसपणगेणं तह फासेहिं यवउहिं मेत्तेहिं"। कि कोटे वाइल्जाव केतई वाति ? गोयमा ! णो कोहे वाति० "अत्र (जाईए गंधंगा इति) जात्यजात्यभेदेनामूनि गन्धाङ्गानि / शेष जाव णो केतईवाइ, घाणसहगया पोग्गला वाइ।। भावितम् / (कई णमित्यादि) कति भदन्त ! पुष्पजातिकुलकोटियोनि(अहेत्यादि)(कोहपुडाण वत्ति) कोष्ट यः पच्यते वाससमुदायः स कोष्ट प्रमुखशतसहस्राणि प्रज्ञप्तानि? भगवानाह-गौतम ! षोडश पुष्पजातिएव, तस्य पुटाः पुटिकाः कोष्टपुटास्तेषां, यावत्करणादिदं दृश्यम् कुलकोटियोनिप्रमुखशतसहस्राणि प्रज्ञप्तानि / तद्यथा-चत्वारि "पत्तपुडाण वा चोयपुडाण वा तगरपुडाण वेत्यादि' तत्र पत्राणि जलजानां पद्मानां जातिभेदेन, तथा चत्वारि स्थलजानां कोरिण्टतमालपत्राणि / (चोय त्ति) त्वक्, तगरं च गन्धद्रव्यविशेषः / (अणुवायंसि कादीनां जातिभेदेन, चत्वारि महागुल्मिकादीनां जात्यादीनां, चत्वारि त्ति) अनुकूलो वातो यत्र देशे सोऽनुवातोऽतस्तत्र, यस्माद्देशाद् महावृक्षाणां मधुकादीनामिति / जी०३ प्रति०। वायुरागच्छति तत्रेत्यर्थः / (उन्भिज्जमाणाण व ति) प्राबल्येनोज़ वा गंधकासाइया स्त्री० (गन्धकाषायिका) गन्धप्रधानेन कषायेण रक्ता दार्यमाणानाम् / इह यावत्करणादिदं दृश्यम्-"निभिज्जमाणाण वा' शाटिका गन्धकाषायिका / उपा० अ०। गन्धप्रधानायां कषायरक्तायां प्राबल्याभावेनाधो वा दार्यमाणानाम् / "उक्क रिज्जमाणाण वा शाटिकायाम्, भ०६ श० 33 उ० / कल्प / विकिरिज्जमाणाणाण वा " इत्यादि / प्रतीतार्थाश्चैते शब्दाः / ( किं गंधघाणि स्त्री० (गन्धघ्राणि) घ्राणेन्द्रियस्य पूर्णवृत्तिकरे गन्धद्रव्ये, को? वा इति) कोष्टो वाससमुदयो, (वाति) दूरादागच्छत्यागत्यध्राणग्राह्यो यावद्भिर्गन्धपुद्गलैर्गन्धविषये घ्राणिरुपजायते तावतीर्गन्ध-पुद्गलसंहतिभवतीति भावः / (घाणसहगय ति) घ्रायत इति घ्राणो गन्धो, रुपचाराद् गन्धघ्राणिरित्युच्यते / रा०। जी०। गन्धोपलम्भक्रिया वा, तेन सह गताः प्रवृत्ता ये पुद्गलास्ते घ्राणसहगताः, गंधहय न० (गन्धाष्टक) गन्धद्रव्यक्षोदे, "गन्धट्ठएणं उव्वट्टित्ता'' स्था०३ गन्धगुणोपेता इत्यर्थः / इति / भ० 16 श० 6 उ० / गन्धस्य ठा० 1 उ०॥ घ्राणेन्द्रियग्राह्यस्याऽऽसक्तिः "इंदिय' शब्दे द्वि० भागे 556 पृष्ठे उक्ता। | गंधड त्रि० (गन्धाढ्य) सद्गन्धगुणसमृद्धे, पञ्चा०२ विव०। गंधंग न० (गन्धाग) वालकप्रियङ्गुपत्रकदमनकत्वक् कं दनोशीर- | कादिगन्धैः पूर्णे, वाच०।। देवदार्वादिषु गन्धकारणेषु, आचा०१ श्रु०१ अ०१ उ०। गंधणाम न० (गन्धनामन्) गन्ध्यत आघ्रायत इति गन्धस्तद्धेतुत्वान्नामकई णं भंते ! गंधंगा पन्नत्ता? कई णं भंते ! गंधसया य? | कर्म गन्धनाम / कर्म०१ कर्म०) नामकर्मभेदे। गोयमा! सत्तगंधंगा, सत्तगंधसया पन्नत्ता। अथ गन्धनाम द्विधाऽऽह(कई णमित्यादि) कति भदन्त ! गन्धाङ्गानि, क्वचित् गन्धा इति पाठः, | सुरहिदुरही रसा पण, तित्तकडुकसायअंबिला महुरा।