________________ पंध ७९५-अभिधानराजेन्द्रः भाग-३ गंध णपुमाण वा कुंकुमपुडण वा उसीरपुडण वा चंबयपुडण वा मरुगपुडाण वा दमणगपुडाण व जातिपुडाण वा जूहियपुडाण वा मल्ल्यिपुडण वा एहाणमल्लियपुडाण वा वासंतियपुडाण वा केतियपुडाण वा कप्पूरपुडाण वा पामलिपुडाण वा अणुवायंति उज्झिज्जमाणाण वा निज्झिज्जमाणाण वा कोटिज्जमाणाण वा उविज्जमाणाण वा उक्खिरिज्जमाणाण वा विकरिज्जमाणाण वा परिमुज्जमाणाण वा भंडाउ वा भंडं साहरिज्जमाणाणं उराला मणुण्णा घाणसणोनिवृत्तिकरा सवतो समंता गंधा अभिणिस्सर्वति। भवे एयारूवे सिया नो तिण? समढे तेसिंणं तणाणं मणीण य एतो इतराए चेव० जाव गंधणं पण्णत्ते / / सम्प्रति गन्धस्वरूपप्रतिपादनार्थमाह-(तेसिं णं मणीणं तणाण येत्यादि) तेषां मणीनां तृणानां च कीदृशो गन्धः प्रज्ञप्तः? भगवानाह(से जहा नामए इत्यादि) प्राकृतत्वात् 'से' इति बहुवचानार्थः / ते यथा नाम गन्धाः अभिनिःस्त्रवन्तीति संबंन्धः। कोष्टं गन्धद्रव्यं, तस्य पुटाः कोष्टपुटाः, तेषां 'वा' शब्दः सर्वत्रापि समुच्चये, इह एकस्य पुटस्य न तादृशो गन्ध आयाति, द्रव्यस्वल्पत्वात्, ततो बहुवचनम् / तगरमपि गन्धद्रव्यम्। एलाः प्रतीताः चोयकं गन्धद्रव्यम् चम्पकदमनककुङ्कमचन्दनोशीरमरुकजातियूथिकामल्लिकास्त्रानमल्लिकाकेतकी पाटली नवमालिकावासकर्पूराणि प्रतीतानि / नवरमुशीरं वीरणमूलं, स्नानमल्लिका स्नानयोग्या मल्लिकाविशेषः / एतेषामनुकूलवाते आघ्रायकविचक्षितपुरुषाणामनुकूलवाते वाति, उद्भिद्यमानानामुद्धाट्यमानानां, वाशब्दः सर्वत्रापि समुचये, निर्भिद्यमानानां नितरामतिशयेन भिद्यमानानाम्। (कोट्ठिज्जमाणाण वा इति) इह पुटैः परिमितानि यानि कोष्टादिगन्धद्रव्याणि तान्यपि परिमेये परिमाणोपचारात् कोष्टपुटादीनीत्युच्यन्ते, तेषां कुव्यमानानां उदूखले कुट्यामानानाम्। (उविज्जमाणाण वा इति) श्लक्ष्णखण्डीक्रियमाणानाम्, एतच विशेषणद्वयं कोष्टादिद्रव्याणामवसेयम् / तेषामेव प्रायः कुट्टतः श्लक्ष्णखण्डीकरणसंभवात, न तु यूथिकानाम् / (उक्खिरिज्जमाणाण वा इति) क्षुरिकादिभिः कोष्टादिपुटानां कोष्टादिद्रव्याणां वा उत्कीर्यमाणानाम्। (विकरिज्जमाणाण वा इति) विकीर्यमाणानामितस्ततो विकीर्यमाणानाम्। (परिभुज्जमाणाण वा) परिभोगाय उपभुज्यमानानाम् / क्वचित् पाठे "परिभाज्जमाणाण वा " इति / तत्र परिभाज्यमानानां पार्श्ववर्तिभ्यो मनाग् मनाग दीयमानानाम् / (भंडाउ भंडं साहरिज्जमाणाण वा इति) भाण्डात् स्थानाद्एकस्माद् अन्यद्भाण्डं भाजनान्तरं संहियमाणानाम्। उदाराः स्फारास्ते वा मनोज्ञा अपि स्युरत आह-मनोज्ञा मनोऽनुकूलास्तच्च मनोज्ञत्वं कुत इत्याह-मनोहरा मनोहरन्ति आत्मवशंनयन्तीतिमनोहरा यतस्ततो मनोज्ञाः। तदपि मनोहरत्वं कुत इत्याह-ध्राणमनोनिवृत्तिकरा एवंभूताः सर्वतः सर्वासुदिक्षुसमन्ततः सामस्त्येनगन्धा अभिनिःस्रवन्ति, जिव्रतामभिमुखं निस्सरन्ति। एवमुक्ते शिष्यः पृच्छति-(भवे एयारूवे) इत्यादि प्राग्वत् / जी०३ प्रति०। दुरभिगन्धवर्णकःघाणिदिएण अग्घाइय गंधाणी अमणुण्णपावकाई, किं ते? अहिमङआसमडहत्थिमङगोड्डविगसगसियालमणुयमज्जारसीहदी वियमयकु हियविणहकिमिणबहुदुरभिगंधेसु अण्णेसु य एवमाइएसु अमणुण्णपावएसुन तेसु समणेण रसियव्वं / अहिमृतादीन्येकादश प्रतीतानि। नवरं वृक ईहामृगः, द्वीपी चित्रकः, एषां चाहिमृतकादीनां द्वन्द्वः। द्वितीयाबहुवचनं दृश्यम्। तत आघ्रायेति क्रिया योजनीया / ततस्तेष्विति योगात्तेषु किं विधेष्वित्याह-मृतानि जीवविमुक्तानि, कुथितानि कोथमुपगतानि, विनष्टानि पूर्वाकारविनाशेन (किमिण त्ति) कृमिवन्ति, बहुदुरभिगन्धानि चात्यन्तामनोज्ञगन्धानि यानि तानि तथा। तेषु अन्येषु चैवमादिकेषु गन्धेषु अमनोज्ञपापकेषु च श्रमणेन रोषितव्यमिति। प्रश्न०५ सम्ब० द्वार। ज्ञा०। आचा०) सचित्तगन्धग्रहणे दोषाःजे भिक्खू सचित्तं पइट्टियं गंधं जिग्घइ, जिग्छतं वा साइज्जइ // 10 // जे भिक्खू पूर्ववत् सचित्ते दव्वे जो गंधो सो सचित्तपतिद्वितो, सो य अइमुत्तगपुप्फातियं जो जिंधति तस्स मासगुरुं आणादिणो य दोसा। इदाणिं णिज्जुत्तीजो गंधो जीवजुए, दव्वंमि सो तु होति सचित्तो। संबद्धमसंबद्धाव, जिंघणा तस्स दुविधा तु॥११७॥ जीवजुत्तं दव्वं सवेयणं, तंमि जो गंधो सो सचित्तपतिट्ठितो भण्णति। तं पुणो दव्वं पुप्फफलानि, तस्स जिंघणा दुविहा, नासाग्रे संबद्धा वा, नासाग्रेऽसंस्पृष्टा, असंस्पृष्टा दूरे कृत्वा जिघ्रतीत्यर्थः / जिग्घतस्स इमे दोसाजो तं संबद्धं वा, अधवाऽसंबद्ध जिंघते भिक्खू / सो आणाअणवत्थं, मिच्छत्तविराधणं पावे // 118 // जो साहू तं गंधं णासाए संबंद्धं वा असंबद्धं व जिग्घति सो आणाभंगे अणवत्थाए य वट्टति, अण्णेसिंच मिच्छत्तं जणयति, आयसंजमविराहणाएय वट्टति। इमा संजमविराहणाणासामुहणिस्सासा, पुप्फजीववधो तदस्सिताणं च। आयाए विसपुप्फं, तब्भावियमचदिटुंतो।।११६॥ णीससंतस्सणासामुहेसुजोवायूतेण युप्फजीवस्स संघट्टणादी भवति / (तदस्सियाणं तितम्मिपुप्फेये आश्रिता अलिकादयः तेषां च संघट्टणादि संभवति / इमा आयविराहणा, आयाए पच्छद्धं आयविराहणाकयाइ विसपुष्पं भवति तेण मरति। (तब्मावियंति) तेण विसेण भावितंतद्भावितं प्रत्यनीकादिना अमच्यो वा णक्को तदुवलक्खित्तो दिलुतो जहा तेण वा णक्केण जोगविसभाविता गंधा कता सुबुद्धिमंत्रिवहाय इदभावश्यके गतार्थम्। इदाणिं अववातोबितियपदमणप्पज्जे, अप्पज्जे वा पयागरादीसु।