________________ गंथ ७९४-अभिधानराजेन्द्रः भाग-३ गंध करिसे अवचियगंथो, पतणुगंथो च निग्गंथो॥ यत्पूनस्तेष्वेव मनोज्ञेषु असंयमे वा रमणं सा रतिः 10 / यत्तु सहिरण्यक इत्येकग्रहणे तज्जातीयग्रहणमितिन्यायाद् हिरण्यसुवर्णा- सनिमित्तमनिमित्तं वा हसति तद् हास्यम् 11 / प्रियविप्रयोगादिदिबाह्यग्रन्थसहित उपलक्षणत्वादान्तरग्रन्थ उच्यते। नास्ति न विद्यते विह्वलचेतोवृत्तिराक्रन्दनादिका यत् करोति स शोकः 12 // सनिमित्तमयस्य तथाविधो द्विविधोऽपि ग्रन्थः स निर्ग्रन्थः / अथवा निर्ग्रन्थ इत्यत्र निमित्तं वा यद्विभेति तद्भयम् 13 / यत्पुनरस्नानदन्तपावनमण्डलीयो निशब्दः सोऽपकर्षेऽपचये वर्तते, ततश्चापचितः प्रतनुकृतो ग्रन्थो भोजनादिकमपरं मृतकलेवरविष्ठादिकं जुगुप्सते सा जुगुप्सा // 14 / / बाह्य आभ्यन्तरश्च येन स निर्ग्रन्थ उच्यते।। एष चतुर्दशविधोऽप्याभ्यन्तरग्रन्थ उच्यते। बृ०१०। उत्त०। "गंथेहि अथ यदुक्तं बायो ग्रन्थो दशधेति तद्विवरीषुराह० / विचित्तेहिं, आउकालस्स पारए' (11) / ग्रन्थैः सबाह्याभ्यन्तरैः खेत्तं१ वत्थु 2 धण 3 अन्न:-संचओ 5 मित्तणाइसंजोगो 6 / शरीररागादिभिर्विविक्तैस्त्यक्तैः सद्भिन्थैिर्वाऽङ्गानङ्गप्रविष्टेः / आचा० 1 जाण७सयणासणाणि यक, दासीदासं चाकुवियं च 10 // श्रु० 8 अ० 5 उ० / ग्रन्थत्वं हि कर्मबन्धहेतुत्वेन व्याप्तम, गथ्नाति क्षेत्रं धान्यनिष्पत्तिस्थानम् 1, वस्तु भूमिगृहादि 2, धनं सुवर्णादि, 3, संबध्नाति जीवः कर्ममलानिति ग्रन्थ इति व्युत्पत्तेः। आ०म० द्विायत्र धान्यं बीजजातिः 4, संचयस्तुणकाष्ठादिसंग्रहः 5 / मित्राणि सुहृदया, वस्तु-देहा-ऽऽहार-कनकादौ मूर्छा संपद्यते तन्निश्चयतः परमार्थतो ज्ञातयः स्वजनाः, संयोगः श्वशुरकुलसबन्ध इति त्रिभिरप्येक एव ग्रन्थः ग्रन्थः / (वस्त्रपरिभोगेऽपरैः सह 'कप्प' शब्देऽस्मिन्नेव भागे 231 पृष्ठे 6 / यानानि वाहनानि 7, शयनासनानि च पल्यपीठकादीनि 8, / विचारितम्) "सव्वं गंथं कलहं च विप्पज हे भिक्खू" भिक्षुः साधुः दास्यश्च दासाश्च दासीदासंह, कुप्यंचोपस्कररूपं 10, इत्येष दशविधो / तथाविधं पूर्वोक्तं कर्मबन्धहेतुं सर्वग्रन्थं बाह्याभ्यन्तरभेदेन द्विविधंपरिग्रह ग्रन्थः॥ बृ०१ उ०॥ विशेषेण परिजह्यात् परित्यजेत्। उत्त 8 अ01 "गंथं परिणाय इहज्ज सम्प्रतिचतुर्दशविधमभ्यन्तरग्रन्थमाह धीरे" ग्रन्थं बाह्यान्तभेदभिन्नं ज्ञपरिज्ञया परिज्ञाय इहाद्यैव कोहे १माणे 2 माया 3, कालानतिपातेन धीरः सन्प्रत्याख्यानपरिज्ञया परित्यजेत्। आचा०१ लोभे पेजं५ तहेव दोसो अ६। श्रु०३ अ०२ उ०। शालकादिसंबन्धेषु, तद्भार्यादुहित्रादिषु, प्रश्न०४ मिच्छत्तं 7 चेवर अरई, सम्ब० द्वार। चतुर्दशे सूत्रकृताङ्गस्याऽध्ययने, स०२३ सम०। सूत्र०। रई 10 हास 11 सोगो 12 भय 13 दुगुंछा 15 // आ० चू०। प्रश्न०। ('विणय' शब्दे समस्तमध्ययनं वक्ष्यते) क्रोधो मानो माया लोभश्चेति चत्वारः प्रतीताः 4 / प्रेमशब्देना- 1 गंथदिह त्रि० (ग्रन्थदृष्ट) प्रतिष्ठाकल्पादौ ग्रन्थे दृष्ट, ध०२ अधि०। भिष्वङ्गलक्षणो रागोऽभिधीयते 5/ दोषशब्देन तु अप्रीतिकलक्षणो द्वेषः गंथातीत पुं० (ग्रन्थातीत) निर्ग्रन्थे, सूत्र०१श्रु०६अ। 6 / मिथ्यात्वमहत्प्रणीतत्वविपरीतऽवबोधरूपम् तच द्विविधं वा, गंथिम न० (ग्रन्थिम) गंट्ठिम' शब्दार्थे। त्रिषष्टाधिकशतत्रयभेदं वा, अपरिमितभेदं वा / तत्राऽनाभिग्रहिकं गंदीणी चक्षुःस्थगनक्रीडायाम, दे ना०२ वर्ग। आभिग्रहिकं चेति द्विविधम्, अनाभिग्रहिकं पृथिव्यादीनाम्। गंध पुं० (गन्ध) 'गन्ध'अदर्शने। गन्ध्यते आध्रायते इति गन्धः / कर्म०६ कर्म० / पं० सं० / विशे / जी० / आ० म० / उत्त० / अनु० / गन्धो आमिग्रहिकं तु षड्विधम् घ्राणग्राह्ये पृथिवीवृत्तौ, सम्म०३ काण्ड। वाच०। दुर्गन्धसुगन्धात्मके नत्थिन तित्थो कुणइ, कयं भवे एइ नत्थि निव्वाणं / गुणे, उत्त 28 अ० जी०। औ० गन्धो द्वेधा, सुरभिश्च, दुरभिश्च तत्र नत्थिय मोक्खो वाओ, छविहमिच्छत्तभिग्गहिय।। सौमुख्यकुम्सुरभिः, वैमुख्यकृद्दुरभिः। साधारणपरिणामोऽस्येष्टो दुर्ग्रह षष्ट्यधिकशतत्रयविधं पुनरिदम् इति संसर्गजत्वादेव नोक्तः। (स्था०) “एगे गंधे"घ्रायते सिंध्यते इति असियसयं किरयाणं, आकिरियवाईण होइ चुलसीई। गन्धो घ्राणविषयः / स्था० 1 ठा० 1 उ० / विशे / आ० म०। प्रज्ञा०। अण्णाणी सत्तट्ठी, वेणइयाणं च बत्तीसा।। प्रव०। "दुविहा गंधा पण्णत्ता / तं जहा–अत्ता चेव अणत्ता चेव, मणामा अपरिमितभेदंतु-- चेव अमणामा चेव" / स्था० 2 ठा०३ उ०। प्राणातिपातादीनां जावइया नयवाया, तावइया चेव हों ति परसमया। वर्णगन्धादयो 'वण्ण' आदिशब्देवक्ष्यन्ते। ( सौधर्मेशानयोर्गन्धोऽन्यत्र)। जावइया परसमया, तावइया चेव मिच्छता।। गन्धेष्विति, गुणगुणिनोरभेदाद् मतुब्लोपोद्वा गन्धवत्सु, सूत्र०१ श्रु०६ एवमनेकविकल्पमनि सामान्यतो मिथ्यात्वशब्देन गृह्यते, इति सप्तमो अ०। कोष्टपुटपाकादौ, सूत्र०१ श्रु०३ अ०२ उ०।आ०म०। दशा०। भेदः 7 / वेदस्त्रिविधः पुंस्त्रीनपुंसकभेदात् / तत्र यत् स्त्रियाः पित्तोदये भ०। नि० चू० पटवासादिरूपे,व्य०२ उ०। कर्पूरसम्बन्धिनि, प्रज्ञा० मधुराभिलाष इव पुंस्यभिलाषो जायते स स्त्रीवेदः / यत्पुनः पुंसः 23 पद! चूर्णविशेषे, प्रश्न०१ आश्रद्वार। रा०। श्लेष्प्रोदयादम्लाभिलाषवत् स्त्रियामभिलाषो भवति स पुंवेदः / यत्तु सुरभिगन्धवर्णकः। तत्र सुरभिगन्धस्वरूपप्रतिपादयन्नाहषण्डकस्य पित्तश्लेष्मोदये मज्जिकाभिलाषवदुभयोरपि स्त्रीपुंसयोरभि- तेसिंणं भंते ! तणाण य मणीण य के रिसये गंधे पण्णत्ते ? लाषः समुदेति स नपुंसकवेदः / इति त्रयोऽप्येक एव भेदः 8 ! तथा से जहा नामए कोट्ठपुडाण वा पत्तपुडाण वा चोयपुडाण यदमनोज्ञेषु शब्दादिविषयेषु संयमे वा जीवस्य चित्तोद्वेगः सा अरतिः / / / वा तगरपुडाण वा एलापुडाण वा हिरमेवपुडाण वा चंद vo