________________ गंडियाणुओग ७९३-अभिधानराजेन्द्रः भाग-३ गंथ स्थानम् / ततः पञ्चाशत् एकोनत्रिंशद्वारान् स्थाप्यते / ततः प्रथमेऽले | गंतु अव्य० (गत्वा) गमनं कृत्वेत्यर्थे, "गंतुं ताय! पुणो गच्छे" तात पुत्र! नास्ति प्रक्षेपो, द्वितीयादिषु चाङ्केषु क्रमेण द्विकपञ्चनवकत्रयोदशादयः __ गत्वा गृहम्। सूत्र 1 श्रु०३ अ०२ उ०। पूर्वोक्तराशयःक्रमेण प्रक्षेपणीयाः प्रक्षिप्यन्ते। इह चादिममङ्कस्थानं सिद्धौ, ] गंतुकाम त्रि० (गन्तुकाम) गन्तुमनस्के, गन्तुकामो नाम सोऽभिधीयते यः ततस्तेषु प्रक्षेपणीयेषु राशिषु प्रक्षिप्तेषु सत्सु यद्युत्क्रमेण भवति सदैव गन्तुमना व्यवतिष्ठते, वक्तिच कोऽस्य गुरोः संनिधानेऽवतिष्ठते?, तावन्तस्तावन्तः प्रथमादङ्कादारभ्य सिद्धौ सर्वार्थे इत्येवं क्रमेण समर्थ्यतामेतत् श्रुतस्कन्धादि, ततो यास्मामीति। तदेवंभूतः शिष्योन वेदितव्याः। एवमन्यास्वपि गण्डिकासूक्तप्रकारेण भावनीयम्। उक्तं च- योग्यः श्रवणस्य। आ०म०प्र० "विसमुत्तरा य पढमा, एवमसंखविसमुत्तरा नेया। गंतुपचागइया स्त्री० (गत्वाप्रत्यागतिका) गत्वा प्रत्यागतं यस्यामिति / सव्वत्थ वि अंतिल्ल, अन्नाए आइमं ठाणं // 1 // गोचरभूमिभेदे, उपाश्रयान्निर्गतः सन् एकस्यां गृहपङ्क्तौ भिक्षमाणः अउणंतीसं वारा, ठावेउं नत्थि पढमपक्खेवो। क्षेत्रपर्यन्तं गत्वा प्रत्यागछन् पुनर्द्वितीयायां गृहपङ्क्तौ यस्यां भिक्षते। सेसे अडवीसाए, सव्वत्थ दुगाइओक्खेवो॥२॥ स्था०६ ठा०। पञ्चा०1 पं०1०1०1०। बृ०। सिवगइपढमादीए, बीयाएतह य होइसव्वढे। गंतूए अव्य० (गत्वा) गम्-क्त्वा"क्त्वस्तूण"10१४।३१२। इय एगंतरियाई, सिवगइसव्वट्ठठाणाई॥३॥ इति पैशाच्या क्त्वाप्रत्ययस्य तूनादेशः। प्राकृते तु तूणादेशः। यात्वेत्यर्थे, एवमसंखेज्जाओ, चित्तंतरगंडिया मुणेयव्वा। प्रा० 4 पाद। "गंतूण जणस्स"गत्वा जनस्य सांयात्रिकलोकस्या प्रश्न जाव जिअसत्तुराया, अजियजिणपिया समुप्पन्नो" // 4 // 3 आश्र० द्वार। "कत्थ गंतूण सिज्झइ व गत्वा सिज्झइत्ति। औ०। तथा अमरेत्यादिविविधेषु परिवर्तेषु भवभ्रमणेषु, जन्तूनामिति गम्यते। | गंधपुं० (ग्रन्थ) ग्रथ्यतेऽनेन अस्मादस्मिन्निति वा अर्थइतिग्रन्थः / ग्रन्थ्यते अमरनरतिर्यनिरयगतिगमनमेवमादिका गण्डिका बहव आख्यायन्ते। इति वा ग्रन्थः / श्रुते शास्त्रे, आ० म०प्र०ा शब्दसंदर्भे, आ० म०प्र०। (सेत्तं गंडियाणुओगे) सोऽयं गण्डिकानुयोगः। नं०। स०। रा०। "गंथिज्जइ तेण तओ, तम्मि व तो तं मयं गंथो' (1383) गंडी स्त्री० (गण्डी) सुवर्णकारादीनामधिकरण्यां गण्डिकायाम, स्था० ग्रथ्यतेऽनेनास्मादस्मिन्वाऽर्थ इति तदेव ग्रन्थ उच्यते / अथवा तदेव ४ठा०४ उ०। कमलमध्यस्थकर्णिकायाम्, उत्त०३६ अ०1 ग्रथ्यते विरच्यते इतिग्रन्थः। विशे०! गंडीतिंदुग पुं० (गण्डीतिन्दुक) वाराणस्यां तिन्दुकोद्याने स्वनामख्याते ग्रन्थनिक्षेपः-- यक्षे, ती०३८ कल्प। सचित्ताई गंथो, दवे भावे इमं चेव। गंडीपय पुं० (गण्डीपद) गण्डी च सुवर्णकाराधिकरणिस्थानमिव पदं येषां ग्रन्थद्वारमाह-द्रव्यतो नोआगमतो व्यतिरिक्तो ग्रन्थस्त्रिविधः / ते गण्डीपदाः हस्त्यादिषु चतुष्पदेषु, प्रज्ञा०१पदा स्था०। जीवा०। सचित्तादि, सचित्तोऽचित्तो मिश्रश्च / एषा त्रिविधोऽप्युपरि प्रथमसूत्रे / भ०। सूत्र०। वक्ष्यते भावे ग्रन्थः , इदमेव कल्पाध्ययनम्।। बृ०१ उ०। अनु०। आ० गंडीपोत्थय न० (गण्डीपुस्तक) पुस्तकभेदे, "बाहल्लपुहुत्तेहिं चू० / स्था० / विशे / आचा0 1 ग्रथ्यते बध्यते कषायवशगेनात्मनेति गडीपोत्थओ तुल्लगो दीहो" बृ०३ उ० / बाहल्यं पिण्डः, पृयुत्वम् ग्रन्थः / अथवा गथ्नाति बध्नाति आत्मानं कर्मणेति ग्रन्थः / उत्त०६ विस्तारस्ताभ्यांतुल्यः समानश्चतुरस्त्रो दीर्घश्च गण्डीपुस्तको ज्ञातव्यः, अ० / बन्धहेतौ हिरण्यादौ, मिथ्यात्वादौ च, स्था० 2 ठा० 1 उ०। स्था० 4 ठा०२ उ०नि० चू०। प्रव०। आव०।०।दश। जीत०। सूत्र०। परिग्रहे, विशे० स्था०। सूत्र०। गंडीरी इक्षुखण्डे,दे ना०२ वर्ग। अथ ग्रन्थपदं, तस्य च नामादिभेदाचतुर्दा निक्षेपः / तत्र नामस्थापने गंडीव धनुषि, दे ना०२वर्ग। अर्जुनस्यधनुषि, धनुमत्रि, वाच०। गतार्थे / द्रव्यग्रन्थस्विधा, सचित्ताऽचित्तमिश्रभेदात्। सचित्तश्चम्पकमागंडूपय पुं० स्त्री० (गण्डूपद) गण्ड्वः ग्रन्थयस्तद्युतानि पदानि यस्य / लेत्यादि / अचित्त एकावलिहारादिकः / मिश्रः शुष्कपत्रमिश्रिता किशुलुके, वाच०1 अहिवृश्चिककर्कटकादौच, आचा०१श्रु०१अ० प्रशस्तमाला। भावग्रन्थस्तु स उच्यते येन क्षेत्रवस्त्वादिना क्रोधादिना 4 उ०1 वाऽमी जन्तवः कर्मणा सहात्मानं ग्रन्थयन्ति / तं च भाष्यकार एव गंडूस पुं० (गण्डूष) गडि उषन् / मुखपूरणे, मुखान्तर्जलादौ च / वाचा सविस्तरं व्याख्यानयतिगण्डूषोऽपि अभावे दन्तकाष्ठस्य मुखशुद्धविधिः पुनः कार्यो, सो विय गंथो दुविहो, बज्झो अभितरो अबोधव्यो। द्वादशगण्डूषैर्जिहोल्लेखस्तु सर्वदेति विधिना कार्य्यः / ध०२ अधिo अंतो अचोहसविहो, दसहा पुण बाहिरो गंथो॥१॥ सूत्र०। सोऽपि च भावग्रन्थो द्विविधस्तद्यथा-बाह्योऽभ्यन्तरश्च बोद्धव्यः / गंडोपहान न० (गण्डोपधान) गल्लमसूरिकायाम्, वृ०३ उ०। तत्राभ्यन्तरो ग्रन्थश्चतुर्दशविधो वक्ष्यमाणः, बाह्यः पुनर्ग्रन्थो दशधा गंतव्य त्रि० (गन्तव्य) यातव्ये "तम्हाणउ वीसंभो गन्तव्यो'' सूत्र० 3 श्रु० दशप्रकारो वक्ष्यमाण एव! 4 अ०१3०। गंतव्वमवसस्स मे, उत्त०१२ अ०। यदि नामैवं द्विविधो ग्रन्थस्ततो निर्ग्रन्थ इति किमुक्तं गंता अव्य० (गत्वा) गम्-क्वाप्रत्ययः। प्राप्य' इत्यर्थे, स्था०३ ठा०२ उ०। भवति?, इत्याहगंतिय न० (गन्तृक) तृणभेदे, प्रज्ञा० 1 पद। सहिरन्नगो सगंथो ति, तेण निग्गंथ अहव निक्खेवो।