SearchBrowseAboutContactDonate
Page Preview
Page 816
Loading...
Download File
Download File
Page Text
________________ गंडियाणुओग ७६२-अभिधानराजेन्द्रः भाग-३ गंडियाणुओग एगा एगोत्तरिया, एगाइबिउत्तरा बिइया // 1 // अउणुत्तरिचउवीसा, छायालसयं तहेव छव्वीसा। एगाइतिउत्तरगा, तिगादिविसमुत्तरा चउत्थीओ। एए रासिक्खेवा, तिगअंतं ता जहा कमसो" // 4 // तत्र प्रथमा भाव्यते-प्रथममेकः सिद्धौ, ततो द्वौ सर्वार्थसिद्धे। ततः त्रयः एतेषु च राशिषु प्रक्षिप्तेषु यद्भवति तावन्तस्तावन्तः क्रमेण सिद्धौ सर्वार्थे सिद्धौ, ततश्चत्वारः सिद्धार्थे / ततः पञ्च सिद्धौ, ततः षट् सर्वार्थे / / चेत्येवंरूपेण वेदितव्याः / तद्यथा-त्रयः सिद्धौ, पञ्च सर्वार्थे / ततः एवमेकोत्तरया वृद्ध्या शिवगतौ सर्वार्थे च तावद्वक्तव्यं यावदुभयत्राऽप्य सिद्धावष्टौ, द्वादश सर्वार्थ ततः षोडश सिद्धौ, सर्वार्थ विंशतिः। ततः सङ्घयेया भवन्ति। उक्तं च पञ्चविंशतिः सिद्धौ, नव सर्वार्थे / तत एकादश सिद्धौ, पञ्चदश सर्वार्थे / "पढमाए सिद्धेको, दोणिओ सव्वट्ठसिद्धम्मि। ततः सप्तदश सिद्धौ, एकत्रिंशत् सर्वार्थे / तत एकोनत्रिंशत्सिद्धौ, तत्तो तिन्नि नरिंदा, सिद्धा चत्तारि होन्ति सबढे॥१॥ अष्टाविंशतिः सर्वार्थे / ततश्चतुर्दश सिद्धौषड्विशतिः सर्वार्थे / ततः इय जाव असंखेज्जा, सिवगतिसव्वट्ठसिद्धेहिं"॥ पञ्चाशत् सिद्धौ, त्रिसप्ततिः सर्वार्थे। ततोऽशीतिः सिद्धौ, चत्वारः सर्वार्थे। १स्थापना चेयम् ततः पञ्च सिद्धौ,नवतिः सर्वार्थे। ततश्चतुःसप्ततिर्मुक्ती, पञ्चषष्टिः सर्वार्थे। |1|3] 5 71 | 11|13|15|17|16 | मोक्षे ततो द्विसप्ततिः सिद्धौ, सप्ताविंशतिः सर्वार्थे। एकोनपञ्चाशन्मुक्ती, त्र्युत्तरं 2468 | १०१२|१४|१६|१८|२०|सर्वा० शतं सर्वार्थे / तत एकोनत्रिंशत् सिद्धौ। उक्तञ्च-"सिवगइसव्यठेहिं, दो सम्प्रति द्वितीया भाव्यतेततऊर्ध्वमेकः सिद्धौ, त्रयः सर्वार्थे। ततः पञ्च / दो ष्ठाणा घिसमुत्तरा नेया। जावोणतीसट्ठाणे, गुणतीस पुण छवीसाए" सिद्धौ, सप्त सर्वार्थे / ततो नव सिद्धौ, एकादश सर्वार्थ, ततस्रयोदश // 1 / अत्र "जावेत्यादि' यावदेकोनत्रिंशत्तमे स्थाने त्रिकरूपे सिद्धौ, पञ्चदशसर्वार्थे। एवं व्युत्तरया वृद्ध्या शिवगतौ सर्वार्थेचतावद्वयक्तव्यं षड्विशतीप्रक्षिप्ताया-मेकोनत्रिंशद् भवति। यावदुभयत्राप्यसंख्यया भवन्ति। उक्तंच-"ताहे विउत्तराए, सिद्धेको तिण्णि 4 स्थापनाहोंति सबढे। एवं पंच छ सत्तव, जाव असंखेजा दो वित्ति"॥१॥ |3||16|35/11/1729/14/50/805 757246 २६/मो० २स्थापना चेयम् 1/12/206 1531/28/26/73/46065271030 स० 13/17/21/25 मोक्षे एवं व्यादिविषमोत्तरा गण्डिका असंख्येयास्तावद्वक्तव्वा |3 |7 | 11 1516 23/27 सर्वार्थ सिद्धौ यावदजितस्वामिपिता जितशत्रुः समुत्पन्नः / नवरं पाश्चात्यायां संप्रति तृतीया भाव्यते-ततः परमेक सिद्धौ, चत्वारः सर्वार्थ / ततः गण्डिकायां यदन्त्यमस्थानंतदुत्तरस्यामुत्तरस्यामादिमं द्रष्टव्यम्। तथा सप्त सिद्धौ, दशसर्वार्थे। ततस्रयोदश सिद्धौ, षोमश सर्वार्थे। एवञ्युत्तरया प्रथमायां गण्डिकायामादिममङ्कस्थानं सिद्धौ, द्वितीयस्यां सर्वार्थसिद्धे, वृद्ध्या शिवगतौ सर्वार्थे च क्रमेण तावदवसेयं यावदुभयत्रापि असंख्येया तृतीयस्यां सिद्धौ, चतुया सर्वार्थ / एवमसंख्येयास्वपि गता भवन्ति। उक्तं च-"एगचउसत्तदसगं, जाव असंखेज्जा होन्ति ते गण्डिकास्वादिमान्यड्कस्थानानिक्रमेणैकान्तरितानि शिवगतौ सर्वार्थ दो वि। सिवगतिसव्व?हिं, तिउत्तराए उ नायव्वा // 1 // च वेदितव्यानि / एतदेव दिमात्रप्रदर्शनतो भाव्यते-तत्र प्रथमायां ३स्थापना चेयम् गण्डिकायामन्त्यमङ्कस्थानमेकोनत्रिंशत्, तत एकोनत्रिंशद्वारान् सा 17 |13|16|25|31|37434655 मो० एकोनत्रिंशदूधिः क्रमेण स्थाप्यते / तत्र प्रथमेऽङ्के नास्ति प्रक्षेपः / |4/10/16/2228|34|4046 | 5258 | सर्वा० द्वितीयादिषु चाङ्केषु "दुगपणनवगं तेरस" इत्यादयः क्रमेण प्रक्षेपणीया सम्प्रति चतुर्थी भाव्यते / सा च विचित्रा, ततस्तस्याः राशयः प्रक्षिप्यन्ते / तेषु च प्रक्षिप्तेषु सत्सु यद्युत्क्रमेण भवति परिज्ञानार्थमयमुपायः पूर्वाचार्यैर्दर्शितः-इह एकोनत्रिंशत्मख्यासिका तावन्तस्तावन्तः क्रमेण सिद्धौ सर्वार्थे एवं वेदितव्याः / तद्यथाऊवधिः परिपाट्या पट्टिकादौ स्थाप्यन्ते। तत्र प्रथमे त्रिकेन किश्चिदपि एकोनत्रिंशत्सर्वार्थ, सिद्धावेकत्रिंशत् / ततश्चतुर्विंशत् सर्वार्थ, प्रक्षिप्यते। द्वितीये द्वौ प्रक्षिप्येते। तृतीये पञ्च,चतुर्थे नव, पञ्चमे त्रयोदश, सिद्धावष्टात्रिंशत्। ततो द्विचत्वारिंशत्सर्वार्थे,षट्चत्वारिंशत् सिद्धौ। तत षष्ठेसप्तदश, सप्तमेद्वाविशति, अष्टमेषट्, नवमेऽष्टौ, दशमेद्वादश, एकादशे एकपञ्चाशत्सर्वार्थ, पञ्चत्रिंशत् सिद्धौ / सप्तत्रिंशत्सर्वार्थ, चतुर्दश, द्वादशेऽष्टाविंशतिः, त्रयोदशे षड्विशतिः, चतुदशे पञ्चविंशति, सिद्धावेकचत्वारित्। त्रिचत्वारिंशत्सर्वार्थ, सप्तपञ्चाशत् सिद्धौ / ततः अष्टादशे एकादश षोडशे त्रयोविंशति सप्तदशे सप्तचत्वारिंशत, अष्टादशे पञ्चपञ्चाशत्सर्वार्थे, चतुःपञ्चाशत्सिद्वौ चत्वारिंशत्सर्वार्थे, द्विचत्वारिंशत् सप्ततिः, एकोनविंशे सप्तसप्ततिः, विशे एकः, एकविंशे द्वौ, द्वाविंशे सप्ताशीतिः, त्रयोविंशे एकसप्ततिः, चतुर्विशे द्विषष्टिः, पञ्चविंशे सिद्धौ। साथै षट्सप्ततिः, सिद्धौ नवनवतिः। षडुत्तरं शतं सार्थ, एकोनसप्तति, षड्विशे चतुर्विंशतिः, सप्तर्विशे षट्चत्वारिंशत्, अष्टाविंशे त्रिंशत् सिद्धौ। एकत्रिंशत् सर्वार्थे, सिद्धौ षोडशाधिकंशतम् शतं सर्वार्थे, शतम्, एकोनत्रिंशे षड्विशतिः। सिद्धावेकनवतिः / सर्वार्थेऽष्टानवतिः, त्रिपञ्चाशत् सिद्धौ / पञ्चसप्ततिः उक्तञ्च सर्वार्थ, सिद्धावेकोनत्रिंशं शतम्। ततः पञ्चपञ्चाशत् सर्वार्थे। "ताहे तियमाइविसमुत्तराए अउणतीसंतुतियगट्ठा। स्थापनावेत्तं पढमे नत्थि, उक्खेवो सेसेसु इमो भवे क्खेवो॥१॥ दुगपणगंनव तेरस, सत्तस्स दुवीस छ च अटेव। यारस चोदसतह, अट्ठवीस छव्वीस एणवीसा॥२॥ एक्कारस तेवीसा, सीयाला सयरिसत्तहत्तरिया। एषा द्वितीया गण्डिका। अस्यां च गण्डिकायामन्त्यमङ्कस्थानं इगदुगसत्तासीती, एगत्तरिमेव छावट्ठी // 3 // प्रापश्चाशत् / ततस्तू तीयस्यां गण्डिकायामिदमेवादिममा
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy