________________ गंडि(ण) ७९१-अभिधानराजेन्द्रः भाग-३ गंडियाण्णुओग गंडि(ण) त्रि० (गण्मिन्) चतुर्धा गण्ड, तदस्यास्तीतिगण्डी। गण्डमालावति, "चउदस लक्खा निवई, सिद्धाएको य होइ सव्वढे। आचा००१ श्रु०६ अ० 1 उ०। नि० चू०। उच्छूनगुल्फपादे, "गंडीगंमीति एवेक्केकट्ठाणे, पुरिसजुगा होन्तऽसंखेज्जा // 1 // वाणेवए'' आचा०२ श्रु०४ अ०१०।। पुणरवि चोदसलक्खा, सिद्धा निवईण दो विसव्वट्ठे। गंडिया स्त्री० (गण्डिका) सुवर्णकारादीनामधिकारिण्याम्, स्था०४ ठा० दुगट्ठाणे वि असंखा, पुरिसजुगा होन्ति नायव्वा / / 2 // 4 उ० / दश० / खण्डे, ज्ञा०१ श्रु०१ अ०। आचा० / इक्ष्वादीनां | जावय लक्खा चोहस, सिद्धा पन्नास होन्ति सव्वतु। पूर्वापरपरिच्छन्ने मध्यभागे / गण्डिकेव गण्डिका / एकार्थाधिकारायां। पन्नासट्ठाणे विउ, पुरिसजुगा होन्तऽसंखेज्जा / / 3 / / ग्रन्थपद्धतौ, नं०। एगुत्तराउट्ठाणा, सव्वढे चेव जाव पन्नासा। गंडियाणुओग पुं० (गण्डिाकानुयोग) इहैकवक्तव्यतार्थाधिकाराऽनुगता| एकेकंतरट्ठाणे, पुरिसजुगा होतऽसंखेजा // 4 // वाक्यपद्धतयो गण्डिका उच्यन्ते / तासामनुयोगोऽर्थकथनविधिर्मण्डि स्थापनाकाऽनुयोगः, स० / भरतनरपतिवंशजातानां निर्वाणगमनानुत्तर विमानवक्तव्यताऽऽख्यानग्रन्थे, स्था०१० ठा०1 ษะะะะะะะะะะ Rife से किं तं गंडियाणुओगे?,गंडिआणुओगे-कुलगरगंडियाउ, तित्थय 12 3 4 5 6 7 86 10/50 सर्वा० / रगंडियाउ चक्कवट्टीगंडियाउ दसारगंडियाउ बलदेवगंडियाउ वासुदेवगंडियाउ गणधरगंडियानु भद्दबाहुगंडियाउ तवोकम्मगंडियाउ | ततोऽनन्तरं चतुर्दश लक्षा नरपतीनां निरन्तरं सर्वार्थसिध्दे, एकः सिद्धौ। हरिवंसगंडियाउ उसप्पणिगंडियाउ अवसप्पिणिगंडियाउ चित्तंतरगंडियाउ भूयश्चतुर्दश लक्षाः सर्वार्थसिद्धे, एकः सिद्धौ। एवं चतुर्दशचतुर्दशलक्षाअमरनरतिरियनिरइगइगमणविविहप--रियट्टणाणुओगेसु एवमाइयाउ न्तरित एकैकःसिद्धौ तावद्वक्तव्यो यावतेऽप्यैफैकका असंख्येया भवन्ति। गंडियाउ आघविज्जंति।पणविजंति सेत्तं गंडियाणुओगे ! सेत्तं अणुओगे // ततो भूयोऽपि चतुर्दशलक्षा निरन्तरं नरपतीनां सर्वार्थसिद्धे, ततो द्वौ (से किं तमित्यादि) अथ कोऽयं गण्डिकानुयोगः ?, सूरिराह निर्वाणे / ततः पुनरपि चतुदर्शलक्षाः सर्वार्थसिद्धे, ततो भूयोऽपि द्वौ गण्डिकानुयोगेन, अथवा गण्डिकानुयोगे सप्तमी, 'ण' इति वाक्यालङ्कारे, निर्वाणे / एवं चतुर्दशचतुर्दशलक्षान्तरितौ द्वौ निर्वाण तावद्वक्तव्यौ यावत्तेऽपि कुलकरगण्डिकाः। इह सवत्राप्यन्तरालवर्त्तिन्यो बह्वयः प्रतिनियतैकार्था द्विकद्रिकसङ्ख्या असंख्येया भवन्ति / एवं त्रिकत्रिक संख्यादयोऽपि, धिकाररूपा गण्डिकाः कुलकरगण्डिकाः / ततो बहुवचनं, कुलकराणां यावत्पश्चाशत्पञ्चाशत्संख्याः चतुर्दशचतुर्दशलक्षान्तरिताः सिद्धौ गण्डिकाः कुलकरगण्डिकाः, यासु कुलकराणां विमलवाहनादीनां प्रत्येकमसंख्येया वक्तव्याः। उक्तं च-विवरीयं सव्वद्वे, चोद्दलक्खा उ पूर्वभवजन्मनामादीनि सप्रपञ्चमुपवर्णयन्ते / एवं तीर्थकरगण्डिका निव्वुओ एगो। सव्वे वयपरिवामी, पन्नासा जाव सिद्धीए। दिष्वभिधानवशतो भावनीयं यावत् (चित्तंतरगंमियाउ ति) चित्रा स्थापना चेयम्अनेकार्था अन्तरे ऋषभाऽजिततीर्थकरापान्तराले गण्डिकाश्चित्रान्तर |12 3 4 5 6 7 8 9 10/50 सिद्धि गण्डिकाः / एतदुक्तं भवति, ऋषभाजिततीर्थकरान्तरे ऋषभवशंसमुद्भूतभूपतीनां शेषगतिगमनव्युदासेन शिवगतिगमनानुत्तरोपपातप्राप्ति- १४१४१४१४१४|१४|१४|१४|१४|१४|१४|सर्वा० पादिका गण्डिकाः चित्रान्तरगण्डिकाः। तासांच प्ररूपणा पूर्वाचायरिव ततः परं दे लक्षे नरपतीनां निरन्तरं निर्वाणे, ततो द्वै लक्षे निरन्तरं मकारि-इह सुबुद्धिनामा सगरचक्रवर्त्तिनो महाऽमात्योऽष्टापदपर्वते सर्वार्थसिध्दे / ततस्तिस्रो लक्षा निर्वाणे, ततः पुनरपि तिस्त्रो लक्षाः सगरर्तिचक्रवसुतेभ्य आदित्ययशःप्रभृतीनां भवगदृषभवंशजानां नरपती सर्वार्थसिद्धे। ततश्चतस्त्रो लक्षा निवणि, ततः पुनरपि चतस्त्रो लक्षाः नामेवं सङ्ख्यामाख्यातुमुपक्रमतेस्माआह च-"आइचजसाईणं, उसभस्स सर्वार्थसिद्धे / एवं पञ्च पञ्च षट् षट्यावदुभयात्राप्यसंख्येया असंङ्खयेया प उप्पए नरवईणं / सगरसुयाण सुबुद्धी, इणमो संखं परिकहेइ" // 1 // लक्षा वक्तव्याः। आदित्ययशःप्रभृतयो भगवन्नाभेयवंशजाः त्रिखण्डभरतार्द्धमनुपाल्य आह चपर्यन्ते पारमेश्वरी दीक्षामतिगुह्य तत्प्रभावतः सकलकर्मक्षयं कृत्वा तेण परदुलक्खाई, दो दो ठाण य समगवचन्ति। चर्तुदशलक्षा निरन्तरं सिद्धिमगमन्। ततएकः सर्वार्थसिद्धे, ततो भूयोऽपि सिवगइसव्वहिं, इणमा तेसिं विहि होइ॥१॥ चतुर्दशलक्षा निरन्तरं निर्वाण / ततोऽपि एकः सर्वार्थद्धिमहाविमाने। एवं दो लक्खा सिद्धीए, दो लक्खा नरवईण सबढ़े। चतुर्दशचतुर्दशलक्षान्तरितः सर्वार्थसिद्धौ एकै कस्तावद्वक्तव्यः, एवं तिलक्खचउपंच, जाव लक्खा असंखेज्जा // 2 // यावत्तेऽप्येकैकका असङ्ख्यया भवन्ति। ततो भूयः चतुर्दशलक्षा नरपतीनां निरन्तरं निर्वाण, ततो द्वौ सर्वार्थसिद्धे।ततः पुनरपिचतुर्दशलक्षा निरन्तरं स्थापना चेयम्निर्वाण, ततो भूयाऽपि द्वौ सर्वार्थसिद्धे / एवं चतुर्दशचतुर्दशलक्षान्तरितौ 23 4 5 6 7 8 9 10 मोक्षे गताः / द्वौ द्वौ सर्वार्थसिध्दे तावद्वक्तव्यौ यावत्तेऽपि द्विकाद्विकसङ्ख्या असङ्ख्येया भवन्ति / एवं त्रिकत्रिकसङ्ख्यादयोऽपि प्रत्येकमसङ्खयेयास्तावद् वक्तव्या 5 3/45 6 7 8 9 10 सर्वार्थसिद्धिगताः यावन्निरन्तरं चतुर्दशलक्षा निर्वाण ततःपञ्चाशत्सर्वार्थसिद्धे, ततो भूयोऽपि ततः परं चतस्रः चित्रान्तरिगण्डिकास्तद्यथा-प्रथमा एकादिका चतुर्दशलखा निर्वाण / ततः पुनरपि पञ्चाशत् सर्वार्थसिद्धे / एवं एकोत्तरा, द्वितीया एकादिका व्युत्तरा, तृतीया एकादिका व्युत्तरा, चतुर्थी पञ्चाशत्पञ्चाशत्सङ्ख्याका अपि चतुर्दशलक्षान्तरितास्तावद्वक्तव्या | त्र्यादिका व्यादिविषमोत्तरा। आह च-सिवगइसव्वटेहि, चित्तंतरगंडिया यावत्तेऽपि असंङ्ख्यया भवन्ति। उक्तंच तओचउरो।