________________ गंठिभेय ७९०-अभिधानराजेन्द्रः भाग-३ गंडि ल्यकालानामसुमतां परस्परमध्यवसानानां या निवृत्तिव्यीवृत्तिः सा न इइ कुणई अब्भासं, अच्चासं सिवपुरस्स जइ महसि। विद्यते। इत्यनिवृत्तिकरणम् / अनिवृत्तिकरणे यावन्तः समयास्तावन्ति अणसणसरिसं पुण्णं, वयंति एयस्स समयण्णू / / 3 / / अध्यवसायस्थानानि पूर्वस्मात् पूर्वस्माद् अनन्तगुणवृद्धानि भवन्ति। रात्रिचतुर्विधाहारपरिहारस्थानोपवेशनपूर्वकताम्बूलादिव्यापारणमुखशुअनिवृत्तिकरणद्धायाः सङ्कयेषुभागेषु गतेषु सत्सुएकस्मिंश्च भागे सङ्खयेतमे ध्दिकरणादिविधिना ग्रन्थिसहितप्रत्याख्यान पालने एकवारभोजिनः शेषे तिष्टति / अन्तर्मुहूर्त्तमात्रमधो मुक्त्वा मिथ्यात्वस्यान्तरकरणं प्रतिमासमेकोनत्रिंशद्, द्विवारभोजिनस्त्वष्टाविंशतिनिर्जला उपवासाः करोति / अन्तरकरणकालश्चान्तर्मुहूर्तप्रमाणः अन्तरकरणेच क्रियमाणे स्युरिति वृद्धाः / भोजनताम्बूलजलव्यापारणादौ हि प्रत्यहं घटीद्वय 2 गुणश्रेणेः सञ्जयेतमं भागमुत्किरति। उत्कीर्यमाणंचदलिकं प्रथमस्थिती संभवे मासे एकोनत्रिंशद्, घटीचतुष्टय 4 संभवे त्वष्टाविंशतिः / यदुक्तं द्वितीयस्थितौ च प्रक्षिपति / एवमुदीरणा आगालबलेन मिथ्यात्वोदयं पद्मचरित्रेनिवार्य उपशमिकं सम्यक्त्वं लभते / उक्तं च-"मिच्छजुदये झीण्णे, "भुंजइ अणंतरेणं, दुन्निउ वेलाउ जो निओगेणं / लहइ सम्मत्तमोचसमीयं सो ! लंभेण जस्स न लब्भइ, आयहियं सो पावइ उववासं, अट्ठावीसंतु मासेणं / / 1 // अलद्धपुव्वजं " // 1 // मिथ्यात्वस्योदये क्षीणे सति स जीव उक्तेन इक्कं पि अह मुहुतं, परिवज्जइ जो चउविहाहारं। प्रकारेण उपशमिकं सम्यक्त्वं लभते / यस्य सम्यक्त्वस्य लाभेन मासे तस्स जायइ, उववासफलं तु परलोए // 2 // यदात्महितमलब्धपूर्वमर्हदादितत्त्वप्रतिपत्त्यादि तल्लभ्यते / तथाहि- दसवरिससहस्साउं, भुंजइजो अण्णदेवयाभत्तो। सम्यक्त्वलाभे सति जात्यन्धस्य पुंसश्चक्षुर्लामे सति, एवं पलिओवमकोडी पुण, होइ ठिई जिणवरतवेणं / / 3 / / जन्तोर्यथावस्थितवस्तुतत्त्वाऽवलोको भवति / महाबाध्यातिभूतस्य एवं मुहत्तवुड्डी, उववासे छट्टअट्टमाईणं। बाध्यापगमे इव महांश्च प्रमोदः / अत्राऽनिवृत्तिकरणे क्रियमाणे यदि जो कुणइ जहाथाम, तस्स फलं तारिसं भणि॥ II पुञ्जत्रयं करोति तदा प्रथमं क्षयोपशमसम्यक्त्वं लभते! अकृतत्रिपुञ्जः एवं युक्त्या ग्रन्थिसहितप्रत्याख्यानफलमप्यनन्तरोदितं भाव्यम्। ध० प्रथममुपशमसम्यक्त्वं लभते इति सिद्धान्ताशयः / कर्मग्रन्थमते तु 2 अधि०। प्रथममुपशममेव लभते / अयं च त्रिपुञ्जीकरणं उपशमे करोति इति गंड पुं० न०(गण्ड) गडि वदनैकदेशे, अच् / कपोले, जी०३ प्रति०। ग्रन्थिभिज्ज्ञानं तत्त्वोपयोगलक्षणं तस्य अन्यविकल्पैः / किम् ? / 6 / / ज्ञा०। जं०। प्रज्ञा० / हस्तिकपोले, गण्डके, पुं०। स्त्री०। प्रय० 26 अष्ट०५ अष्ट०। (अत्र विशेषः 'सम्मदंसण' शब्दे वीक्ष्यः) द्वार / वीथ्यङ्गे, पिटके, चिहे, वीरे हयभूषणे, बुदबुदे च वाच० गच्छतीति गंठिमेयकाल पुं० (ग्रन्थिभेदकाल) यस्मिन् कालेऽपूर्वकरणाऽनिवृत्ति- गण्डम्। गण्डमालायाम्, 'जंच अण्णं सुपादगंतं गण्ड' नि० चू०३ उ०। करणाभ्यां ग्रन्थिभिन्नो भवति तस्मिन्, ध०१ अधि०! रुधिरप्रकोपोद्भूतस्फोटके, उत्त०१० अ० / आचा०। अपद्रव्ये, गंठिभेयग पुं० (ग्रन्थिभेदक)न्यासाऽन्यथाकारिणि, ज्ञा०१श्रु०१८ अ०। उदकफेने, सूत्र०१ श्रु०६ अ०। गण्डसाधयात् कुचे, उत्त० 8 अ०। चौरविशेषे, प्रश्न०२ आश्र० द्वार।घुर्धरादिना ग्रन्थिच्छेदके, विपा०१ वने, दाण्डपाशिके, लघुमृग, नापिते च / दे ना०२ वर्ग। श्रु०३ अ०। गंडइया स्त्री० (गण्डकिका) वैशालीविणग् प्रामयोरन्तराले वहति नदीभेदे, गंठिमन०(ग्रन्थिम) गन्थनंग्रन्थस्तेन निर्वृत्तं ग्रन्थिमम्। भावादिमप्रत्ययः / ___ यामुत्तरन् वीरस्वामी नाविकैौल्यं याचितः ।आ०म० द्वि०। आ० चू०। रा०। जी०। सूत्रसन्दर्भ, स्था० 4 ठा०४ उ०। सूत्रग्रथिते माल्यादौ, गंडग पुं० (गण्डक) एकशृङ्गे पशुभेदे, ग्रन्थौ, वाचा नापिते, यो हि ग्राम भ०६ श०३३ उ० / ज्ञा० नि० चू० / दश० / कौशलातिशयाद् उद्घोषयति। आचा०२ श्रु०१अ०२०। चतुर्वेदसमवायसमयज्ञापनाय ग्रन्थिसमुदायनिष्पादिते रूपके, अनु० ग० ग्रथितपुष्पादिनिर्वर्तितस्व- ब्राह्मणैः स्थाप्यमाने पुरुष, व्य०७ उ०। ओघ०। स्तिकादौ, आचा०२ श्रु०१२ अ०। गुल्मभेदे, प्रज्ञा०१पद। गंडयल न० (गण्डतल) कपोलतटे,"अंगदकुंमलमट्टगंडतल" उत्त०२ गंठिय त्रि० (ग्रन्थित) सूत्रीकृते, विशे जं०। अ०। स्था०। ग्रन्थिक 0 कात्मको ग्रन्थो विद्यते येषां ते ग्रन्थिकाः। कर्मग्रन्थोऽपि गंडमाणिया स्त्री० (गण्डमाणिका) गण्डयुक्ता माणिका गण्डमाणिका / तेषुप्राणिषुग्रन्थिकसत्त्वेषु ग्रन्थिभेदं कर्तुमसमर्थेषु, सूत्र०२ श्रु०५ अ०। देशविशेषप्रसिद्ध धान्यमानभेदे, रा०। वाच०। गंडलेहा स्त्री० (गंडरे(ले)खा) कपोलपाल्यम्, जं०२ वक्ष०१ कपोलविरगंठिल्ल त्रि० (ग्रन्थिमत्) ग्रन्थियुक्ते, भ०१श०१० उ०। __ चितमृगमदादिलेखायाम, नि०१ वर्ग० / रा०। ज्ञा० / गंठियसहियपथक्खाण न० (ग्रन्थिसहितप्रत्याख्यान) ग्रन्थिभेदरूपे गंडवच्छा स्त्री० (गण्डवक्षस) गण्ड इह चोपचितपिशितपिण्डरूपतया प्रत्याख्याने। तत्स्वरूपम्-ग्रन्थिसहितं च नित्यमप्रमत्ततानिमित्ततया गलत्पूतिरुधिरार्द्रतासम्भवाचतदुपमितत्वागण्डे कुवावुक्तौ, ते चवक्षसि महाफलम्। उक्तंच यासांतास्तथा। मांसपिण्डोपमस्तनयुक्तोरस्कासु स्त्रीषु, "नो रक्खसीसु "जे निच्चमपमत्ता, गंठि बंधन्ति गंठिसहिअस्स। गिज्झिजा, गंडवच्छासु णेगचित्तासु" उत्त० 8 अ०। सग्गापवग्गसुक्खं, तेहिं निबद्धं सगंठमि॥ 1 / / गंडवाणिया स्त्री० (गण्डपाणिका) वंशमयभाजनविशेष, भ०७ श०७ उ०। भणिऊण नमुक्कार, निचं यिस्सरणवजिआ धन्ना। गंडि पुं० (गण्डि) गच्छति प्रेरितः प्रतिपथादिना मीयते च कूर्दमानो ठोडन्ति गंठिसहियं, गंट्टि सह कम्मगंठीहिं / / 2 / / बिहायोगमनेनेति गण्डिः / गण्ड्यश्वे, उत्त० 1 अ०।