________________ गंधमायण ७९८-अभिधानराजेन्द्रः भाग-३ गंधहत्थि(ण) संग्रहः / पिष्यमाणानां वा संचूर्ण्यमानानां, उत्कीर्यमाणानां वा, ज्यो०२ पाहु० / चं० प्र०ाकल्प ।स।कुन्थुयक्षे, श्री कुन्थोर्गन्धर्वयक्षः विकीर्यमाणानां वा, परिभुज्यमानानां वा, यावत् पदाद् भाण्डाद् श्यामवर्णःसिंहवाहनश्चतुर्भुजो वरदपाशकान्वितदक्षिणपाणिद्वयो भाण्डान्तरं वा संहियमाणानामिति। उदारा मनोज्ञाः, यावत्पदाद् गन्धा मातुलिङ्गाऽङ्कशाधि ठितवामकरद्वयश्च / प्रव० 26 द्वार० / मृगभेदे इति कर्तृपदम्, अभिनिःस्रवन्ति। एवमुक्ते शिष्यः पृच्छति-भवेत् तद्रूतो कस्तूरीमृगे, घोटके, अन्तराभवसत्त्वे च / वाच०। गन्ध इति ? भगवानाह-नायमर्थः समर्थः / गन्धमादनस्य इतो *गान्धर्व न० गन्धर्वेः कृतं गान्धर्वम् / नाठ्यादिके, रागगीत्यादिक गीतं, भवदुक्तागन्धादिष्टतरक एव / यावत् करणात् कान्ततरक एवेत्यादिपदग्रहो पदस्वरतालाऽवधानात्मकं गान्धर्वमिति भरतादिशास्त्रवचनात् / जं०१ निगमनवाक्ये, ते नार्थेन गौतम ! एवमुच्यते-गन्धेन स्वयं माद्यतीव वक्ष० / आव० / नुत्तयुक्तगीते, विपा० 1 श्रु०२ अ० / कल्प० ! ध०। मदयति वा तन्निवासिदेवदेवीनां मनांसीति गन्धमादनः। "बहुलम्"। "गंधव्वेण विवाहेण, सयमेव विवाहिया" आ० म०प्र० / स्था०। 5 / 112 / इति वचनात् कर्तर्यनट् कृत्प्रत्ययः "घञ्युपसर्गस्य गंधव्वकंठ न० (गन्धर्वकण्ठ) गन्धर्वकण्ठप्रमाणे रत्नविशेषे, रा०। बहुलम्। 3 / 2 / 86 / इत्यत्र बहुलाधिकारादतिशायनादिवद् गंधय्वगण पुं० (गन्धर्वगण) गन्धर्वसमुदाये, जी०३ प्रति०। मकाराकारस्य दीर्घत्वमिति / गन्धमादननामा चात्र देवो महर्द्धिकः गंधय्वघरग न० (गन्धर्वगृहक)गीतनृत्याभ्यासयोग्येषु गृहकेषु, जं० 1 परिवसति, तेन तद्योगादितिनाम / अन्यत् सर्वं प्राग्वत् / जं० 4 वक्ष० / वक्ष : रा० / जी०। 'दो गंधमायणा' स्था०२ ठा०३ उ०। स०। गंधव्वणागदत्त पुं० (गान्धर्वनागदत्त) गान्धर्वप्रिये नागदत्तकुमारे, आय० गंधमायणकूड न० (गन्धमादनकूट) गन्धमादनस्यतृतीये कूटे, जं० 4 वक्षः। 4 अ०। ("पडिक्कम" शब्देऽस्य कथा द्रष्टव्या) गंधलया (देशी) नासायाम्, दे ना० 2 वर्ग! गंधव्वणिकाय पुं० (गन्धर्वनिकाय) गन्धर्वाणां व्यन्तराष्टमभेदभूतानां निकायो वर्गो येषां ते गन्धर्वनिकायाः। गन्धर्वेषु, औ०। गंधवई स्वी० (गन्धवती) भूतानन्दावासस्थाने, "धरणस्स नागरनो, गंधवनगर न० (गन्धर्वनगर) सुरसद्मप्रासादोपशोभितनग-राऽऽकारतया सुहवतिपरियाए दक्खिणे पासे / गन्धवईपरियाओ, भूयाणंदस्स दृश्यमानेऽर्थे अनु० / गन्धर्वनगरं नाम यचक्रवादिनगरस्योत्पातउत्तरओ" // 216 / दी। गंधवट्टय न० (गन्धवर्तक) गन्धयुक्तोद्वर्त्तनचूर्णे, यद्धि, "गन्धद्रवयणामु सूचनाय सन्ध्यासमये तस्य नगरस्योपरि द्वितीयं नगरं प्राकाराट्टालादि संस्थितं दृश्यते। प्रव० 168 द्वार० / व्य०। पलकोष्टादीनां यदर्तिचूर्णं गोधूमचूर्ण वा गन्धयुक्तं तत्" 1 उपा०१ अ०। "कपिलं सस्यघाताय, माञ्जिष्ठ हरणं गवाम्। गंधवट्टि स्त्री० (गन्धवर्ति) गन्धद्रव्याणां गन्धयुक्तशास्त्रोद्देशेन अव्यक्तवर्णं कुरुते, बलक्षोभं न संशयः // 1 // निवर्तितगुटिकायाम्, स०। कस्तूरिकागुटिकायाम्, ज्ञा० 1 श्रु० 1 अ01 गन्धर्वनगरं स्निग्धं, सप्राकारं सतोरणम्। गंधवट्टिभूय त्रि० (गंधवर्तिभूत) गन्धवर्तिभूतं सौरभ्याऽतिशयात् / सौम्यां दिशं समाश्रित्य, राज्ञस्तद्विजयंकरम् / / 2 / / गन्धद्रव्यगुटिकाकल्पे, रा०। जी० / प्रज्ञा०। औ०। स० भ० / ज्ञा० / स्था०५ ठा० // कल्प०। गंधव्वमंडलप्पविभत्ति न० (गन्धर्वमण्डलप्रविभक्ति) गन्धर्यमण्डलाssगंधवर पुं० न० (गन्धवर) प्रधानचूर्णे, ज्ञा० 1 श्रु० 1 अ० / गन्धप्रधाने कृत्यभिनयात्मके नाट्यभेदे, राo चूर्णे, पञ्चा० 4 विव०। गंधश्वसंघाड पुं० (गन्धर्वसङ्घाट) गन्धर्वयुग्मे, जं० 1 वक्ष०। गंधवाइकूमन० (गन्धपातिकूट) अष्टमे शिखरिवर्षधरपर्वतस्य कूटे, स्था० गंधव्वसाला स्त्री० (गन्धर्वशाला) गानशालायाम, व्य० 10 उ० / 2 ठा०३ उ०। गंधव्वाणीय न० (गन्धर्वानीक) गायनसमूहे, स्था 7 ठा० / नाट्यानीके, रा०॥ गंधवाय पुं० (गन्धवाद) द्वासप्ततिकलाभेदे, कल्प 7 क्षण। गंधव्विय त्रि० (गान्धर्विक) गन्धर्वे कुशलः ठक् / सङ्गीतकुशले, वाच० / गंधवास पुं० (गन्धवर्ष) गन्धद्रव्यवृष्टी, "एणं महं अमयवासं च गंधवासं" प्रत्युत्पन्नविनाशिज्ञाततायां गान्धर्विकाऽऽख्यानं तत्रैव / स्या० 4 ठा० आचा० 3 चू० 3 उ०।दश। गंधविहि पुं०(गन्धविधि) कोष्टपुटपाकादीनां गन्धानां प्रकारे, बृ०१ उ०।। गंधसमिद्ध न० (गन्धसमृद्ध) गन्धिलावतीविजये गन्धारजनपदप्रधानगंधव्व पुं० (गन्धर्व) देवगायने, उत्त० 1 अ० / व्यन्तराऽष्टभेदे, औ० / नगरे, आ० म०प्र० / आ० चू० ! स्था० / भ० / उत्त० / सूत्र० / स० / गन्धर्वा द्वादशविधास्तद्यथा--हाहा | गंधसालि पुं० (गन्धशालि) गन्धप्रधानः शालिः / आमोदवति धान्यभेदे, १-हूहू २–तुम्बुरवः ३नारदाः 4 ऋषिवादिकाः 5 / भूतवादिकाः 6 वासमतीप्रसिद्ध सुगन्धके शालौ, वाच०। "तेहिं गन्धसालिं अवहरई" कादम्बाः 7 महाकादम्बाः 8 रेवताः / विश्वावसवः 10 गीतरतयः 11 आ० म० द्वि०॥ गीतयशसः 12 / प्रज्ञा० 1 पद / ('इदं आदिशब्देष्वेषामिन्द्रादयः) | गंधहत्थि(ण) पुं० (गन्धहस्तिन् ) मदगलहस्तिनि, "तहे व मनुष्यगायने राज्ञां श्रेणिभेदे,जं०३ वक्ष०। एकविंशतितमे अहोरात्रमुहूर्ते, | पवित्थरितो सेयणतो गंधहत्थी' / आ० म० द्वि०। स्व