SearchBrowseAboutContactDonate
Page Preview
Page 806
Loading...
Download File
Download File
Page Text
________________ गंगदत्त ७८२-अभिधानराजेन्द्रः भाग-३ गंगा तहेव पव्वइए, तहेव एकारस अंगाई अहिज्जइ० जाव मासियाए | मगधाया भर्तरि, गृहपतौ च / ध०र० ! सागरदत्तस्य भार्यायां उदुम्बरसंलेहणाए सर्द्धि भत्ताई अणसणाए० जाव च्छेदेइ / छेदेइत्ता दत्तस्य मातरि, स्त्री० विपा०७ अ०। आलोइयपडिकंते समाहिपत्ते कालमासे, कालं किचा महासुके गंगप्पवायदह पुं० (गङ्गाप्रपातहद) हिमवद्वर्षधरपर्वतोपरियर्तिपद्महृदस्य कप्पे महासामाणे विमाणे उववायसभाए देवसयणिज्जंसि० जाव पूर्वतोरणेन निर्गत्य क्रमेण यत्र प्रपतति तस्मिन् हृदविशेषे, स्था०२ ठा० गंगदत्तदेवत्ताए उववण्णे / तएणं से गंगदत्ते देवे अहुणोववण्णमेत्तए 3 उ०। ('गंगा' शब्देऽस्य स्वरूपं दर्शयिष्यामि) "दो गंगप्पवायदहा" समाणे पंचविहाए पज्जत्तीए पज्जत्रिभावं गच्छइ / तं जहा- स्था०२ ठा०३ उ०। आहारपज्जत्तीए० जाव भा समणपज्जत्तीए। एवं खलु गोयमा! गंगा स्त्री० (गङ्गा) पद्महृदान्निर्गतायां लवणसमुद्रे सङ्गतायां महानद्याम् / गंगदत्तेणं देवेणं सा दिव्वा देविडि० जाव अभिसमण्णागया / स्था० 3 ठा० 4 उ०। गंगदत्तस्स णं भंते ! देवस्स केवइयं कालं ठिई पण्णत्ता ? अथ गङ्गामहानदीस्वरुपमाहगोयमा ! सत्तसागरोवमाई ठिई पण्णत्ता। गंगदत्ते णं भंते ! देवे तस्स णं पउमद्दहस्स पुरच्छिमिल्लेणं तोरणेणं गंगा महाणई ताओ देवलोगाओ आउक्खएणं० जाव महाविदेहे वासे पवूढा समाणी पुरच्छाभिमुही पंचजोअणसयाई पव्वएणं गता। सिज्झिहिइ० जाव अंतं काहिति।। सेवं भंते ! भंते त्ति। गंगावत्तणकूडे आवत्ता समाणी पंचतेवीसंजोअणसए तिण्णिा (तेणं) इत्यादि / इह सर्वोऽपि संसारी बाह्यान् पुद्गलाननुपादाय न एगुणवीसइभाए जोअणस्स दाहिणाभिमुही पव्वएणं गंता महया काञ्चित् क्रियां करोतीति सिद्धमेव, किन्तु देवः किल महर्द्धिको, घडमुहपवत्तिएणं मुत्तावलिहारसंतिएणं साइरेगं जोअणसएणं महर्द्धिकत्वादेव च गमनादिक्रिया मा कदाचित्करिष्यति इति सम्भावनया पवाएणं पवडइ। गंगामहाणई जओ पवडइ इत्थ णं महं एगा शक्रः प्रश्नं चकार-(देवेणं भंते !) इत्यादि। (भासित्तए वा वागरित्तए व जिन्मिआ पण्णत्ता / साणं जिभिआ अद्धजोअणं आयामेणं ति) भाषितुं वक्तुं व्याकर्तुमुत्तरं दातुमित्यनयोर्विशेषः। प्रश्नश्चायं तृतीय, छसकोसाइं जोअणाई विक्खभेणं अद्धकोसं वाहल्लेणं उन्मेषादिश्चतुर्थः, आकु ण्ट नादिः पञ्चमः, स्थानादिः षष्ठः, मगरमुहविउड्ढ संठाणसंठिआ सय्वइरामई अच्छासण्हा। गंगा विकुर्वयितुमिति सप्तमः, परिचारयितुमित्यष्टतः। (उक्खित्तपसिणवागर महाणई जत्थ पवडइ एत्थ णं महं एगे गंगप्पवायकुंडे णाम णाई ति) उत्क्षिप्तानीवोत्क्षिप्तानि अविस्तारितस्वरूपाणि, प्रच्छनीय कुंडे पण्णत्ते सहिजोअणाई आयामविक्खंभेणं एउअं त्वात्प्रश्नाः, व्याक्रियमाणत्वाच्च व्याकरणानि यानि तानि तथा / जोअणसयं किंचि विसेसाहिअंपरिक्खेवेणं दस जोअणाई (संभंतियवंदणएणं ति ) संभ्रान्तिः सम्भ्रमः औत्सुक्यं तया निर्वृत्तं उव्वेहेणं अछे सण्हे रययामयकूले समतीरे वइरामयपासाणे सांभ्रन्तिक यद्वन्दनं तत्तथा तेन / (परिणममाणा पोग्ला णो परिणय त्ति) वइरवले सुवमसुम्भरययामयवलुआए वेवलिअमणिकलिवर्तमानातीतकालयोर्विरोधादत एवाह-(अपरिणय त्ति) इहैवोपपत्ति अपडलपबोअडे सुहोआर-सुहोत्तारे णाणामणितित्थसुबद्धो वट्टे माहपरिणमन्तीति कृत्वा नो परिणतास्ते व्यपदिश्यन्त इति मिथ्यादृष्टिवचनम् / सम्यग्दृष्टिः पुनराह-(परिणममाणा पोग्गला परिणया नो अणुपुथ्व-सुजायवप्पगंभीरसीअलजले संछण्णपत्तमिसमुणाले अपरिणय त्ति) कुत इत्याह-परिणमन्तीति कृत्वा पुद्गलाः परिणता बहुउप्पलकु मुअणलिणसुभगसोगंधिअपॉडरीअमहानोऽपरिणताः, परिणमन्तीति हि यदुच्ते तत्परिणामसद्भावे, पोंडरीअसयपत्तसहस्सपत्तसयसहस्सपत्ताए फुल्लकेसरोवचिए अन्यथाचान्य-थाऽतिप्रसङ्गात् / परिणामसद्भावे तु परिणमन्तीति छप्पयपरिभुज्जमाणकमले अच्छविमलपत्थसलिलपुण्णव्यपदेशे परिणतत्वमवश्यं भावि। यदि हि परिणामे सत्यपि परिणतत्वं न पडि-हत्थभमतमच्छकच्छभअणे सउणगणमिहुणपविअपरिए स्यात्तदा सर्वदा तदभावप्रसङ्ग इति / (परिवारो जहा सूरियाभस्स सहभइअमहुरसरणाइए पासाइए / सेणंएगाएपउमवरवेइआए त्ति)अनेनेदं सूचितम्-"तिहिं परिसाहिं सत्तहिं अणिएहिं सत्तहिं एगेण य वणसंडेणं सवओ समंता संपरिक्खिते वेइआ अणियाहिवईहिं सोलसहिं आयरक्खदेवसाहस्सीहि अण्णेहि य बहूहिं वणसंडंगाणं पमाणं वण्णओ अ भाणियवो / तस्स णं महासामाणविमाणवासीहि वेमाणिएहिं देवेहिं सद्धिं संपरिपुडे" इत्यादि। गंगप्पवायकुंमस्स तिदिसिंतओ तिसोवाणपडिरूवगा पण्णत्ता।तं (दिव्वं तेयलेस्सं असहमाणे त्ति) इह किल शक्र : पूर्व भने जहा-पुरच्छिमेणं दाहिणेणं पव्वच्छिमेणं तेसिणं तिसोवाणपडिकार्तिकाभिधानोऽभिनवश्रेष्ठी बभूव / गङ्गदत्तस्तु जीर्णश्रेष्ठीति। तयोश्च रूवगाणं / अयमेआरूवे वणावासे पण्णत्ते / तं जहा-वइरामया। प्रायो मत्सरो भवतीत्यसावसहनकारणं सम्भाव्यत इति / एवं (जहा फलया लोहिक्खमईओ सुईओ वइरामया संधाणाणामणिमया सूरियाभो त्ति) अनेनेदं सूचितं "सम्मादिट्ठी मिच्छादिट्ठी परित्तसंसारिए आलंबणा बाहाओ।तेसिणं तिसोवाणपडिरूवगाणं पुरओ पत्तेअं अणंतसंसारिए सुलहबोहिए दुल्लबोहिए आराहए विराहए चरिमे अचरिमे पत्ते तोरणा पण्णत्ता / ते णं तोरणा णाणामणिमया इत्यादि " इति / भ० 16 श० 5 उ० / ती० / नि० / विजयपुरस्थे / णाणामणिमएसु खंभेसु उवणिविट्ठसंणिविट्ठा विविहमुत्तंतरोव
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy