SearchBrowseAboutContactDonate
Page Preview
Page 805
Loading...
Download File
Download File
Page Text
________________ गंगदत्त ७८१-अमिधानराजेन्द्रः। भाग-३ गंगदत्त खलु समणं भगवं महावीरं वंदित्ता० जाव पज्जवासित्ता इमं एयारूवं वागरण पुच्छित्तएत्ति कट्ट एवं संपेहेइ। संपेहेइत्ता चउहि | समाणियसाहस्सीहिं परियारो जहा सूरियाभस्स० जाव णिग्घोसणादितरवेणं जेणेव जंबुद्दीवे दीवे भारहे वासे जेणेव उल्लुयातीरे णयरे जेणेव एगजंबूए चेइए जेणेव ममं अंतिए तेणेव पहारेत्थगमणाए। तएण से सक्के देविंदे देवराया तस्स देवस्स तं दिव्वं देविड्डि दिव्वं देवज्जुतिं दिव्वं देवाणुभावं दिव्वतेयलेस्सं असहमाणे अट्ठउक्खित्तपसिणवागरणाई पुच्छइ, पुच्छइत्ता संभंतिय० जाव पडिगए, जावं च णं समणे भगवं महावीरे भगवओ गोयमस्स एयमढे परिकहेइ, तावं च णं से देवे तं देसं | हव्वमागए। तएणं से देवे समण भगवं महावीरं तिक्खुत्तो वंदइ णमंसइ, वंदइत्ता णमंसइत्ता एव वयासी-एवं खलु भंते ! महासुक्के कप्पे महासामाणे विमाणे एगे मायी उववण्णए देव ममं एवं वयासी-परिणममाणा पोग्गला, णो परिणया; अपरिणया, 'परिणमंतीति पोग्गला' णो परिणया, अपरिणया। तएणं अहं तं मायीमिच्छद्दिहिउववण्णगं देवं एवं वयासी-परिणममाणा पोग्गला परिणया, णो अपरिणया, 'परिणमन्तीति' पोग्गला परिणया, णो अपरिणया। से कहमेयं भंते ! एवं गंगदत्तादि। समणे भगवं महावीरे गंगदत्ता ! एवमाइक्खामि ,परिणममाणा | पोग्गला जाव णो अपरिणया, सबमेसे अटे।तएणं से गंगदत्ते देवे समणस्स भगवओ महावीरस्स अंतियं एयमटुं सोचा णिसम्म हहतृह, समणं भगवं महावीरं वंदइ णमंसइ, वंदित्ता णमंसित्ता एव्वा सण्णे० जावपज्जुवासइ। तएणं से गंगदत्ते देवे समणस्स भगवओ महावीरस्स अंतिए धम्मं सोचा णिसम्म हतुढे उठाए उद्देइ / उठेइत्ता समणं भगवं महावीरं वंदइ णमंसइ, वंदइत्ता णमंसइत्ता एवं वयासी-अहंणं भंते! गंगदत्ते देवे किं भवसिद्धिए अभवसिद्धिए एवं जहा सूरियाभो० जाव बत्तीसविहं उवदंसेइ। | उवदंसेइत्ता० जाव तापेव दिसिंपडिगए ? भंते ! त्ति भगवंगोयमे समणं भगवं० जाव एवं वयासी-गंगदत्तस्सणं भंते ! देवस्स सा | दिव्वा देविडि दिव्वा देवज्जुती०जाव अणुप्पविट्ठा? गोयमा! सरीरं गया सरीरं अणुप्पविट्ठाकूमागारसालादिलुतो जाव सरीरं अणुप्पविट्ठा। अहो णं भंते ! गंगदत्ते देवे महिडिए० जाव महेसक्खे गगदत्तेणं भंते ! देवेणं सा दिवा देविडि दिव्वा देवज्जुती किंणो लद्धा० जाव जेणं गंगदत्तणं देवेणं सा दिया देविडा० जाव अभित्तसमण्णागया ? गोयमादि ! समणे भगवं महावीरे भगवं गोयम एवं वयासी-एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे हत्थिणापुरे णाम णयरे होत्था वण्णओ, सहसंववणे उज्जाणे वण्णओ / तत्थ ण हस्थिणापुरेणयरे गंगदत्ते णाम गाहावई परिवसइ, अजे जाव अपरिभूए / तेणं कालेणं तेण समएणं मुणिसुब्बए अरहा आदिगरे० जावसवण्णू सव्वदरिसी आगासगएणं चक्कणं० जाव पकट्टिज्जमाणेणं पक हिज्जमाणेणं सीसगणसं परिवुडे पुष्वाणुपुट्विं चरमाणे गामाणुगामं० जाव जेणेव सहसववणे उज्जाणे० जाव विहरइ / परिसा णिग्गया० जाव पज्जुवासइ। तएणं से गंगदत्त गाहावई ईमीसे कहाए लद्धहे समाणे हद्वतुह० जाव क यवलिसरीरे साओ गिहाओ पडिणिक्खमइ / पडिणिक्खमइत्ता पादविहारचारेणं हत्थिणाउरं णयरं मज्झं मज्झेणं णिग्गच्छद णिग्गच्छइत्ता जेणेव सहसंववणे उज्जाणे जेणेव मुणिसुव्वए अरहा तेणेव उवागच्छइ / उवागच्छइत्ता मुणिसुव्वयं अरहं तिक्खुत्तो आयाहिणप्पयाहिणं०जाव तिविहाए पज्जुवासणाए पज्जुवासइ। तएणं मुणिसुव्वए अरहा गंगदत्तस्स गाहावइस्स तीसे य महति० जाव परिसा पडिगया, तए णं से गंगदत्ते गाहावई मुणिसुज्वयस्स अरहओ अतियं धम्म सोचा णिसम्म हहतुट्ठ उहाए उढेइ / उहेइत्ता मुणिसुय्वयं अरहं वंदइ णमंसइ / वंदइत्ता णमंसइत्ता एवं वयासी-सद्दहामि णं भंते ! णिग्गंथ पावयणं जाव से जहेयं तुमे वदह / जं णवरं देवाणुप्पिया !जेहपुत्त कुटुंबे ठावेमि। तएणं अहं देवाणुप्पियाणं अंतियं मुंडे० जाव पव्वयामि / अहासुहं देवाणुप्पिया ! मा पडिबंधं ! तए णं से गंगदत्ते गाहावई मुणिसुव्वएणं अरहा एवं वुत्ते समाणे हतुढे मुणिसुव्वयं अरहं वंदइ णमंसइ / वंदइत्ता णमंसइत्ता मुणिसुव्वयस्स अरहओ अंतियाओ सहसंववणाओ उज्जाणाओपडिणिक्खमहापडिणिक्खमइत्ता जेणेवहत्थिणापुरे णयरे जेणेव सए गिहे तेणेव उवागच्छइ / उवागच्छइत्ता विपुलं असणं पाणं० जाव उवक्खडावेइ, उवक्खडावे इत्ता मित्तणाइणियग० जाव आमंतेइ। आमतेइत्ता तओ पच्छा बहाए जहा पूरणे०जाव जेहपुत्तं कुटुंबे ठावेइ / तं मितणाइ० जाव जेहपुत्तं च आपुच्छइ / आपुच्छइत्ता पुरिससहस्सवाहिणिं सीयं दुरूहहादुरूहइत्ता मित्तणाइणियग० जाव परिजणेणं जेहपुत्तेण य समणुगम्ममाणमग्गे सविडीए जाव० णादितरवेणं हत्थिणापुरं ण्यरं मज्झं मज्झेणं णिग्गच्छद। णिम्गच्छइत्ता जेणेव सहसंववणे उज्जाणे तेणेव उवागच्छह / उवागच्छइत्ता छत्ताइच्छत्ते तित्थगरादि पासइ / एवं जहा-उदायणे० जाव सयमेव आभरणे उम्मुयइ। उम्मुयइत्ता सयमेव पंचमुट्टियं लोयं करेइ / करेइत्ता जेणेव मुणिंसुष्वए अरहा एवं जहा उदायणे
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy